Thursday, February 2, 2012

Sri Valmiki Ramayanam - Uttara Kanda (Book 7) Sarga 51 to 75















Sree Valmiki Ramayana


Uttara Kanda

(Book 7)






Book 7
Chapter 51


 1 tatra tā rajanīm uya gomatyā raghunandana
  prabhāte punar utthāya lakmaa prayayau tadā
 2 tato 'rdhadivase prāpte praviveśa mahāratha
  ayodhyā ratnasapūrā hṛṣṭapuṣṭajanāvtām
 3 saumitris tu para dainya jagāma sumahāmati
  rāmapādau samāsādya vakyāmi kim aha gata
 4 tasyaiva cintayānasya bhavana śaśisanibham
  rājasya paramodāra purastāt samadśyata
 5 rājñas tu bhavanadvāri so 'vatīrya narottama
  avānmukho dīnamanā prāviveśānivārita
 6 sa dṛṣṭvā rāghava dīnam āsīna paramāsane
  netrābhyām aśrupūrābhyā dadarśāgrajam agrata
 7 jagrāha caraau tasya lakmao dīnacetana
  uvāca dīnayā vācā prāñjali susamāhita
 8 āryasyājñā purasktya visjya janakātmajām
  gagātīre yathoddiṣṭe vālmīker āśrame śubhe
  punar asmy āgato vīra pādamūlam upāsitum
 9 mā śuca puruavyāghra kālasya gatir īdśī
  tvadvidhā na hi śocanti sattvavanto manasvina
 10 sarve kayāntā nicayā patanāntā samucchrayā
   sayogā viprayogāntā maraānta ca jīvitam
11 śaktas tvam ātmanātmāna vijetu manasaiva hi
   lokān sarvāś ca kākutstha ki punar dukham īdśam
12 nedśeu vimuhyanti tvadvidhā puruarabhā
   yadartha maithilī tyaktā apavādabhayān npa
13 sa tva puruaśārdūla dhairyea susamāhita
   tyajemā durbalā buddhi satāpa mā kuruva ha
14 evam uktas tu kākutstho lakmaena mahātmanā
   uvāca parayā prītyā saumitri mitravatsalam
15 evam etan naraśreṣṭha yathā vadasi lakmaa
   paritoaś ca me vīra mama kāryānuśāsane
16 nirvtiś ca ktā saumya satāpaś ca nirākta
   bhavadvākyai sumadhurair anunīto 'smi lakmaa



Book 7
Chapter 52




 1 tata sumantras tv āgamya rāghava vākyam abravīt
  ete nivāritā rājan dvāri tiṣṭhanti tāpasā
 2 bhārgava cyavana nāma purasktya maharaya
  darśana te mahārāja codayanti ktatvarā
  prīyamāā naravyāghra yamunātīravāsina
 3 tasya tadvacana śrutvā rāma provāca dharmavit
  praveśyantā mahātmāno bhārgavapramukhā dvijā
 4 rājñas tv ājñā purasktya dvāstho mūrdhni ktāñjali
  praveśayām āsa tatas tāpasān samatān bahūn
 5 śata samadhika tatra dīpyamāna svatejasā
  praviṣṭa rājabhavana tāpasānā mahātmanām
 6 te dvijā pūrakalaśai sarvatīrthāmbusatktam
  ghītvā phalamūla ca rāmasyābhyāharan bahu
 7 pratighya tu tat sarva rāma prītipuraskta
  tīrthodakāni sarvāi phalāni vividhāni ca
 8 uvāca ca mahābāhu sarvān eva mahāmunīn
  imāny āsanamukhyāni yathārham upaviśyatām
 9 rāmasya bhāita śrutvā sarva eva maharaya
  bu rucirākhyāsu niedu kāñcanīu te
 10 upaviṣṭān ṛṣīs tatra dṛṣṭvā parapurajaya
   prayata prāñjalir bhūtvā rāghavo vākyam abravīt
11 kim āgamanakarya va ki karomi tapodhanā
   ājñāpyo 'ha maharīā sarvakāmakara sukham
12 ida rājya ca sakala jīvita ca hdi sthitam
   sarvam etad dvijārtha me satyam etad bravīmi va
13 tasya tadvacana śrutvā sādhuvādo mahān abhūt
   ṛṣīām ugratapasā yamunātīravāsinām
14 ūcuś ca te mahātmāno harea mahatānvitā
   upapanna naraśreṣṭha tavaiva bhuvi nānyata
15 bahava pārthivā rājann atikrāntā mahābalā
   kāryagauravam aśrutvā pratijñā nābhyarocayan
16 tvayā punar brāhmaa gauravād iya; ktvā pratijñā hy anavekya kāraam
   kuruva kartā hy asi nātra saśayo; mahābhayāt trātum ṛṣīs tvam arhasi





Book 7
Chapter 53


 1 bruvadbhir evam ṛṣibhi kākutstho vākyam abravīt
  ki kārya brūta bhavatā bhaya nāśayitāsmi va
 2 tathā vadati kākutsthe bhargavo vākyam abravīt
  bhaya na śṛṇu yan mūla deśasya ca nareśvara
 3 pūrva ktayuge rāma daiteya sumahābala
  lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsura
 4 brahmayaś ca śarayaś ca buddhyā ca pariniṣṭhita
  suraiś ca paramodārai prītis tasyātulābhavat
 5 sa madhur vīryasapanno dharme ca susamāhita
  bahumānāc ca rudrea dattas tasyādbhuto vara
 6 śūla śūlād vinikṛṣya mahāvīrya mahāprabham
  dadau mahātmā suprīto vākay caitad uvāca ha
 7 tvayāyam atulo dharmo matprasādāt kta śubha
  prītyā paramayā yukto dadāmy āyudham uttamam
 8 yāvat suraiś ca vipraiś ca na virudhyer mahāsura
  tāvac chūla taveda syād anyathā nāśam āpnuyāt
 9 yaś ca tvām abhiyuñjīta yuddhāya vigatajvara
  ta śūla bhasmasāt ktvā punar eyati te karam
 10 eva rudrād vara labdhvā bhūya eva mahāsura
   praipatya mahādeva vākyam etad uvāca ha
11 bhagavan mama vaśasya śūlam etad anuttamam
   bhavet tu satata deva surāām īśvaro hy asi
12 ta bruvāa madhu deva sarvabhūtapati śiva
   pratyuvāca mahādevo naitad eva bhaviyati
13 mā bhūt te viphalā bāī matprāsādaktā śubhā
   bhavata putram eka tu śūlam etad gamiyati
14 yāvat karastha śūlo 'ya bhaviyati sutasya te
   avadhya sarvabhūtānā śūlahasto bhaviyati
15 eva madhuvara labdhvā devāt sumahad adbhutam
   bhavana cāsuraśreṣṭha kārayām āsa suprabham
16 tasya patnī mahābhagā priyā kumbhīnasī hi yā
   viśvāsayor apatya sā hy analāyā mahāprabhā
17 tasyā putro mahāvīryo lavao nāma dārua
   bālyāt prabhti duṣṭātmā pāpāny eva samācarat
18 ta putra durvinīta tu dṛṣṭvā dukhasamanvita
   madhu sa śokam āpede na caina ki cid abravīt
19 sa vihāya ima loka praviṣṭo varuālayam
   śūla niveśya lavae vara tasmai nyavedayat
20 sa prabhāvena śūlasya daurātmyenātmanas tathā
   satāpayati lokās trīn viśeea tu tāpasān
21 evaprabhāvo lavaa śūla caiva tathāvidham
   śrutvā pramāa kākutstha tva hi na paramā gati
22 bahava pārthivā rāma bhayārtair ṛṣibhi purā
   abhaya yācitā vīra trātāra na ca vidmahe
23 te vaya rāvaa śrutvā hata sabalavāhanam
   trātāra vidmahe rāma nānya bhuvi narādhipam
   tat paritrātum icchāmo lavaād bhayapīitā




Book 7
Chapter 54





 1 tathokte tān ṛṣīn rāma pratyuvāca ktāñjali
  kimāhāra kimācāro lavaa kva ca vartate
 2 rāghavasya vaca śrutvā ṛṣaya sarva eva te
  tato nivedayām āsur lavao vavdhe yathā
 3 āhāra sarvasattvāni viśeea ca tāpasā
  ācāro raudratā nitya vāso madhuvane sadā
 4 hatvā daśasahasrāi sihavyāghramgadvipān
  mānuāś caiva kurute nityam āhāram āhnikam
 5 tato 'parāi sattvāni khādate sa mahābala
  sahāre samanuprāpte vyāditāsya ivāntaka
 6 tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
  ghātayiyāmi tad rako vyapagacchatu vo bhayam
 7 tathā teā pratijñāya munīnām ugratejasām
  sa bhrātn sahitān sarvān uvāca raghunandana
 8 ko hantā lavaa vīrā kasyāśa sa vidhīyatām
  bharatasya mahābāho śatrughnasyāthavā puna
 9 rāghaveaivam uktas tu bharato vākyam abravīt
  aham ena badhiyāmi mamāśa sa vidhīyatām
 10 bharatasya vaca śrutvā śauryavīryasamanvitam
   lakmaāvarajas tasthau hitvā sauvaram āsanam
11 śatrughnas tv abravīd vākya praipatya narādhipam
   ktakarmā mahābāhur madhyamo raghunandana
12 āryea hi purā śūnyā ayodhyā rakitā purī
   satāpa hdaye ktvā āryasyāgamana prati
13 dukhāni ca bahūnīha anubhūtāni pārthiva
   śayāno dukhaśayyāsu nandigrāme mahātmanā
14 phalamūlāśano bhūtvā jaācīradharas tathā
   anubhūyedśa dukham ea rāghavanandana
   preye mayi sthite rājan na bhūya kleśam āpnuyāt
15 tathā bruvati śatrughne rāghava punar abravīt
   eva bhavatu kākutstha kriyatā mama śāsanam
16 rājye tvām abhiekyāmi maghos tu nagare śubhe
   niveśaya mahābāho bharata yady avekase
17 śūras tva ktavidyaś ca samartha saniveśane
   nagara madhunā juṣṭa tathā janapadāñ śubhān
18 yo hi vaśa samutpāya pārthivasya puna kaye
   na vidhatte npa tatra naraka sa nigacchati
19 sa tva hatvā madhusuta lavaa pāpaniścayam
   rājya praśādhi dharmea vākya me yady avekase
20 uttara ca na vaktavya śūra vākyāntare mama
   bālena pūrvajasyājñā kartavyā nātra saśaya
21 abhieka ca kākutstha pratīcchasva mayodyatam
   vasiṣṭhapramukhair viprair vidhimantrapurasktam



Book 7
Chapter 55




 1 evam uktas tu rāmea parā vrīām upāgata
  śatrughno vīryasapanno manda mandam uvāca ha
 2 avaśya karaīya ca śāsana puruarabha
  tava caiva mahābhāga śāsana duratikramam
  aya kāmakaro rājas tavāsmi puruarabha
 3 evam ukte tu śūrea śatrughnena mahātmanā
  uvāca rāma sahṛṣṭo lakmaa bharata tathā
 4 sabhārān abhiekasya ānayadhva samāhitā
  adyaiva puruavyāghram abhiekyāmi durjayam
 5 purodhasa ca kākutsthau naigamān tvijas tathā
  mantriaś caiva me sarvān ānayadhva mamājñayā
 6 rājña śāsanam ājñāya tathākurvan mahāratha
  abhiekasamārambha purasktya purodhasa
  praviṣṭā rājabhavana puradara ghopamam
 7 tato 'bhieko vavdhe śatrughnasya mahātmana
  sapraharakara śrīmān rāghavasya purasya ca
 8 tato 'bhiikta śatrughnam akam āropya rāghava
  uvāca madhurāī tejas tasyābhipūrayan
 9 aya śaras tv amoghas te divya parapurajaya
  anena lavaa saumya hantāsi raghunandana
 10 sṛṣṭa śaro 'ya kākutstha yadā śete mahārave
   svayambhūr ajito devo ya nāpaśyan surāsurā
11 adśya sarvabhūtānā tenāya hi śarottama
   sṛṣṭa krodhābhibhūtena vināśārtha durātmano
   madhukauabhayor vīra vighāte vartamānayo
12 sraṣṭukāmena lokās trīs tau cānena hatau yudhi
   anena śaramukhyena tato lokāś cakāra sa
13 nāya mayā śara pūrva rāvaasya vadhārthinā
   mukha śatrughna bhūtānā mahās trāso bhaved iti
14 yac ca tasya mahac chūla tryambakea mahātmanā
   datta śatruvināśāya madhor āyudham uttamam
15 tat sanikipya bhavane pūjyamāna puna puna
   diśa sarvā samālokya prāpnoty āhāram ātmana
16 yadā tu yuddham ākākan kaś cid ena samāhvayet
   tadā śūla ghītvā tad bhasma raka karoti tam
17 sa tva puruaśārdūla tam āyudhavivarjitam
   apraviṣṭapura pūrva dvāri tiṣṭha dhtāyudha
18 apraviṣṭa ca bhavana yuddhāya puruarabha
   āhvayethā mahābāho tato hantāsi rākasa
19 anyathā kriyamāe tu avadhya sa bhaviyati
   yadi tv eva kte vīra vināśam upayāsyati
20 etat te sarvam ākhyāta śūlasya ca viparyayam
   śrīmata śitikaṇṭhasya ktya hi duratikramam




Book 7
Chapter 56



 1 evam uktvā tu kākutstha praśasya ca puna puna
  punar evāpara vākyam uvāca raghunandana
 2 imāny aśvasahasrāi catvāri puruarabha
  rathānā ca sahasre dve gajānā śatam eva ca
 3 antarāpaavīthyaś ca nānāpayopaśobhitā
  anugacchantu śatrughna tathaiva naanartakā
 4 hirayasya suvarasya ayuta puruarabha
  ghītvā gaccha śatrughna paryāptadhanavāhana
 5 bala ca subhta vīra hṛṣṭapuṣṭam anuttamam
  sabhāya sapradānena rañjayasva narottama
 6 na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavā
  suprīto bhtyavargas tu yatra tiṣṭhati rāghava
 7 ato hṛṣṭajanākīrā prasthāpya mahatī camūm
  eka eva dhanupānis tad gaccha tva madhor vanam
 8 yathā tvā na prajānāti gacchanta yuddhakākiam
  lavaas tu madho putras tathā gaccher aśakita
 9 na tasya mtyur anyo 'sti kaścid dhi puruarabha
  darśana yo 'bhigaccheta sa vadhyo lavaena hi
 10 sa grīme vyapayāte tu vararātra upasthite
   hanyās tva lavaa saumya sa hi kālo 'sya durmate
11 maharīs tu purasktya prayāntu tava sainikā
   yathā grīmāvaśeea tareyur jāhnavījalam
12 tata sthāpya bala sarva nadītīre samāhita
   agrato dhanuā sārdha gaccha tva laghuvikrama
13 evam uktas tu rāmea śatrughnas tān mahābalān
   senāmukhyān samānīya tato vākyam uvāca ha
14 ete vo gaitā vāsā yatra yatra nivatsyatha
   sthātavya cāvirodhena yathā bādhā na kasya cit
15 tathā tās tu samājñāpya niryāpya ca mahad balam
   kausalyā ca sumitrā ca kaukeyī cābhyavādayat
16 rāma pradakia ktvā śirasābhipraamya ca
   rāea cābhyanujñāta śatrughna śatrutāpana
17 lakmaa bharata caiva praipatya ktāñjali
   purodhasa vasiṣṭha ca śatrughna prayatātmavān
   pradakiam atho ktvā nirjagāma mahābala




Book 7
Chapter 57




 1 prasthāpya tad bala sarva māsamātroita pathi
  eka evāśu śatrughno jagāma tvaritas tadā
 2 dvirātram antare śūra uya rāghavanandana
  vālmīker āśrama puyam agacchad vāsam uttamam
 3 so 'bhivādya mahātmāna vālmīki munisattamam
  ktāñjalir atho bhūtvā vākyam etad uvāca ha
 4 bhagavan vastum icchāmi guro ktyād ihāgata
  śva prabhāte gamiyāmi pratīcī vāruī diśam
 5 śatrughnasya vaca śrutvā prahasya munipugava
  pratyuvaca mahātmāna svāgata te mahāyaśa
 6 svam āśramam ida saumya rāghavāā kulasya ha
  āsana pādyam arghya ca nirviśaka pratīccha me
 7 pratighya tata pūjā phalamūla ca bhojanam
  bhakayām āsa kākutsthas tpti ca paramā gata
 8 sa tu bhuktvā mahābāhur mahari tam uvāca ha
  pūrva yajñavibhūtīya kasyāśramasamīpata
 9 tasya tadbhāita śrutvā vālmīkir vākyam abravīt
  śatrughna śṛṇu yasyeda babhūvāyatana purā
 10 yumāka pūrvako rājā sudāsasya mahātmana
   putro mitrasaho nāma vīryavān atidhārmika
11 sa bāla eva saudāso mgayām upacakrame
   cañcūryamāa dadśe sa śūro rākasadvayam
12 śārdūlarūpiau ghorau mgān bahusahasraśa
   bhakayāāv asatuṣṭau paryāpti ca na jagmatu
13 sa tu tau rākasau dṛṣṭvā nirmga ca vana ktam
   krodhena mahatāviṣṭo jaghānaika maheuā
14 vinipātya tam eka tu saudāsa puruarabha
   vijvaro vigatāmaro hata rako 'bhyavaikata
15 nirīkamāa ta dṛṣṭvā sahāyas tasya rakasa
   satāpam akarod ghora saudāsa cedam abravīt
16 yasmād anaparāddha tva sahāya mama jaghnivān
   tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām
17 evam uktvā tu ta rakas tatraivāntaradhīyata
   kālaparyāya yogena rājā mitrasaho 'bhavat
18 rājāpi yajate yajña tasyāśramasamīpata
   aśvamedha mahāyajña ta vasiṣṭho 'bhyapālayat
19 tatra yajño mahān āsīd bahuvara gaāyutān
   samddha parayā lakmyā devayajñasamo 'bhavat
20 athāvasāne yajñasya pūrvavairam anusmaran
   vasiṣṭharūpī rājānam iti hovāca rākasa
21 adya yajñāvasānānte sāmia bhojana mama
   dīyatām iti śīghra vai nātra kāryā vicāraā
22 tac chrutvā vyāhta vākya rakasā kāmarūpiā
   bhakasaskārakuśalam uvāca pthivīpati
23 haviya sāmia svādu yathā bhavati bhojanam
   tathā kuruva śīghra vai parituyed yathā guru
24 śāsanāt pārthivendrasya sūda sabhrāntamānasa
   sa ca raka punas tatra sūdaveam athākarot
25 sa mānuam atho māsa pārthivāya nyavedayat
   ida svāduhaviya ca sāmia cānnam āhtam
26 sa bhojana vasiṣṭhāya patnyā sārdham upāharat
   madayantyā naravyāghra sāmia rakasā htam
27 jñātvā tadāmia vipro mānua bhojanāhtam
   krodhena mahatāviṣṭo vyāhartum upacakrame
28 yasmāt tva bhojana rājan mamaitad dātum icchasi
   tasmād bhojanam etat te bhaviyati na saśaya
29 sa rājā saha patnyā vai praipatya muhur muhu
   punar vasiṣṭha provāca yad ukta brahmarūpiā
30 tac chrutā pārthivendrasya rakasā vikta ca tat
   puna provāca rājāna vasiṣṭha puruarabham
31 mayā roaparītena yad ida vyāhta vaca
   naitac chakya vthā kartu pradāsyāmi ca te varam
32 kālo dvādaśa varāi śāpasyāsya bhaviyati
   matprasādāc ca rājendra atīta na smariyasi
33 eva sa rājā ta śāpam upabhujyārimardana
   pratilebhe punā rājya prajāś caivānvapālayat
34 tasya kalmāapādasya yajñasyāyatana śubham
   āśramasya samīpe 'smin yasmin pcchasi rāghava
35 tasya tā pārthivendrasya kathā śrutvā sudāruam
   viveśa paraśālāyā maharim abhivādya ca





Book 7
Chapter 58





 1 yām eva rātri śatrughna paraśālā samāviśat
  tām eva rātri sītāpi prasūtā dārakadvayam
 2 tato 'rdharātrasamaye bālakā munidārakā
  vālmīke priyam ācakhyu sītāyā prasava śubham
  tasya rakā mahāteja kuru bhūtavināśinīm
 3 teā tad vacana śrutvā munir haram upāgamat
  bhūtaghnī cākarot tābhyā rakā rakovināśinīm
 4 kuśamuṣṭim upādāya lava caiva tu sa dvija
  vālmīki pradadau tābhyā rakā bhūtavināśinīm
 5 yas tayo pūrvajo jāta sa kuśair mantrasasktai
  nirmārjanīyas tu bhavet kuśa ity asya nāmata
 6 yaś cāparo bhavet tābhyā lavena susamāhita
  nirmārjanīyo vddhābhir lavaś ceti sa nāmata
 7 eva kuśalavau nāmnā tāv ubhau yamajātakau
  matktabhyā ca namābhyā khyātiyuktau bhaviyata
 8 te rakā jaghus tā ca munihastāt samāhitā
  akurvaś ca tato rakā tayor vigatakalmaā
 9 tathā tā kriyamāā tu rakā gotra ca nāma ca
  sakīrtana ca rāmasya sītāyā prasavau śubhau
 10 ardharātre tu śatrughna śuśrāva sumahat priyam
   paraśālā gato rātrau diṣṭyā diṣṭyeti cābravīt
11 tatha tasya prahṛṣṭasya śatrughnasya mahātmana
   vyatītā vārikī rātri śrāvaī laghuvikramā
12 prabhāte tu mahāvīrya ktvā paurvāhika kramam
   muni prāñjalir āmantrya prāyāt paścānmukha puna
13 sa gatvā yamunātīra saptarātroita pathi
   ṛṣīā puyakīrtīnām āśrame vāsam abhyayāt
14 sa tatra munibhi sārdha bhārgavapramukhair npa
   kathābhir bahurūpābhir vāsa cakre mahāyaśā




Book 7
Chapter 59

1 atha rātryā pravttāyā śatrughno bhgunandanam
  papraccha cyavana vipra lavaasya balābalam
 2 śūlasya ca bala brahman ke ca pūrva nipātitā
  anena śūlamukhena dvandvayuddham upāgatā
 3 tasya tadbhāita śrutvā śatrughnasya mahātmana
  pratyuvāca mahātejāś cyavano raghunandanam
 4 asakhyeyāni karmāi yāny asya puruarabha
  ikvākuvaśaprabhave yad vtta tac chṛṇuva me
 5 ayodhyāyā purā rājā yuvanāśvasuto balī
  māndhatā iti vikhyātas triu lokeu vīryavān
 6 sa ktvā pthivī ktsnā śāsane pthivīpati
  suralokam atho jetum udyogam akaron npa
 7 indrasya tu bhaya tīvra surāā ca mahātmanām
  māndhātari ktodyoge devalokajigīayā
 8 ardhāsanena śakrasya rājyārdhena ca pārthiva
  vandyamāna suragaai pratijñām adhyarohata
 9 tasya pāpam abhiprāya viditvā pākaśāsana
  sāntvapūrvam ida vākyam uvāca yuvanāśvajam
 10 rājā tva mānua loke na tāvat puruarabha
   aktvā pthivī vaśyā devarājyam ihecchasi
11 yadi vīra samagrā te medinī nikhilā vaśe
   devarājya kuruveha sabhtyabalavāhana
12 indram eva bruvāa tu māndhātā vākyam abravīt
   kva me śakrapratihata śāsana pthivītale
13 tam uvāca sahasrāko lavao nāma rākasa
   madhuputro madhuvane nājñā te kurute 'nagha
14 tac chrutvā vipriya ghora sahasrākea bhāitam
   vrīito 'vāmukho rājā vyāhartu na śaśāka ha
15 āmantrya tu sahasrāka hriyā ki cid avāmukha
   punar evāgamac chrīmān ima loka nareśvara
16 sa ktvā hdaye 'mara sabhtyabalavāhana
   ājagāma madho putra vaśe kartum anindita
17 sa kākamāo lavaa yuddhāya puruarabha
   dūta sapreayām āsa sakāśa lavaasya sa
18 sa gatvā vipriyāy āha bahūni madhuna sutam
   vadantam eva ta dūta bhakayām āsa rākasa
19 cirāyamāe dūte tu rājā krodhasamanvita
   ardayām āsa tad raka śaravṛṣṭyā samantata
20 tata prahasya lavaa śūla jagrāha pāinā
   vadhāya sānubandhasya mumocāyudham uttamam
21 tac chūla dīpyamāna tu sabhtyabalavāhanam
   bhasmīktya npa bhūyo lavaasyāgamat karam
22 eva sa rājā sumahān hata sabalavāhana
   śūlasya ca bala vīra aprameyam anuttamam
23 śva prabhāte tu lavaa vadhiyasi na saśaya
   aghītāyudha kipra dhruvo hi vijayas tava



Book 7
Chapter 60

 1 kathā kathayatā teā jaya cākākatā śubham
  vyatītā rajanī śīghra śatrughnasya mahātmana
 2 tata prabhāte vimale tasmin kāle sa rākasa
  nirgatas tu purād vīro bhakāhārapracodita
 3 etasminn antare śūra śatrughno yamunā nadīm
  tīrtvā madhupuradvāri dhanuir atiṣṭhata
 4 tato 'rdhadivase prāpte krūrakarmā sa rākasa
  āgacchad bahusahasra prāinām udvahan bharam
 5 tato dadarśa śatrughna sthita dvāri dhtāyudham
  tam uvāca tato raka kim anena kariyasi
 6 īdśānā sahasrāi sāyudhānā narādhama
  bhakitāni mayā roāt kālam ākākase nu kim
 7 āhāraś cāpy asapūro mamāya puruādhama
  svaya praviṣṭo nu mukha katham āsādya durmate
 8 tasyaiva bhāamāasya hasataś ca muhur muhu
  śatrughno vīryasapanno roād aśrūy avartayat
 9 tasya roābhibhūtasya śatrughnasya mahātmana
  tejomayā marīcyas tu sarvagātrair vinipatan
 10 uvāca ca susakruddha śatrughnas ta niśācaram
   yoddhum icchāmi durbuddhe dvandvayuddha tvayā saha
11 putro daśarathasyāha bhrātā rāmasya dhīmata
   śatrughno nāma śatrughno vadhākākī tavāgata
12 tasya me yuddhakāmasya dvandvayuddha pradīyatām
   śatrus tva sarvajīvānā na me jīvan gamiyasi
13 tasmis tathā bruvāe tu rākasa prahasann iva
   pratyuvāca naraśreṣṭha diṣṭyā prāpto 'si durmate
14 mama mātṛṣvasur bhrātā rāvao nāma rākasa
   hato rāmea durbuddhe strīheto puruādhama
15 tac ca sarva mayā kānta rāvaasyā kulakayam
   avajñā purata ktvā mayā yūya viśeata
16 na hatāś ca hi me sarve paribhūtās tṛṇa yathā
   bhūtaś caiva bhaviyāś ca yūya ca puruādhamā
17 tasya te yuddhakāmasyā yuddha dāsyāmi durmate
   īpsita yādśa tubhya sajjaye yāvad āyudham
18 tam uvācātha śatrughna kva me jīvan gamiyasi
   durbalo 'py āgata śatrur na moktavya ktātmanā
19 yo hi viklavayā buddhyā prasara śatrave dadau
   sa hato mandabuddhitvād yathā kāpuruas tathā




Book 7
Chapter 61






 1 tac chrutvā bhāita tasya śatrughnasya mahātmana
  krodham āhārayat tīvra tiṣṭha tiṣṭheti cābravīt
 2au pāi vinipiya dantān kaakaāyya ca
  lavao raghuśārdūlam āhvayām āsa cāsakt
 3 ta bruvāa tathā vākya lavaa ghoravikramam
  śatrughno deva śatrughna ida vacanam abravīt
 4 śatrughno na tadā jāto yadānye nirjitās tvayā
  tad adya bāābhihato vraja ta yamasādanam
 5 ṛṣayo 'py adya pāpātman mayā tvā nihata rae
  paśyantu viprā vidvāsas tridaśā iva rāvaam
 6 tvayi madbāanirdagdhe patite 'dya niśācara
  pura janapada cāpi kemam etad bhaviyati
 7 adya madbāhunikrānta śaro vajranibhānana
  pravekyate te hdaya padmam aśur ivārkaja
 8 evam ukto mahāvka lavaa krodhamūrchita
  śatrughnorasi cikepa ta śūra śatadhācchinat
 9 tad dṛṣṭvā viphala karma rākasa punar eva tu
  pādapān subahūn ghya śatrughne vyasjad balī
 10 śatrughnaś cāpi tejasvī vkān āpatato bahūn
   tribhiś caturbhir ekaika ciccheda nataparvabhi
11 tato bāamaya vara vyasjad rākasor asi
   śatrughno vīryasapanno vivyathe na ca rākasa
12 tata prahasya lavao vkam utpāya līlayā
   śirasy abhyahanac chūra srastāga sa mumoha vai
13 tasmin nipatite vīre hāhākāro mahān abhūt
   ṛṣīā deva saghānā gandharvāpsarasām api
14 tam avajñāya tu hata śatrughna bhuvi pātitam
   rako labdhāntaram api na viveśa svam ālayam
15 nāpi śūla prajagrāha ta dṛṣṭvā bhuvi pātitam
   tato hata iti jñātvā tān bhakān samudāvahat
16 muhūrtāl labdhasajñas tu punas tasthau dhtāyudha
   śatrughno rākasadvāri ṛṣibhi saprapūjita
17 tato divyam amogha ta jagrāha śaram uttamam
   jvalanta tejasā ghora pūrayanta diśo daśa
18 vajrānana vajravega merumandara gauravam
   nata parvasu sarveu sayugev aparājitam
19 askcandanadigdhāga cārupatra patatriam
   dānavendrācalendrāām asurāā ca dāruam
20 ta dīptam iva kālāgni yugānte samupasthite
   dṛṣṭvā sarvāi bhūtāni paritrāsam upāgaman
21 sadevāsuragandharva samuni sāpsarogaam
   jagad dhi sarvam asvastha pitāmaham upasthitam
22 ūcuś ca devadeveśa varada prapitāmaham
   kac cil lokakayo deva prāpto vā yugasakaya
23 nedśa dṛṣṭapūrva na śruta vā prapitāmaha
   devānā bhayasamoho lokānā sakaya prabho
24 teā tad vacana śrutvā brahmā lokapitāmana
   bhayakāraam ācaṣṭe devānām abhayakara
25 vadhāya lavaasyājau śara śatrughnadhārita
   tejasā yasya sarve sma sa surasattamā
26 eo hi pūrva devasya lokakartu sanātana
   śaras tejomayo vatsā yena vai bhayam āgatam
27 ea vai kaiabhasyārthe madhunaś ca mahāśara
   sṛṣṭo mahātmanā tena vadhārtha daityayos tayo
28 evam eta prajānīdhva viṣṇos tejomaya śaram
   eā caiva tanu pūrvā viṣṇos tasya mahātmana
29 ito gacchatā paśyadhva vadhyamāna mahātmanā
   rāmānujena vīrea lavaa rākasottamam
30 tasya te devadevasya niśamya madhurā giram
   ājagmur yatra yudhyete śatrughnalavaāv ubhau
31 ta śara divyasakāśa śatrughnakaradhāritam
   dadśu sarvabhūtāni yugāntāgnim ivotthitam
32 ākāśam āvta dṛṣṭvā devair hi raghunandana
   sihanāda muhu ktvā dadarśa lavaa puna
33 āhūtaś ca tatas tena śatrughnena mahātmanā
   lavaa krodhasayukto yuddhāya samupasthita
34 ākarāt sa vikṛṣyātha tad dhanur dhanvinā vara
   sa mumoca mahābāa lavaasya mahorasi
   uras tasya vidāryāśu praviveśa rasātalam
35 gatvā rasātala divya śaro vibudhapūjita
   punar evāgamat tūram ikvākukulanandanam
36 śatrughnaśaranirbhinno lavaa sa niśācara
   papāta sahasā bhūmau vajrāhata ivācala
37 tac ca divya mahac chūla hate lavaarākase
   paśyatā sarvabhūtānā rudrasya vaśam anvagāt
38 ekeupātena bhaya nihatya; lokatrayasyāsya raghupravīra
   vinirbabhāv udyatacāpabāas; tama praudyeva sahasraraśmi






Book 7
Chapter 62

 1 hate tu lavae devā sendrā sāgnipurogamā
  ūcu sumadhurāī śatrughnā śatrutāpanam
 2 diṣṭyā te vijayo vatsa diṣṭya lavaarākasa
  hata puruaśārdūlavara varaya rāghava
 3 varadā sma mahābāho sarva eva samāgatā
  vijayākākias tubhyam amogha darśana hi na
 4 devānā bhāita śrutvā śūro mūrdhni ktāñjali
  pratyuvāca mahābāhu śatrughna prayatātmavān
 5 imā madhupurī ramyā madhurā deva nirmitām
  niveśa prapnuyā śīghram ea me 'stu varo mata
 6 ta devā prītamanaso bāham ity eva rāghavam
  bhaviyati purī ramyā śūrasenā na saśaya
 7 te tathoktvā mahātmāno divam āruruhus tadā
  śatrughno 'pi mahātejās tā senā samupānayat
 8 sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
  niveśana ca śatrughna śāsanena samārabhat
 9 sā purī divyasakāśā vare dvādaśame śubhā
  niviṣṭā śūrasenānā viayaś cākutobhaya
 10 ketrāi sasya yuktāni kāle varati vāsava
   arogā vīrapuruā śatrughnabhujapālitā
11 ardhacandrapratīkāśā yamunātīraśobhitā
   śobhitā ghamukhyaiś ca śobhitā catvarāpaai
12 yac ca tena mahac chūnya lavaena kta purā
   śobhayām āsa tad vīro nānāpayasamddhibhi
13 samddhā samddhārtha śatrughno bharatānuja
   nirīkya paramaprīta para haram upāgamat
14 tasya buddhi samutpannā niveśya madhurā purīm
   rāmapādau nirīkeya vare dvādaśame śubhe




Book 7
Chapter 63

1 tato dvādaśame vare śatrughno rāmapālitām
  ayodhyā cakame gantum alpabhtyabalānuga
 2 mantrio balamukhyāś ca nivartya ca purodhasa
  jagāma rathamukhyena hayayuktena bhāsvatā
 3 sa gatvā gaitān vāsān saptāṣṭau raghunandana
  ayodhyām agamat tūra rāghavotsukadarśana
 4 sa praviśya purī ramyā śrīmān ikvākunandana
  praviveśa mahābāhur yatra rāmo mahādyuti
 5 so 'bhivādya mahātmāna jvalantam iva tejasā
  uvāca prāñjalir bhūtvā rāma satyaparākramam
 6 yad ājñapta mahārāja sarva tat ktavān aham
  hata sa lavaa pāpa purī sā ca niveśitā
 7 dvādaśa ca gata vara tvā vinā raghunandana
  notsaheyam aha vastu tvayā virahito npa
 8 sa me prasāda kākutstha kuruvāmitavikrama
  māthīno yathā vatsas tvā vinā pravasāmy aham
 9 eva bruvāa śatrughna parivajyedam abravīt
  mā viāda kthā vīra naitat katriya ceṣṭitam
 10 nāvasīdanti rājāno vipravāseu rāghava
   prajāś ca paripālyā hi katradharmea rāghava
11 kāle kāle ca mā vīra ayodhyām avalokitum
   āgaccha tva naraśreṣṭha gantāsi ca pura tava
12 mamāpi tva sudayita prāair api na saśaya
   avaśya karaīya ca rājyasya paripālanam
13 tasmāt tva vasa kākutstha pañcarātra mayā saha
   ūrdhva gantāsi madhurā sabhtyabalavāhana
14 rāmasyaitad vaca śrutvā dharmayukta mano'nugam
   śatrughno dīnayā vācā bāham ity eva cābravīt
15 sa pañcarātra kākutstho rāghavasya yathājñayā
   uya tatra mahevāso gamanāyopacakrame
16 āmantrya tu mahātmāna rāma satyaparākramam
   bharata lakmaa caiva mahāratham upāruhat
17 dūra tābhyām anugato lakmaena mahātmanā
   bharatena ca śatrughno jagāmāśu purī tadā




Book 7
Chapter 64




 1 prasthāpya tu sa śatrughna bhrātbhyā saha rāghava
  pramumoda sukhī rājya dharmea paripālayan
 2 tata katipayāhasu vddho jānapado dvija
  śava bālam upādāya rājadvāram upāgamat
 3 rudan bahuvidhā vāca snehākarasamanvitā
  asakt putraputreti vākyam etad uvāca ha
 4 ki nu me dukta karma pūrva dehāntare ktam
  yad aha putram eka tvā paśyāmi nidhana gatam
 5 aprāptayauvana bāla pañcavarasamanvitam
  akāle kālam āpanna dukhāya mama putraka
 6 alpair ahobhir nidhana gamiyāmi na saśaya
  aha ca jananī caiva tava śokena putraka
 7 na smarāmy anta hy ukta na ca hi smarāmy aham
  kena me duktenādya bāla eva mamātmaja
  aktvā pitkāryāi nīto vaivasvatakayam
 8 nedśa dṛṣṭapūrva me śruta vā ghoradarśanam
  mtyur aprāptakālānā rāmasya viaye yathā
 9 rāmasya dukta ki cin mahad asti na saśaya
  tva rājañ jīvayasvaina bāla mtyuvaśa gatam
 10 bhrātbhi sahito rājan dīrgham āyur avāpnuhi
   uitā sma sukha rājye tavāsmin sumahābala
11 sapraty anātho viaya ikvākūā mahātmanām
   rāma nātham ihāsādya bālāntakaraa npam
12 rājadoair vipadyante prajā hy avidhipālitā
   asadvtte tu npatāv akāle mriyate jana
13 yadā purev ayuktāni janā janapadeśu ca
   kurvate na ca rakāsti tadākālakta bhayam
14 savyakta rājadoo 'ya bhaviyati na saśaya
   pure janapade vāpi tadā bālavadho hy ayam
15 eva bahuvidhair vākyair nindayāno muhur muhu
   rājāna dukhasatapta suta tam upagūhati



Book 7
Chapter 65





 1 tathā tu karua tasya dvijasya paridevitam
  śuśrāva rāghava sarva dukhaśokasamanvitam
 2 sa dukhena susatapto mantria samupāhvayat
  vasiṣṭha vāmadeva ca bhrātṝṃś ca sahanaigamān
 3 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitā
  rājāna devasakāśa vardhasveti tato 'bruvan
 4 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapa
  kātyāyano 'tha jābālir gautamo nāradas tathā
 5 ete dvijarabhā sarve āganeūpaveśitā
  mantrio naigamāś caiva yathārham anukūlata
 6 teā samupaviṣṭānā sarveā dīptatejasām
  raghava sarvam ācaṣṭe dvijo yasmāt praroditi
 7 tasya tadvacana śrutvā rājño dīnasya nārada
  pratyuvāca śubha vākyam ṛṣīā sanidhau npam
 8 śṛṇu rājan yathākāle prāpto 'ya bālasakaya
  śrutvā kartavyatā vīra kuruva raghunandana
 9 purā ktayuge rāma brāhmaā vai tapasvina
  abrāhmaas tadā rājan na tapasvī katha cana
 10 tasmin yuge prajvalite brahmabhūte anāvte
   amtyavas tadā sarve jajñire dīrghadarśina
11 tatas tretāyuga nāma mānavānā vapumatām
   katriyā yatra jāyante pūrvea tapasānvitā
12 vīryea tapasā caiva te 'dhikā pūrvajanmani
   mānavā ye mahātmānas tasmis tretāyuge yuge
13 brahmakatra tu tat sarva yat pūrvam apara ca yat
   yugayor ubhayor āsīt samavīryasamanvitam
14 apaśyantas tu te sarve viśeam adhika tata
   sthāpana cakrire tatra cāturvaryasya sarvata
15 adharma pādam eka tu pātayat pthivītale
   adharmea hi sayuktās tena mandābhavan dvijā
16 tata prādukta pūrvam āyua pariniṣṭhitam
   śubhāny evācaral lokā satyadharmaparāyaā
17 tretāyuge tv avartanta brāhmaā katriyaś ca ye
   tapo 'tapyanta te sarve śuśrūām apare janā
18 sa dharma paramas teā vaiśyaśūdram athāgamat
   pūjā ca sarvavarānā śūdrāś cakrur viśeata
19 tata pādam adharmasya dvitīyam avatārayat
   tato dvāparasakhyā sā yugasya samajāyata
20 tasmin dvāparasakhye tu vartamāne yugakaye
   adharmaś cānta caiva vavdhe puruarabha
21 tasmin dvāparasakhyāte tapo vaiśyān samāviśat
   na śūdro labhate dharmam ugra tapta nararabha
22 hīnavaro naraśreṣṭha tapyate sumahat tapa
   bhaviyā śūdrayonyā hi tapaścaryā kalau yuge
23 adharma paramo rāma dvāpare śūdradhārita
   sa vai viayaparyante tava rājan mahātapā
   śūdras tapyati durbuddhis tena bālavadho hy ayam
24 yo hy adharmam akārya vā viaye pārthivasya hi
   karoti rājaśārdūla pure vā durmatir nara
   kipra hi naraka yāti sa ca rājā na saśaya
25 sa tva puruaśārdūla mārgasva viaya svakam
   dukta yatra paśyethās tatra yatna samācara
26 eva te dharmavddhiś ca nṛṇā cāyurvivardhanam
   bhaviyati naraśreṣṭha bālasyāsya ca jīvitam




Book 7
Chapter 66





 1 nāradasya tu tad vākya śrutvāmtamaya yathā
  praharam atula lebhe lakmaa cedam abravīt
 2 gaccha saumya dvijaśreṣṭha samāśvāsaya lakmaa
  bālasya ca śarīra tat tailadro nidhāpaya
 3 gandhaiś ca paramodārais tailaiś ca susugandhibhi
  yathā na kīyate bālas tathā saumya vidhīyatām
 4 yathā śarīre bālasya guptasyākliṣṭakarmaa
  vipatti paribhedo vā bhaven na ca tathā kuru
 5 tathā sadiśya kākutstho lakmaa śubhalakaam
  manasā pupaka dadhyāv āgaccheti mahāyaśā
 6 igita sa tu vijñāya pupako hemabhūita
  ājagāma muhūrtena sapīpa rāghavasya vai
 7 so 'bravīt praato bhūtvā ayam asmi narādhipa
  vaśyas tava mahābāho kikara samupasthita
 8 bhāita rucira śrutvā pupakasya narādhipa
  abhivādya maharīs tān vimāna so 'dhyarohata
 9 dhanur ghītvā tūī ca khagda ca ruciraprabham
  nikipya nagare vīrau saumitribharatāv ubhau
 10 prāyāt pratīcī sa marūn vicinvaś ca samantata
   uttarām agamac chrīmān diśa himavadāvtam
11 apaśyamānas tatrāpi svalpam apy atha duktam
   pūrvām api diśa sarvām athāpaśyan narādhipa
12 dakiā diśam ākrāmat tato rājarinandana
   śaivalasyottare pārśve dadarśa sumahat sara
13 tasmin sarasi tapyanta tāpasa sumahat tapa
   dadarśa rāghava śrīmāl lambamānam adho mukham
14 athaina samupāgamya tapyanta tapa uttamam
   uvāca rāghavo vākya dhanyas tvam asi suvrata
15 kasyā yonyā tapovddhavartase dṛḍhavikrama
   kautūhalāt tvā pcchāmi rāmo dāśarathir hy aham
16 manīitas te ko nv artha svargalābho varāśraya
   yam aśritya tapas tapta śrotum icchāmi tāpasa
17 brāhmao vāsi bhadra te katriyo vāsi durjaya
   vaiśyo vā yadi vā śūdra satyam etad bravīhi me




Book 7
Chapter 67




 1 tasya tadvacana śrutvā rāmasyākliṣṭakarmaa
  avākśirās tathābhūto vākyam etad uvāca ha
 2 śūdrayonyā prasūto 'smi tapa ugra samāsthita
  devatva prārthaye rāma saśarīro mahāyaśa
 3 na mithyāha vade rājan devalokajigīayā
  śūdra viddhi kākutstha śambūka nāma nāmata
 4 bhāatas tasya śūdrasya khaga suruciraprabham
  nikṛṣya kośād vimala śiraś ciccheda rāghava
 5 tasmin muhūrte bālo 'sau jīvena samayujyata
 6 tato 'gastyāśramapada rāma kamalalocana
  sa gatvā vinayenaiva ta natvā mumude sukhī
 7 so 'bhivādya mahātmāna jvalantam iva tejasā
  ātithya parama prāpya niasāda narādhipa
 8 tam uvāca mahātejā kumbhayonir mahātapā
  svāgata te naraśreṣṭha diṣṭyā prāpto 'si rāghava
 9 tva me bahumato rāma guair bahubhir uttamai
  atithi pūjanīyaś ca māma rājan hdi sthita
 10 surā hi kathayanti tvām āgata śūdraghātinam
   brāhmaasya tu dharmea tvayā jīvāpita suta
11 uyatā ceha rajanī sakāśe mama rāghava
   prabhāte pupakea tva gantā svapuram eva hi
12 ida cābharaa saumya nirmita viśvakarmaā
   divya divyena vapuā dīpyamāna svatejasā
   pratighīva kākutstha matpriya kuru rāghava
13 dattasya hi punar dāna sumahat phalam ucyate
   tasmāt pradāsye vidhivat tat pratīccha nararabha
14 tad rāma pratijagrāha munes tasya mahātmana
   divyam ābharaa citra pradīptam iva bhāskaram
15 pratighya tato rāmas tad ābharaam uttamam
   āgama tasya divyasya praṣṭum evopacakrame
16 atyadbhutam ida brahman vapuā yuktam uttamam
   katha bhagavatā prāpta kuto vā kena vāhtam
17 kutūhalatayā brahman pcchāmi tvā mahāyaśa
   āścaryāā bahūnā hi nidhi paramako bhavān
18 eva bruvati kākutsthe munir vākyam athābravīt
   śṛṇu rāma yathāvtta purā tretāyuge gate





Book 7
Chapter 68





 1 purā tretāyuge hy āsīd araya bahuvistaram
  samantād yojanaśata nirmga pakivarjitam
 2 tasmin nirmānue 'raye kurvāas tapa uttamam
  aham ākramitu śaumya tad arayam upāgamam
 3 tasya rūpam arayasya nirdeṣṭu na śaśāka ha
  phalamūlai sukhāsvādair bahurūpaiś ca pādapai
 4 tasyārayasya madhye tu saro yojanam āyatam
  padmotpalasamākīra samatikrāntaśaivalam
 5 tad āścaryam ivātyartha sukhāsvādam anuttamam
  arajaska tathākobhya śrīmatpakigaāyutam
 6 tasmin sarasamīpe tu mahad adbhutam āśramam
  purāa puyam atyartha tapasvijanavarjitam
 7 tatrāham avasa rātri naidāghī puruarabha
  prabhāte kālyam utthāya saras tad upacakrame
 8 athāpaśyaṃḥ śava tatra supuṣṭam ajara kva cit
  tiṣṭhanta parayā lakmyā tasmis toyāśaye npa
 9 tam artha cintayāno 'ha muhūrta tatra rāghava
  viṣṭhito 'smi sarastīre ki nv ida syād iti prabho
 10 athāpaśya muhūrtāt tu divyam adbhutadarśanam
   vimāna paramodāra hasayukta manojavam
11 atyartha svargia tatra vimāne raghunandana
   upāste 'psarasā vīra sahasra divyabhūaam
   gānti geyāni ramyāi vādayanti tathāparā
12 paśyato me tadā rāma vimānād avaruhya ca
   ta śava bhakayām āsa sa svargī raghunandana
13 tato bhuktvā yathākāmasa bahu ca suṣṭhu ca
   avatīrya sara svargī saspraṣṭum upacakrame
14 upaspśya yathānyāya sa svargī puruarabha
   ārohum upacakrāma vimānavaram uttamam
15 tam aha devasakāśam ārohantam udīkya vai
   athāham abruva vākya tam eva puruarabha
16 ko bhavān devasakāśa āhāraś ca vigarhita
   tvayāya bhujyate saumya ki kartha vaktum arhasi
17 āścaryam īdśo bhāvo bhāsvaro devasamata
   āhāro garhita saumya śrotum icchāmi tattvata




Book 7
Chapter 69





 1 bhuktvā tu bhāita vākya mama rāma śubhākaram
  prāñjali pratyuvāceda sa svargī raghunandana
 2 śṛṇu brahman yathāvtta mamaitat sukhadukhayo
  duratikramaīya hi yathā pcchasi mā dvija
 3 purā vaidarbhako rājā pitā mama mahāyaśā
  sudeva iti vikhyātas triu lokeu vīryavān
 4 tasya putradvaya brahman dvābhyā strībhyām ajāyata
  aha śveta iti khyāto yavīyān suratho 'bhavat
 5 tata pitari svaryāte paurā mām abhyaecayan
  tatrāha ktavān rājya dharmea susamāhita
 6 eva varasahasrāi samatītāni suvrata
  rājya kārayato brahman prajā dharmea rakata
 7 so 'ha nimitte kasmiś cid vijñātāyur dvijottama
  kāladharma hdi nyasya tato vanam upāgamam
 8 so 'ha vanam ida durga mgapakivivarjitam
  tapaś cartu praviṣṭo 'smi samīpe sarasa śubhe
 9 bhrātara suratha rājye abhiicya narādhipam
  ida sara samāsādya tapas tapta mayā ciram
 10 so 'ha varasahasrāi tapas trīi mahāmune
   taptvā sudukara prāpto brahmalokam anuttamam
11 tato mā svargasastha vai kutpipāse dvijottama
   bādhete paramodāra tato 'ha vyathitendriya
12 gatvā tribhuvaaśreṣṭha pitāmaham uvāca ha
   bhagavan brahmaloko 'ya kutpipāsāvivarjita
13 kasyeya karmaa prāpti kutpipāsāvaśo 'smi yat
   āhāra kaś ca me deva tan me brūhi pitāmaha
14 pitāmahas tu mām āha tavāhāra sudevaja
   svādūni svāni māsāni tāni bhakaya nityaśa
15 svaśarīra tvayā puṣṭa kurvatā tapa uttamam
   anupta rohate śveta na kadā cin mahāmate
16 datta na te 'sti sūkmo 'pi vane sattvanievite
   tena svargagato vatsa bādhyase kutpipāsayā
17 sa tva supuṣṭam āhārai svaśarīram anuttamam
   bhakayasvāmtarasa sā te tptir bhaviyati
18 yadā tu tad vana śveta agastya sumahān ṛṣi
   ākramiyati durdharas tadā kcchād vimokyase
19 sa hi tārayitu saumya śakta suragaān api
   ki punas tvā mahābāho kutpipāsāvaśa gatam
20 so 'ha bhagavata śrutvā devadevasya niścayam
   āhāra garhita kurmi svaśarīra dvijottama
21 bahūn varagaān brahman bhujyamānam ida mayā
   kaya nābhyeti brahmare tptiś cāpi mamottamā
22 tasya me kcchrabhūtasya kcchrād asmād vimokaya
   anyeām agatir hy atra kumbhayonim te dvijam
23 idam ābharaa saumya tāraārtha dvijottama
   pratighīva brahmare prasāda kartum arhasi
24 tasyāha svargio vākya śrutvā dukhasamanvitam
   tāraāyopajagrāha tad ābharaam uttamam
25 mayā pratighīte tu tasminn ābharae śubhe
   mānua pūrvako deho rājare sa nanāśa ha
26 pranaṣṭe tu śarīre 'sau rājari parayā mudā
   tpta pramudito rājā jagāma tridiva puna
27 teneda śakratulyena divyam ābharaa mama
   tasmin nimitte kākutstha dattam adbhutadarśanam




Book 7
Chapter 70




 1 tad adbhutatama vākya śrutvāgastyasya rāghava
  gauravād vismayāc caiva bhūya praṣṭu pracakrame
 2 bhagavas tad vana ghora tapas tapyati yatra sa
  śveto vaidarbhako rājā katha tad amgadvijam
 3 nisattva ca vana jāta śūnya manujavarjitam
  tapaś cartu praviṣṭa sa śrotum icchāmi tattvata
 4 rāmasya bhāita śrutvā kautūhalasamanvitam
  vākya paramatejasvī vaktum evopacakrame
 5 purā ktayuge rāma manur daṇḍadhara prabhu
  tasya putro mahān āsīd ikvāku kulavardhana
 6 ta putra pūrvake rājye nikipya bhuvi durjayam
  pthivyā rājavaśānā bhava kartety uvāca ha
 7 tatheti ca pratijñāta pitu putrea rāghava
  tata paramasahṛṣṭo manu punar uvāca ha
 8 prīto 'smi paramodārakartā cāsi na saśaya
  daṇḍena ca prajā raka mā ca daṇḍam akārae
 9 aparādhiu yo daṇḍa pātyate mānaveu vai
  sa daṇḍo vidhivan mukta svarga nayati pārthivam
 10 tasmād daṇḍe mahābāho yatnavān bhava putraka
   dharmo hi paramo loke kurvatas te bhaviyati
11 iti ta bahu sadiśya manu putra samādhinā
   jagāma tridiva hṛṣṭo brahmalokam anuttamam
12 prayāte tridive tasminn ikvākur amitaprabha
   janayiye katha putrān iti cintāparo 'bhavat
13 karmabhir bahurūpaiś ca tais tair manusuta sutān
   janayām āsa dharmātmā śata devasutopamān
14 teām avarajas tāta sarveā raghunandana
   mūhaś cāktividyaś ca na śuśrūati pūrvajān
15 nāma tasya ca daṇḍeti pitā cakre 'lpatejasa
   avaśya daṇḍapatana śarīre 'sya bhaviyati
16 sa paśyamānas ta doa ghora putrasya rāghava
   vindhhhya śaivalayor madhye rājya prādād aridama
17 sa daṇḍas tatra rājābhūd ramye parvatarodhasi
   pura cāpratima rāma nyaveśayad anuttamam
18 purasya cākaron nāma madhumantam iti prabho
   purohita cośanasa varayām āsa suvratam
19 eva sa rājā tad rājya kārayat sapurohita
   prahṛṣṭamanujākīra devarājya yathā divi




Book 7
Chapter 71




 1 etad ākhyāya rāmāya mahari kumbhasabhava
  asyām evāpara vākya kathāyām upacakrame
 2 tata sa daṇḍa kākutstha bahuvaragaāyutam
  akarot tatra mandātmā rājya nihatakaṇṭakam
 3 atha kāle tu kasmiś cid rājā bhārgavam āśramam
  ramaīyam upākrāmac caitre māsi manorame
 4 tatra bhārgavakanyā sa rūpeāpratimā bhuvi
  vicarantī vanoddeśe daṇḍo 'paśyad anuttamām
 5 sa dṛṣṭvā tā sudurmedhā anagaśarapīita
  abhigamya susavigna kanyā vacanam abravīt
 6 kutas tvam asi suśroi kasya vāsi sutā śubhe
  pīito 'ham anagena pcchāmi tvā sumadhyame
 7 tasya tv eva bruvāasya mohonmattasya kāmina
  bhārgavī pratyuvāceda vaca sānunaya npam
 8 bhārgavasya sutā viddhi devasyākliṣṭakarmaa
  arajā nāma rājendra jyeṣṭhām āśramavāsinīm
 9 guru pitā me rājendra tva ca śiyo mahātmana
  vyasana sumahat kruddha sa te dadyān mahātapā
 10 yadi vātra mayā kārya dharmadṛṣṭena satpathā
   varayasva npa śreṣṭha pitara me mahādyutim
11 anyathā tu phala tubhya bhaved ghorābhisahitam
   krodhena hi pitā me 'sau trailokyam api nirdahet
12 eva bruvāām arajā daṇḍa kāmaśarārdita
   pratyuvāca madonmatta śirasy ādhāya so 'ñjalim
13 prasāda kuru suśroi na kāla keptum arhasi
   tvatkte hi mama prāā vidīryante śubhānane
14 tvā prāpya hi vadho vāpi pāpa vāpi sudāruam
   bhakta bhajasva mā bhīru bhajamāna suvihvalam
15 evam uktvā tu tā kanyā dorbhyā ghya balād balī
   visphurantī yathākāma maithunāyopacakrame
16 tam anartha mahāghora daṇḍa ktvā sudāruam
   nagara prayayau cāśu madhumantam anuttamam
17 arajāpi rudantī sā āśramasyāvidūrata
   pratīkate susatrastā pitara devasanibham





Book 7
Chapter 72




1 sa muhūrtād upaśrutya devarir amitaprabha
  svam āśrama śiya vta kudhārta sanyavartata
 2 so 'paśyad arajā dīnā rajasā samabhiplutām
  jyotsnām ivāruagrastā pratyūe na virājatīm
 3 tasya roa samabhavat kudhārtasya viśeata
  nirdahann iva lokās trīñ śiś cedam uvāca ha
 4 paśyadhva viparītasya daṇḍasyāviditātmana
  vipatti ghorasakāśā kruddhām agniśikhām iva
 5 kayo 'sya durmate prāpta sānugasya durātmana
  ya pradīptā hutāśasya śikhā vai spraṣṭum icchati
 6 yasmāt sa ktavān pāpam īdśa ghoradarśanam
  tasmāt prāpsyati durmedhā phala pāpasya karmaa
 7 saptarātrea rājāsau sabhtyabalavāhana
  pāpakarmasamācāro vadha prāpsyati durmati
 8 samantād yojanaśata viaya cāsya durmate
  dhakyate pāsuvarea mahatā pākaśāsana
 9 sarvasattvāni yānīha sthāvarāi carāi ca
  mahatā pāsuvarea nāśa yāsyanti sarvaśa
 10 daṇḍasya viayo yāvat tāvat sarvasamucchraya
   pāsubhuta ivālakya saptarātrād bhaviyati
11 ity uktvā krodhasatapas tam āśramanivāsinam
   jana janapadānteu sthīyatām iti cābravīt
12 śrutvā tūśasano vākya sa āśramāvasatho jana
   nikrānto viayāt tasya sthāna cakre 'tha bāhyata
13 sa tathoktvā munijanam arajām idam abravīt
   ihaiva vasa durmedhe āśrame susamāhitā
14 ida yojanaparyanta sara suruciraprabham
   araje vijvarā bhukva kālaś cātra pratīkyatām
15 tvatsamīpe tu ye sattvā vāsam eyanti tā niśām
   avadhyāsuvarea te bhaviyanti nityadā
16 ity uktvā bhārgavo vāsam anyatra samupākramat
   saptāhād bhasmasādbhūta yathokta brahmavādinā
17 tasyāsau daṇḍaviayo vindhyaśaivalasānuu
   śapto brahmariā tena purā vaidharmake kte
18 tata prabhti kākutstha daṇḍakārayam ucyate
   tapasvina sthitā yatra janasthānam atho 'bhavat
19 etat te sarvam ākhyāta yan mā pcchasi rāghava
   sadhyām upāsitu vīra samayo hy ativartate
20 ete maharaya sarve pūrakumbhā samantata
   ktodako naravyāghra āditya paryupāsate
21 sa tair ṛṣibhir abhyasta sahitair brahmasattamai
   ravir asta gato rāma gacchodakam upaspśa




Book 7
Chapter 73




1 ṛṣer vacanam ājñāya rāma sadhyām upāsitum
  upākrāmat sara puyam apsarobhir nievitam
 2 tatrodakam upaspṛṣśya sadhyām anvāsya paścimām
  āśrama prāviśad rāma kumbhayoner mahātmana
 3 asyāgastyo bahugua phalamūla tathauadhī
  śākāni ca pavitrāi bhojanārtham akalpayat
 4 sa bhuktavān naraśreṣṭhas tad annam amtopamam
  prītaś ca parituṣṭaś ca tā rātri samupāvasat
 5 prabhāte kālyam utthāya ktvāhnikam aridama
  ṛṣi samabhicakrāma gamanāya raghūttama
 6 abhivādyābravīd rāmo mahari kumbhasabhavam
  āpcche tvā gamiyāmi mām anujñātum arhasi
 7 dhanyo 'smy anughīto 'smi darśanena mahātmana
  draṣṭu caivāgamiyāmi pāvanārtham ihātmana
 8 tathā vadati kākutsthe vākyam adbhutadarśanam
  uvāca paramaprīto dharmanetras tapodhana
 9 atyadbhutam ida vākya tava rāma śubhākaram
  pāvana sarvalokānā tvam eva raghunandana
 10 muhūrtam api rāma tvā ye nu paśyanti ke cana
   pāvitā svargabhūtās te pūjyante divi daivatai
11 ye ca tvā ghoracakurbhir īkante prāino bhuvi
   hatās te yamadaṇḍena sadyo nirayagāmina
12 gaccha cāriṣṭam avyagra panthānam akutobhayam
   praśādhi rājya dharmea gatir hi jagato bhavān
13 evam uktas tu muninā prāñjali prpagraho npa
   abhyavādayata prājñas tam ṛṣi puyaśīlinam
14 abhivādya muniśreṣṭhaś ca sarvās tapodhanān
   adhyārohat tad avyagra pupaka hemabhūitam
15 ta prayānta munigaā āśīrvādai samantata
   apūjayan mahendrābha sahasrākam ivāmarā
16 svastha sa dadśe rāma pupake hemabhūite
   śaśī meghasamīpastho yathā jaladharāgame
17 tato 'rdhadivase prāpte pūjyamānas tatas tata
   ayodhyā prāpya kākutstho vimānād avarohata
18 tato visjya rucira pupaka kāmagāminam
   kakyāntaravinikipta dvāstha rāmo 'bravīd vaca
19 lakmaa bharata caiva gatvā tau laghuvikramau
   mamāgamanam ākhyāya śabdāpaya ca mā ciram




Book 7
Chapter 74




 1 tac chrutvā bhāita tasya rāmasyākliṣṭakarmaa
  dvāstha kumārāv āhūya rāghavāya nyavedayat
 2 dṛṣṭvā tu rāghava prāptau priyau bharatalakmaau
  parivajya tato rāmo vākyam etad uvāca ha
 3 kta mayā yathātathya dvijakāryam anuttamam
  dharmasetumato bhūya kartum icchāmi rāghavau
 4 yuvābhyām ātmabhūtābhyā rājasūyam anuttamam
  sahito yaṣṭum icchāmi tatra dharmo hi śāśvata
 5 iṣṭvā tu rājasūyena mitra śatrunibarhaa
  suhutena suyajñena varuatvam upāgamat
 6 somaś ca rājasūyena iṣṭvā dharmea dharmavit
  prāptaś ca sarvalokānā kīrti sthāna ca śāśvatam
 7 asminn ahani yac chreyaś cintyatā tan mayā saha
  hita cāyati yukta ca prayatau vaktum arhatha
 8 śrutā tu rāghavasyaitad vākya vākyaviśārada
  bharata prāñjalir bhūtvā vākyam etad uvāca ha
 9 tvayi dharma para sādho tvayi sarvā vasudharā
  pratiṣṭhitā mahābāho yaśaś cāmitavikrama
 10 mahīpālāś ca sarve tvā prajāpatim ivāmarā
   nirīkante mahātmāno lokanātha yathā vayam
11 prajāś ca pitvad rājan paśyanti tvā mahābala
   pthivyā gatibhūto 'si prāinām api rāghava
12 sa tvam evavidha yajñam āhartāsi katha npa
   pthivyā rājavaśānā vināśo yatra dśyate
13 pthivyā ye ca puruā rājan pauruam āgatā
   sarveā bhavitā tatra kaya sarvāntakopama
14 sa tva puruaśārdūla guair atulavikrama
   pthivī nārhase hantu vaśe hi tava vartate
15 bharatasya tu tad vākya śrutvāmtamaya yathā
   praharam atula lebhe rāma satyaparākrama
16 uvāca ca śubhāī kaikeyyā nandivardhanam
   prīto 'smi parituṣṭo 'smi tavādya vacanena hi
17 ida vacanam aklība tvayā dharmasamāhitam
   vyāhta puruavyāghra pthivyā paripālanam
18 ea tasmād abhiprāyād rājasūyāt kratūttamān
   nivartayāmi dharmajña tava suvyāhtena vai
19 prajānā pālana dharmo rājñā yajñena samita
   tasmāc chṛṇomi te vākya sādhūkta susamāhitam




Book 7
Chapter 75





 1 tathoktavati rāme tu bharate ca mahātmani
  lakmao 'pi śubha vākyam uvāca raghunandanam
 2 aśvamedho mahāyajña pāvana sarvapāpmanām
  pāvanas tava durdharo rocatā kratupugava
 3 śrūyate hi purāvtta vāsave sumahātmani
  brahmahatyāvta śakro hayamedhena pāvita
 4 purā kila mahābāho devāsurasamāgame
  vtro nāma mahān āsīd daiteyo lokasamata
 5 vistīrā yojanaśatam ucchritas trigua tata
  anurāgea lokās trīn snehāt paśyati sarvata
 6 dharmajñaś ca ktajñaś ca buddhyā ca pariniṣṭhita
  śaśāsa pthivī sarvā dharmea susamāhita
 7 tasmin praśāsati tadā sarvakāmadughā mahī
  rasavanti prasūtāni mūlāni ca phalāni ca
 8 akṛṣṭapacyā pthivī susapannā mahātmana
  sa rājya tādśa bhukte sphītam adbhutadarśanam
 9 tasya buddhi samutpannā tapa kuryām anuttamam
  tapo hi parama śreyas tapo hi parama sukham
 10 sa nikipya suta jyeṣṭha paureu parameśvaram
   tapa ugram upātiṣṭhat tāpayan sarvadevatā
11 tapas tapyati vtre tu vāsava paramārtavat
   viṣṇu samupasakramya vākyam etad uvāca ha
12 tapasyatā mahābāho lokā vtrea nirjitā
   balavān sa hi dharmātmā naina śakyāmi bādhitum
13 yady asau tapa ātiṣṭhed bhūya eva sureśvara
   yāval lokā dhariyanti tāvad asya vaśānugā
14 tva caina paramodāram upekasi mahābala
   kaa hi na bhaved vtra kruddhe tvayi sureśvara
15 yadā hi prītisayoga tvayā viṣṇo samāgata
   tadā prabhti lokānā nāthatvam upalabdhavān
16 sa tva prasāda lokānā kuruva sumahāyaśa
   tvatktena hi sarva syāt praśāntam ajara jagat
17 ime hi sarve viṣṇo tvā nirīkante divaukasa
   vtraghatena mahatā eā sāhya kuruva ha
18 tvayā hi nityaśa sāhya ktam eā mahātmanām
   asahyam idam anyeām agatīnā gatir bhavān

No comments:

Post a Comment