Thursday, February 2, 2012

Sri Valmiki Ramayanam - Uttara Kanda (Book7) Sarga 89 to 100















 
Sree Valmiki Ramayana


Uttara Kanda

(Book 7)


Book 7
Chapter 89




 1 tadāvasāne yajñasya rāma paramadurmanā
  apaśyamāno vaidehī
mene śūnyam ida jagat
  śokena paramāyatto na śānti
manasāgamat
 
2 visjya pārthivān sarvān kavānararākasān
  janaugha
brahmamukhyānā vittapūra vyasarjayat
 
3 tato visjya tān sarvān rāmo rājīvalocana
  h
di ktvā tadā sītām ayodhyā praviveśa sa
 
4 na sītāyā parā bhāryā vavre sa raghunandana
  yajñe yajñe ca patnyartha
jānakī kāñcanī bhavat
 
5 daśavarasahasrāi vājimedham upākarot
  vājapeyān daśagu
ās tathā bahusuvarakān
 
6 agniṣṭomātirātrābhyā gosavaiś ca mahādhanai
  īje kratubhir anyaiś ca sa śrīmān āptadak
iai
 
7 eva sa kāla sumahān rājyasthasya mahātmana
  dharme prayatamānasya vyatīyād rāghavasya tu
 
8 kavānararakāsi sthitā rāmasya śāsane
  anurajyanti rājāno ahany ahani rāghavam
 
9 kāle varati parjanya subhika vimalā diśa
  h
ṛṣṭapuṣṭajanākīra pura janapadas tathā
 
10 nākāle mriyate kaś cin na vyādhi prāinā tadā
   nādharmaś cābhavat kaś cid rāme rājya
praśāsati
11 atha dīrghasya kālasya rāmamātā yaśasvinī
   putrapautrai
parivtā kāladharmam upāgamat
12 anviyāya sumitrāpi kaikeyī ca yaśasvinī
   dharma
ktvā bahuvidha tridive paryavasthitā
13 sarvā pratiṣṭhitā svarge rājñā daśarathena ca
   samāgatā mahābhāgā
saha dharma ca lebhire
14 tāsā rāmo mahādāna kāle kāle prayacchati
   māt
ṝṇām aviśeea brāhmaeu tapasviu
15 pitryāi bahuratnāni yajñān paramadustarān
   cakāra rāmo dharmātmā pit
n devān vivardhayan



Book 7
Chapter 90

 1 kasya cit tv atha kālasya yudhājit kekayo npa
  svaguru
preayām āsa rāghavāya mahātmane
 
2 gārgyam agirasa putra brahmarim amitaprabham
  daśa cāśvasahasrā
i prītidānam anuttamam
 
3 kambalāni ca ratnāni citravastram athottamam
  rāmāya pradadau rājā bahūny ābhara
āni ca
 
4 śrutvā tu rāghavo gārgya mahari samupāgatam
  mātulasyāśvapatina
priya dūtam upāgatam
 
5 pratyudgamya ca kākutstha krośamātra sahānuga
  gārgya
sapūjayām āsa dhana tat pratighya ca
 
6 pṛṣṭvā ca prītida sarva kuśala mātulasya ca
  upavi
ṣṭa mahābhāga rāma praṣṭu pracakrame
 
7 kim āha matulo vākya yadartha bhagavān iha
  prāpto vākyavidā
śreṣṭha sākād iva bhaspati
 
8 rāmasya bhāita śrutvā brahmari kāryavistaram
  vaktum adbhutasa
kāśa rāghavāyopacakrame
 
9 mātulas te mahābāho vākyam āha nararabha
  yudhājit prītisa
yukta śrūyatā yadi rocate
 
10 aya gandharvaviaya phalamūlopaśobhita
   sindhor ubhayata
pārśve deśa paramaśobhana
11 ta ca rakanti gandharvā sāyudhā yuddhakovidā
   śailū
asya sutā vīrās tisra koyo mahābalā
12 tān vinirjitya kākutstha gandharvaviaya śubham
   niveśaya mahābāho dve pure susamāhita

13 anyasya na gatis tatra deśaś cāya suśobhana
   rocatā
te mahābāho nāha tvām anta vade
14 tac chrutvā rāghava prīto mararir mātulasya ca
   uvāca bā
ham ity eva bharata cānvavaikata
15 so 'bravīd rāghava prīta prāñjalipragraho dvijam
   imau kumārau ta
deśa brahmare vijayiyata
16 bharatasyātmajau vīrau taka pukala eva ca
   mātulena suguptau tau dharme
a ca samāhitau
17 bharata cāgrata ktvā kumārau sabalānugau
   nihatya gandharvasutān dve pure vibhaji
yata
18 niveśya te puravare ātmājau saniveśya ca
   āgami
yati me bhūya sakāśam atidhārmika
19 brahmarim evam uktvā tu bharata sabalānugam
   ājñāpayām āsa tadā kumārau cābhya
ecayat
20 nakatrea ca saumyena purasktyāgira sutam
   bharata
saha sainyena kumārābhyā ca niryayau
21 sā senā śakrayukteva naragān niryayāv atha
   rāghavānugatā dūra
durādharā surāsurai
22sāśīni ca sattvāni rakāsi sumahānti ca
   anujagmuś ca bharata
rudhirasya pipāsayā
23 bhūtagrāmāś ca bahavo māsabhakā sudāruā
   gandharvaputramā
sāni bhoktukāmā sahasraśa
24 sihavyāghrasgālānā khecarāā ca pakiām
   bahūni vai sahasrā
i senāyā yayur agrata
25 adhyardhamāsam uitā pathi senā nirāmayā
   h
ṛṣṭapuṣṭajanākīrā kekaya samupāgamat



Book 7
Chapter 91

 1 śrutvā senāpati prāpta bharata kekayādhipa
  yudhājid gārgyasahita
parā prītim upāgamat
 
2 sa niryayau janaughena mahatā kekayādhipa
  tvaramā
o 'bhicakrāma gandharvān devarūpia
 
3 bharataś ca yudhājic ca sametau laghuvikramau
  gandharvanagara
prāptau sabalau sapadānugau
 
4 śrutvā tu bharata prāpta gandharvās te samāgatā
  yoddhukāmā mahāvīryā vinadanta
samantata
 
5 tata samabhavad yuddha tumula lomaharaam
  saptarātra
mahābhīma na cānyatarayor jaya
 
6 tato rāmānuja kruddha kālasyāstra sudāruam
  sa
varta nāma bharato gandharvev abhyayojayat
 
7 te baddhā kālapāśena savartena vidāritā
  k
aenābhihatās tisras tatra koyo mahātmanā
 
8 ta ghāta ghorasakāśa na smaranti divaukasa
  nime
āntaramātrea tādśānā mahātmanām
 
9 hateu teu vīreu bharata kaikayīsuta
  niveśayām āsa tadā sam
ddhe dve purottame
  tak
a takaśilāyā tu pukara pukarāvatau
 
10 gandharvadeśo ruciro gāndhāraviayaś ca sa
   var
ai pañcabhir ākīro viayair nāgarais tathā
11 dhanaratnaughasapūro kānanair upaśobhite
   anyonyasa
gharakte spardhayā guavistare
12 ubhe suruciraprakhye vyavahārair akalmaai
   udyānayānaughav
te suvibhaktāntarāpae
13 ubhe puravare ramye vistarair upaśobhite
   g
hamukhyai surucirair vimānai samavaribhi
14 śobhite śobhanīyaiś ca devāyatanavistarai
   niveśya pañcabhir var
air bharato rāghavānuja
   punar āyān mahābāhur ayodhyā
kaikayīsuta
15 so 'bhivādya mahātmāna sākād dharmam ivāparam
   rāghava
bharata śrīmān brahmāam iva vāsava
16 śaśasa ca yathāvtta gandharvavadham uttamam
   niveśana
ca deśasya śrutvā prīto 'sya rāghava



Book 7
Chapter 92





 1 tac chrutvā haram āpede rāghavo bhrātbhi saha
  vākya
cādbhutasakāśa bhrātn provāca rāghava
 
2 imau kumārau saumitre tava dharmaviśāradau
  a
gadaś candraketuś ca rājyārhau dṛḍhadhanvinau
 
3 imau rājye 'bhiekyāmi deśa sādhu vidhīyatām
  rama
īyo hy asabādho rametā yatra dhanvinau
 
4 na rājñā yatra pīdā syān nāśramāā vināśanam
  sa deśo d
śyatā saumya nāparādhyāmahe yathā
 
5 tathoktavati rāme tu bharata pratyuvāca ha
  aya
kārāpatho deśa suramayo nirāmaya
 
6 niveśyatā tatra puram agadasya mahātmana
  candraketoś ca rucira
candrakānta nirāmayam
 
7 tad vākya bharatenokta pratijagrāha rāghava
  ta
ca ktā vaśe deśam agadasya nyaveśayat
 
8 agadīyā purī ramyā agadasya niveśitā
  rama
īyā suguptā ca rāmeākliṣṭakarmaā
 
9 candraketus tu mallasya mallabhūmyā niveśitā
  candrakānteti vikhyātā divyā svargapurī yathā
 
10 tato rāma parā prīti bharato lakmaas tathā
   yayur yudhi durādhar
ā abhieka ca cakrire
11 abhiicya kumārau dvau prasthāpya sabalānugau
   a
gada paścimā bhūmi candraketum udamukham
12 agada cāpi saumitrir lakmao 'nujagāma ha
   candraketos tu bharata
pārṣṇigrāho babhūva ha
13 lakmaas tv agadīyāyā savatsaram athoita
   putre sthite durādhar
e ayodhyā punar āgamat
14 bharato 'pi tathaivoya savatsaram athādhikam
   ayodhyā
punar agamya rāmapādāv upāgamat
15 ubhau saumitribharatau rāmapādāv anuvratau
   kāla
gatam api snehān na jajñāte 'tidhārmikau
16 eva varasahasrāi daśateā yayus tadā
   dharme prayatamānānā
paurakāryeu nityadā
17 vihtya lāka paripūramānasā; śriyā vtā dharmapathe pare sthitā
   traya
samiddhā iva dīptatejasā; hutāgnaya sādhu mahādhvare traya




Book 7
Chapter 93



 1 kasya cit tv atha kālasya rāme dharmapathe sthite
  kālas tāpasarūpe
a rājadvāram upāgamat
 
2 so 'bravīl lakmaa vākya dhtimanta yaśasvinam
  mā
nivedaya rāmāya saprāpta kāryagauravāt
 
3 dūto hy atibalasyāha maharer amitaujasa
  rāma
didkur āyāta kāryea hi mahābala
 
4 tasya tadvacana śrutvā saumitris tvarayānvita
  nyavedayata rāmāya tāpasasya vivak
itam
 
5 jayasva rājan dharmea ubhau lokau mahādyute
  dūtas tvā
draṣṭum āyātas tapasvī bhāskaraprabha
 
6 tad vākya lakmaenokta śrutvā rāma uvāca ha
  praveśyatā
munis tāta mahaujās tasya vākyadhk
 
7 saumitris tu tathety uktvā prāveśayata ta munim
  jvalantam iva tejobhi
pradahantam ivāśubhi
 
8 so 'bhigamya raghuśreṣṭha dīpyamāna svatejasā
 
ṛṣir madhurayā vācā vardhasvety āha rāghavam
 
9 tasmai rāmo mahātejā pūjām arghya purogamām
  dadau kuśalam avyagra
praṣṭu caivopacakrame
 
10 pṛṣṭhaś ca kuśala tena rāmea vadatā vara
   āsane kāñcane divye ni
asāda mahāyaśā
11 tam uvāca tato rāma svāgata te mahāmune
   prāpayasva ca vākyāni yato dūtas tvam āgata

12 codito rājasihena munir vākyam udīrayat
   dvandvam etat pravaktavya
na ca cakur hata vaca
13 ya śṛṇoti nirīked vā sa vadhyas tava rāghava
   bhaved vai munimukhyasya vacana
yady avekase
14 tatheti ca pratijñāya rāmo lakmaam abravīt
   dvāri ti
ṣṭha mahābāho pratihāra visarjaya
15 sa me vadhya khalu bhavet kathā dvandvasamīritām
  
ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca ya
16 tato nikipya kākutstho lakmaa dvārasagrahe
   tam uvāca muni
vākya kathayasveti rāghava
17 yat te manīita vākya yena vāsi samāhita
   kathayasva viśa
kas tva mamāpi hdi vartate


Book 7
Chapter 94




 1 śṛṇu rāma mahābāho yadartham aham āhata
  pitāmahena devena pre
ito 'smi mahābala
 
2 tavāha pūrvake bhāve putra parapurajaya
  māyāsa
bhāvito vīra kāla sarvasamāhara
 
3 pitāmahaś ca bhagavān āha lokapati prabhu
  samayas te mahābāho svarlokān parirak
itum
 
4 sakipya ca purā lokān māyayā svayam eva hi
  mahār
ave śayāno 'psu mā tva pūrvam ajījana
 
5 bhogavanta tato nāgam anantam udake śayam
  māyayā janayitvā tva
dvau ca sattvau mahābalau
 
6 madhu ca kaiabha caiva yayor asthicayair v
  iya
parvatasabādhā medinī cābhavan mahī
 
7 padme divyārkasakāśe nābhyām utpādya mām api
  prājāpatya
tvayā karma sarva mayi niveśitam
 
8 so 'ha sanyastabhāro hi tvām upāse jagatpatim
  rak
ā vidhatsva bhūteu mama teja karo bhavān
 
9 tatas tvam api durdharas tasmād bhāvāt sanātanāt
  rak
ārtha sarvabhūtānā viṣṇutvam upajagmivān
 
10 adityā vīryavān putro bhrātṝṇā haravardhana
   samutpanne
u ktyeu lokasāhyāya kalpase
11 sa tva vitrāsyamānāsu prajāsu jagatā vara
   rāva
asya vadhākākī mānueu mano 'dadhā
12 daśavarasahasrāi daśavaraśatāni ca
   k
tvā vāsasya niyati svayam evātmana purā
13 sa tva manomaya putra pūrāyur mānuev iha
   kālo naravaraśre
ṣṭha samīpam upavartitum
14 yadi bhūyo mahārāja prajā icchasy upāsitum
   vasa vā vīra bhadra
te evam āha pitāmaha
15 atha vā vijigīā te suralokāya rāghava
   sanāthā vi
ṣṇunā devā bhavantu vigatajvarā
16 śrutvā pitāmahenokta vākya kālasamīritam
   rāghava
prahasan vākya sarvasahāram abravīt
17 śruta me devadevasya vākya paramam adbhutam
   prītir hi mahatī jātā tavāgamanasa
bhavā
18 bhadra te 'stu gamiyāmi yata evāham āgata
   h
d gato hy asi saprāpto na me 'sty atra vicāraā
19 mayā hi sarvaktyeu devānā vaśavartinām
   sthātavya
sarvasahāre yathā hy āha pitāmaha


Book 7
Chapter 95





 1 tathā tayo kathayator durvāsā bhagavān ṛṣi
  rāmasya darśanākā
kī rājadvāram upāgamat
 
2 so 'bhigamya ca saumitrim uvāca ṛṣisattama
  rāma
darśaya me śīghra purā me 'rtho 'tivartate
 
3 munes tu bhāita śrutvā lakmaa paravīrahā
  abhivādya mahātmāna
vākyam etad uvāca ha
 
4 ki kārya brūhi bhagavan ko vārtha ki karomy aham
  vyagro hi rāghavo brahman muhūrta
vā pratīkatām
 
5 tac chrutvā ṛṣiśārdūla krodhena kaluīkta
  uvāca lak
maa vākya nirdahann iva cakuā
 
6 asmin kae mā saumitre rāmāya prativedaya
  vi
aya tvā pura caiva śapiye rāghava tathā
 
7 bharata caiva saumitre yumāka yā ca satati
  na hi śak
yāmy aha bhūyo manyu dhārayitu hdi
 
8 tac chrutvā ghorasakāśa vākya tasya mahātmana
  cintayām āsa manasā tasya vākyasya niścayam
 
9 ekasya maraa me 'stu mā bhūt sarvavināśanam
  iti buddhyā viniścitya rāghavāya nyavedayat
 
10 lakmaasya vaca śrutvā rāma kāla visjya ca
   ni
patya tvarita rājā atre putra dadarśa ha
11 so 'bhivādya mahātmāna jvalantam iva tejasā
   ki
kāryam iti kākutstha ktāñjalir abhāata
12 tad vākya rāghaveṇṇokta śrutvā munivara prabhu
   pratyāha rāma
durvāsā śrūyatā dharmavatsala
13 adya varasahasrasya samāptir mama rāghava
   so 'ha
bhojanam icchāmi yathāsiddha tavānagha
14 tac chrutvā vacana rāmo harea mahatānvita
   bhojana
munimukhyāya yathāsiddham upāharat
15 sa tu bhuktvā muniśreṣṭhas tad annam amtopamam
   sādhu rāmeti sa
bhāya svam āśramam upāgamat
16 tasmin gate mahātejā rāghava prītamānasa
   sa
smtya kālavākyāni tato dukham upeyivān
17 dukhena ca susatapta smtvā tad ghoradarśanam
   avānmukho dīnamanā vyāhartu
na śaśāka ha
18 tato buddhyā viniścitya kālavākyāni rāghava
   naitad astīti coktvā sa tū
ṣṇīm āsīn mahāyaśā



Book 7
Chapter 96

 1 avāmukham atho dīna dṛṣṭvā somam ivāplutam
  rāghava
lakmao vākya hṛṣṭo madhuram abravīt
 
2 na satāpa mahābāho madartha kartum arhasi
  pūrvanirmā
abaddhā hi kālasya gatir īdśī
 
3 jahi mā saumya visrabda pratijñā paripālaya
  hīnapratijñā
kākutstha prayānti naraka narā
 
4 yadi prītir mahārāja yady anugrāhyatā mayi
  jahi mā
nirviśakas tva dharma vardhaya rāghava
 
5 lakmaena tathoktas tu rāma pracalitendriya
  mantri
a samupānīya tathaiva ca purodhasa
 
6 abravīc ca yathāvtta teā madhye narādhipa
  durvāso'bhigama
caiva pratijñā tāpasasya ca
 
7 tac chrutvā mantria sarve sopādhyāyā samāsata
  vasi
ṣṭhas tu mahātejā vākyam etad uvāca ha
 
8 dṛṣṭam etan mahābāho kaya te lomaharaam
  lak
maena viyogaś ca tava rāma mahāyaśa
 
9 tyajaina balavān kālo mā pratijñā vthā kthā
  vina
ṣṭāyā pratijñāyā dharmo hi vilaya vrajet
 
10 tato dharme vinaṣṭe tu trailokye sacarācaram
   sadevar
igaa sarva vinaśyeta na saśaya
11 sa tva puruaśārdūla trailokyasyābhipālanam
   lak
maasya vadhenādya jagat svastha kuruva ha
12 teā tat samavetānā vākya dharmārthasahitam
   śrutvā pari
ado madhye rāmo lakmaam abravīt
13 visarjaye tvā saumitre mā bhūd dharmaviparyaya
   tyāgo vadho vā vihita
sādhūnām ubhaya samam
14 rāmea bhāite vākye bāpavyākulitekaa
   lak
maas tvarita prāyāt svagha na viveśa ha
15 sa gatvā sarayūtīram upaspśya ktāñjali
   nig
hya sarvasrotāsi niśvāsa na mumoca ha
16 anucchvasanta yukta ta saśakrā sāpsarogaā
   devā
sarigaā sarve pupair avakiras tadā
17 adśya sarvam anujai saśarīra mahābalam
   prag
hya lakmaa śakro diva sapraviveśa ha
18 tato viṣṇoś caturbhāgam āgata surasattamā
   h
ṛṣṭā pramuditā sarve 'pūjayan ṛṣibhi saha


Book 7
Chapter 97




1 visjya lakmaa rāmo dukhaśokasamanvita
  purodhasa
mantriaś ca naigamāś cedam abravīt
 
2 adya rājye 'bhiekyāmi bharata dharmavatsalam
  ayodhyāyā
pati vīra tato yāsyāmy aha vanam
 
3 praveśayata sabhārān mā bhūt kālātyayo yathā
  adyaivāha
gamiyāmi lakmaena gatā gatim
 
4 tac chrutvā rāghaveokta sarvā praktayo bhśam
  mūrdhabhi
praatā bhūmau gatasattvā ivābhavan
 
5 bharataś ca visajño 'bhūc chrutvā rāmasya bhāitam
  rājya
vigarhayām āsa rāghava cedam abravīt
 
6 satyena hi śape rājan svargaloke na caiva hi
  na kāmaye yathā rājya
tvā vinā raghunandana
 
7 imau kuśīlavau rājann abhiiñca narādhipa
  kosale
u kuśa vīram uttareu tathā lavam
 
8 śatrughnasya tu gacchantu dūtās tvaritavikramā
  ida
gamanam asmāka svargāyākhyāntu māciram
 
9 tac chrutvā bharatenokta dṛṣṭvā cāpi hy adho mukhān
  paurān du
khena sataptān vasiṣṭho vākyam abravīt
 
10 vatsa rāma imā paśya dharaī praktīr gatā
   jñātvai
ām īpsita kārya mā caiā vipriya kthā
11 vasiṣṭhasya tu vākyena utthāpya praktījanam
   ki
karomīti kākutstha sarvān vacanam abravīt
12 tata sarvā praktayo rāma vacanam abruvan
   gacchantam anugacchāmo yato rāma gami
yasi
13 eā na paramā prītir ea dharma paro mata
   h
dgatā na sadā tuṣṭis tavānugamane dṛḍ
14 paureu yadi te prītir yadi sneho hy anuttama
   saputradārā
kākutstha sama gacchāma satpatham
15 tapovana vā durga vā nadīm ambhonidhi tathā
   vaya
te yadi na tyājyā sarvān no naya īśvara
16 sa teā niścaya jñātvā ktānta ca nirīkyaca
   paurā
ā dṛḍhabhakti ca bāham ity eva so 'bravīt
17 eva viniścaya ktvā tasminn ahani rāghava
   kosale
u kuśa vīram uttareu tathā lavam
18 abhiiñcan mahātmānāv ubhāv eva kuśīlavau
   rathānā
tu sahasrāi trīi nāgāyutāni ca
19 daśa cāśvasahasrāi ekaikasya dhana dadau
   bahuratnau bahudhanau h
ṛṣṭapuṣṭajanāvtau
20 abhiicya tu tau vīrau prasthāpya svapure tathā
   dūtān sa
preayām āsa śatrughnāya mahātmane



Book 7
Chapter 98





 1 te dūtā rāmavākyena coditā laghuvikramā
  prajagmur madhurā
śīghra cakrur vāsa na cādhvani
 
2 tatas tribhir aho rātrai saprāpya madhurām atha
  śatrughnāya yathāv
ttam ācakhyu sarvam eva tat
 
3 lakmaasya parityāga pratijñā rāghavasya ca
  putrayor abhi
eka ca paurānugamana tathā
 
4 kuśasya nagarī ramyā vindhyaparvatarodhasi
  kuśāvatīti nāmnā sā k
tā rāmea dhīmatā
 
5 śrāvitā ca purī ramyā śrāvatīti lavasya ca
  ayodhyā
vijanā caiva bharata rāghavānugam
 
6 eva sarva nivedyāśu śatrughnāya mahātmane
  viremus te tato dūtās tvara rājann iti bruvan
 
7 śrutvā ta ghorasakāśa kulakayam upasthitam
  prak
tīs tu samānīya kāñcana ca purohitam
 
8 teā sarva yathāvttam ākhyāya raghunandana
  ātmanaś ca viparyāsa
bhaviya bhrātbhi saha
 
9 tata putradvaya vīra so 'bhyaiñcan narādhipa
  subāhur madhurā
lebhe śatrughātī ca vaidiśam
 
10 dvidhāktvā tu tā senā mādhurī putrayor dvayo
   dhanadhānyasamāyuktau sthāpayām āsa pārthivau
11 tato visjya rājāna vaidiśe śatrughātinam
   jagāma tvarito 'yodhyā
rathenaikena rāghava
12 sa dadarśa mahātmāna jvalantam iva pāvakam
   k
aumasūkmāmbaradhara munibhi sārdham akayai
13 so 'bhivādya tato rāma prāñjali prayatendriya
   uvāca vākya
dharmajño dharmam evānucintayan
14 ktvābhieka sutayor yukta rāghavayor dhanai
   tavānugamane rājan viddhi mā
ktaniścayam
15 na cānyad atra vaktavya dustara tava śāsanam
   tyaktu
nārhasi mā vīra bhaktimanta viśeata
16 tasya tā buddhim aklībā vijñāya raghunandana
   bā
ham ity eva śatrughna rāmo vacanam abravīt
17 tasya vākyasya vākyānte vānarā kāmarūpia
  
karākasasaghāś ca samāpetur anekaśa
18 devaputrā ṛṣisutā gandharvāā sutās tathā
   rāma k
aya viditvā te sarva eva samāgatā
19 te rāmam abhivādyāhu sarva eva samāgatā
   tavānugamane rājan sa
prāptā sma mahāyaśa
20 yadi rāma vināsmābhir gacches tva puruarabha
   yamada
ṇḍam ivodyamya tvayā sma vinipātitā
21 eva teā vaca śrutvā ṛṣkavānararakasām
   vibhī
aam athovāca madhura ślakṣṇayā girā
22 yāvat prajā dhariyanti tāvat tva vai vibhīaa
   rāk
asendra mahāvīrya lakāstha sva dhariyasi
23 prajā saraka dharmea nottara vaktum arhasi
24 tam evam uktvā kākutstho hanūmantam athābravīt
   jīvite k
tabuddhis tva mā pratijñā vilopaya
25 matkathā pracariyanti yāval loke harīśvara
   tāvat tva
dhārayan prāān pratijñām anupālaya
26 tathaivam uktvā kākutstha sarvās tān kavānarān
   mayā sārdha
prayāteti tadā tān rāghavo 'bravīt




Book 7
Chapter 99

1 prabhātāyā tu śarvaryā pthuvakā mahāyaśā
  rāma
kamalapatrāka purodhasam athābravīt
 
2 agnihotra vrajatv agre sarpir jvalitapāvakam
  vājapeyātapatra
ca śobhayāna mahāpatham
 
3 tato vasiṣṭhas tejasvī sarva niravaśeata
  cakāra vidhivad dharmya
mahāprāsthānika vidhim
 
4 tata kaumāmbaradharo brahma cāvartayan param
  kuśān g
hītvā pāibhyā prasajya prayayāv atha
 
5 avyāharan kva cit ki cin niśceṣṭo nisukha pathi
  nirjagāma g
hāt tasmād dīpyamāno yathāśumān
 
6 rāmasya pārśve savye tu padmā śrī susamāhitā
  dak
ie hrīr viśālākī vyavasāyas tathāgrata
 
7 śarā nānāvidhāś cāpi dhanur āyatavigraham
  anuvrajanti kākutstha
sarve puruavigrahā
 
8 vedā brāhmaarūpea sāvitrī sarvarakiī
  o
kāro 'tha vaakāra sarve rāmam anuvratā
 
9 ṛṣayaś ca mahātmāna sarva eva mahīsurā
  anvagacchanta kākutstha
svargadvāram upāgatam
 
10 ta yāntam anuyānti sma antapuracarā striya
   sav
ddhabāladāsīkā savaravarakikarā
11 sāntapuraś ca bharata śatrughnasahito yayau
   rāmavratam upāgamya rāghava
samanuvratā
12 tato viprā mahātmāna sāgnihotrā samāhitā
   saputradārā
kākutstham anvagacchan mahāmatim
13 mantrio bhtyavargāś ca saputrā sahabāndhavā
   sānugā rāghava
sarve anvagacchan prahṛṣṭavat
14 tata sarvā praktayo hṛṣṭapuṣṭajanāv
   anujagmu
pragacchanta rāghava guarañjitā
15 snāta pramudita sarva hṛṣṭapupam anuttamam
   d
pta kilikilāśabdai sarva rāmam anuvratam
16 na tatra kaś cid dīno 'bhūd vrīito vāpi dukhita
   h
ṛṣṭa pramudita sarva babhūva paramādbhutam
17 draṣṭukāmo 'tha niryāa rājño jānapado jana
   sa
prāpta so 'pi dṛṣṭvaiva saha sarvair anuvrata
18 kavānararakāsi janāś ca puravāsina
   agachan parayā bhaktyā p
ṛṣṭhata susamāhitā




Book 7
Chapter 100



 1 adhyardhayojana gatvā nadī paścān mukhāśritām
  sarayū
puyasalilā dadarśa raghunandana
 
2 atha tasmin muhūrte tu brahmā lokapitāmaha
  sarvai
parivto devair ṛṣibhiś ca mahātmabhi
 
3 āyayau yatra kākutstha svargāya samupasthita
  vimānaśatako
ībhir divyābhir abhisavta
 
4 papāta pupavṛṣṭiś ca vāyumuktā mahaughavat
 
5 tasmis tūryaśatākīre gandharvāpsarasakule
  sarayūsalila
rāma padbhyā samupacakrame
 
6 tata pitāmaho vāīm antarikād abhāata
  āgaccha vi
ṣṇo bhadra te diṣṭyā prāpto 'si rāghava
 
7 bhrātbhi saha devābhai praviśasva svakā tanum
  vai
ṣṇavī mahātejas tad ākāśa sanātanam
 
8 tva hi lokagatir deva na tvā ke cit prajānate
 
te māyā viśālāka tava pūrvaparigrahām
 
9 tvam acintya mahad bhūtam akaya sarvasagraham
  yām icchasi mahātejas tā
tanu praviśa svayam
 
10 pitāmahavaca śrutvā viniścitya mahāmati
   viveśa vai
ṣṇava teja saśarīra sahānuja
11 tato viṣṇugata deva pūjayanti sma devatā
   sādhyā marudga
āś caiva sendrā sāgnipurogamā
12 ye ca divyā ṛṣigaā gandharvāpsarasaś ca yā
   supar
anāgayakāś ca daityadānavarākasā
13 sarva hṛṣṭa pramudita sarva pūramanoratham
   sādhu sādhv iti tat sarva
tridiva gatakalmaam
14 atha viṣṇur mahātejā pitāmaham uvāca ha
   e
ā lokāñ janaughānā dātum arhasi suvrata
15 ime hi sarve snehān mām anuyātā manasvina
   bhaktā bhājayitavyāś ca tyaktātmānaś ca matk
te
16 tac chrutvā viṣṇuvacana brahmā lokaguru prabhu
   lokān sāntānikān nāma yāsyantīme samāgatā

17 yac ca tiryaggata ki cid rāmam evānucintayat
   prā
ās tyakyati bhaktyā vai satāne tu nivatsyati
   sarvair eva gu
air yukte brahmalokād anantare
18 vānarāś ca svakā yonim kāś caiva tathā yayu
   yebhyo vini
stā ye ye surādibhya susabhavā
19 ṛṣibhyo nāgayakebhyas tās tān eva prapedire
   tathoktavati deveśe gopratāram upāgatā

20 bhejire sarayū sarve harapūrāśruviklavā
   avagāhya jala
yo ya prāī hy āsīt prahṛṣṭavat
21 mānua deham utsjya vimāna so 'dhyarohata
   tiryagyonigatāś cāpi sa
prāptā sarayūjalam
22 divyā divyena vapuā devā dīptā ivābhavan
   gatvā tu sarayūtoya
sthāvarāi carāi ca
23 prāpya tat toyavikleda devalokam upāgaman
   devānā
yasya yā yonir vānarā ṛṣka rākasā
24 tām eva viviśu sarve devān nikipya cāmbhasi
   tathā svargagata
sarva ktvā lokagurur divam
25 jagāma tridaśai sārdha hṛṣṭair hṛṣṭo mahāmati



End of Sree Valmiki Ramayanam – Uttara Kanda (Book 7)





No comments:

Post a Comment