Thursday, February 2, 2012

Sri Valmiki Ramayanam - uttara Kanda (Book7) Sarga 1 to 15











Sree Valmiki Ramayana


Uttara Kanda

(Book 7)


Book 7

Chapter 1

 1 prāptarājasya rāmasya rākasānā vadhe kte
  ājagmur ṛṣaya sarve rāghava pratinanditum
 2 kauśiko 'tha yavakrītā raubhyaś cyavana eva ca
  kavo medhātithe putra pūrvasyā diśi ye śritā
 3 svastyātreyaś ca bhagavān namuci pramucus tathā
  ājagmus te sahāgastyā ye śritā dakiā diśam
 4 pṛṣadgu kavao dhaumyo raudreyaś ca mahān ṛṣi
  te 'py ājagmu saśiyā vai ye śritā paścimā diśam
 5 vasiṣṭha kaśyapo 'thātrir viśvāmitro 'tha gautama
  jamadagnir bharadvājas te 'pi saptamaharaya
 6 saprāpyaite mahātmāno rāghavasya niveśanam
  viṣṭhitā pratihārārtha hutāśanasamaprabhā
 7 pratihāras tatas tūram agastyavacanād atha
  samīpa rāghavasyāśu praviveśa mahātmana
 8 sa rāma dśya sahasā pūracandrasamadyutim
  agastya kathayām āsa saprātam ṛṣibhi saha
 9 śrutvā prāptān munīs tās tu bālasūryasamaprabhān
  tadovāca npo dvāstha praveśaya yathāsukham
 10 dṛṣṭvā prāptān munīs tās tu pratyutthāya ktāñjali
   rāmo 'bhivādya prayata āsanāny ādideśa ha
11 teu kāñcanacitreu svāstrīreu sukheu ca
   yathārham upaviṣṭās te āsanev ṛṣipugavā
12 rāmea kuśala pṛṣṭ saśi sapurogamā
   maharayo vedavido rāma vacanam abruvan
13 kuśala no mahābāho sarvatra raghunandana
   tvā tu diṣṭyā kuśalina paśyāmo hataśātravam
14 na hi bhāra sa te rāma rāvao rākaseśvara
   sadhanus tva hi lokās trīn vijayethā na saśaya
15 diṣṭyā tvayā hato rāma rāvaa putrapautravān
   diṣṭyā vijayina tvādya paśyāma saha bhāryayā
16 diṣṭyā prahasto vikao virūpāko mahodara
   akampanaś ca durdharo nihatās te niśācarā
17 yasya pramāād vipula pramāa neha vidyate
   diṣṭyā te samare rāma kumbhakaro nipātita
18 diṣṭyā tva rākasendrea dvandvayuddham upāgata
   devatānām avadhyena vijaya prāptavān asi
19 sakhye tasya na ki cit tu rāvaasya parābhava
   dvandvayuddham anuprāpto diṣṭyā te rāvair hata
20 diṣṭyā tasya mahābāho kālasyevābhidhāvata
   mukta suraripor vīra prāptaś ca vijayas tvayā
21 vismayas tv ea na saumya saśrutyendrajita hatam
   avadhya sarvabhūtānā mahāmāyādharo yudhi
22 dattvā puyām imā vīra saumyām abhayadakiām
   diṣṭyā vardhasi kākutstha jayenāmitrakarśana
23 śrutvā tu vacana teām ṛṣīā bhāvitātmanām
   vismaya parama gatvā rāma prāñjalir abravīt
24 bhavanta kumbhakara ca rāvaa ca niśācaram
   atikramya mahāvīryau ki praśasatha rāvaim
25 mahodara prahasta ca virūpāka ca rākasa
   atikamya mahāvīryān ki praśasatha rāvaim
26 kīdśo vai prabhāvo 'sya ki bala ka parākrama
   kena vā kāraenaia rāvaād atiricyate
27 śakya yadi mayā śrotu na khalv ājñāpayāmi va
   yadi guhya na ced vaktu śrotum icchāmi kathyatām
   katha śakro jitas tena katha labdhavaraś ca sa


 Book 7
Chapter 2



1 tasya tadvacana śrutvā rāghavasya mahātmana
  kumbhayonir mahātejā vākyam etad uvāca ha
 2 śṛṇu rājan yathāvtta yasya tejobala mahat
  jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhi
 3 aha te rāvaasyeda kula janma ca rāghava
  varapradāna ca tathā tasmai datta bravīmi te
 4 purā ktayuge rāma prajāpatisuta prabhu
  pulastyo nāma brahmari sākād iva pitāmaha
 5 nānukīrtyā guās tasya dharmata śīlatas tathā
  prajāpate putra iti vaktu śakya hi nāmata
 6 sa tu dharmaprasagena mero pārśve mahāgire
  tṛṇabindvāśrama gatvā nyavasan munipugava
 7 tapas tepe sa dharmātmā svādhyāyaniyatendriya
  gatvāśramapada tasya vighna kurvanti kanyakā
 8 devapannagakanyāś ca rājaritanayāś ca yā
  krīantyo 'psarasaś caiva ta deśam upapedire
 9 sarvartuūpabhogyatvād ramyatvāt kānanasya ca
  nityaśas tās tu ta deśa gatvā krīanti kanyakā
 10 atha ruṣṭo mahātejā vyājahāra mahāmuni
   yā me darśanam āgacchet sā garbha dhārayiyati
11 tās tu sarvā pratigatā śrutvā vākya mahātmana
   brahmaśāpabhayād bhītās ta deśa nopacakramu
12 tṛṇabindos tu rājares tanayā na śṛṇoti tat
   gatvāśramapada tasya vicacāra sunirbhayā
13 tasminn eva tu kāle sa prajāpatyo mahān ṛṣi
   svādhyāyam akarot tatra tapasā dyotitaprabha
14 sā tu vedadhvani śrutvā dṛṣṭvā caiva tapodhanam
   abhavat pāṇḍudehā sā suvyañjitaśarīrajā
15 dṛṣṭvā paramasavignā sā tu tadrūpam ātmana
   ida me ki nv iti jñātvā pitur gatvāgrata sthitā
16 tu dṛṣṭvā tathā bhūtā tṛṇabindur athābravīt
   ki tam etat tv asadśa dhārayasy ātmano vapu
17 sā tu ktvāñjali dīnā kanyovāca tapodhanam
   na jāne kāraa tāta yena me rūpam īdśam
18 ki tu pūrva gatāsmy ekā maharer bhāvitātmana
   pulastyasyāśrama divyam anveṣṭu svasakhījanam
19 na ca paśyāmy aha tatra kā cid apy āgatā sakhīm
   rūpasya tu viparyāsa dṛṣṭvā cāham ihāgatā
20 tṛṇabindus tu rājaris tapasā dyotitaprabha
   dhyāna viveśa tac cāpi apaśyad ṛṣikarmajam
21 sa tu vijñāya ta śāpa maharer bhāvitātmana
   ghītvā tanayā gatvā pulastyam idam abravīt
22 bhagamas tanayā me tva guai svair eva bhūitām
   bhikā pratigemā mahare svayam udyatām
23 tapaścaraayuktasya śrāmyamāendriyasya te
   śuśrūā tat parā nitya bhaviyati na saśaya
24 ta bruvāa tu tadvākya rājari dhārmika tadā
   jighkur abbravīt kanyāham ity eva sa dvija
25 dattvā tu sa gato rājā svam āśramapada tadā
   sāpi tatrāvasat kanyā toayantī pati guai
   prīta sa tu mahātejā vākyam etad uvāca ha
26 parituṣṭo 'smi bhadra te guānā sapadā bhśam
   tasmāt te viramāmy adya putram ātmasama guai
   ubhayor vaśakartāra paulastya iti viśrutam
27 yasmāt tu viśruto vedas tvayehābhyasyato mama
   tasmāt sa viśravā nāma bhaviyati na saśaya
28 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
   acireaiva kālena sūtā viśravasa sutam
29 sa tu lokatraye khyāta śaucadharmasamanvita
   piteva tapasā yukto viśravā munipugava




Book 7
Chapter 3


 1 atha putra pulastyasya viśravā munipugava
  acireaiva kālena piteva tapasi sthita
 2 satyavāñ śīlavān daka svādhyāyanirata śuci
  sarvabhogev asasakto nitya dharmaparāyaa
 3 jñātvā tasya tu tadvtta bharadvājo mahān ṛṣi
  dadau viśravase bhāryā svā sutā devavarinīm
 4 pratighya tu dharmea bharadvājasutā tadā
  mudā paramayā yukto viśravā munipugava
 5 sa tasyā vīryasapanam apatya paramādbhutam
  janayām āsa dharmātmā sarvair brahmaguair yutam
 6 tasmiñ jāte tu sahṛṣṭa sa babhūva pitāmaha
  nāma cāsyākarot prīta sārdha devaribhis tadā
 7 yasmād viśravaso 'patya sādśyād viśravā iva
  tasmād vaiśvarao nāma bhaviyaty ea viśruta
 8 sa tu vaiśravaas tatra tapovanagatas tadā
  avardhata mahātejā hutāhutir ivānala
 9 tasyāśramapadasthasya buddhir jajñe mahātmana
  cariye niyato dharma dharmo hi paramā gati
 10 sa tu varasahasrāi tapas taptvā mahāvane
   pūre varasahasre tu ta ta vidhim avartata
11 jalāśī mārutāhāro nirāhāras tathaiva ca
   eva varasahasrāi jagmus tāny eva varavat
12 atha prīto mahātejā sendrai suragaai saha
   gatvā tasyāśramapada brahmeda vākyam abravīt
13 parituṣṭo 'smi te vatsa karmaānena suvrata
   vara vṛṇīva bhadra te varārhas tva hi me mata
14 athābravīd vaiśravaa pitāmaham upasthitam
   bhagaval lokapālatvam iccheya vittarakaam
15 tato 'bravīd vaiśravaa parituṣṭena cetasā
   brahmā suragaai sārdhaham ity eva hṛṣṭavat
16 aha hi lokapālānā caturtha sraṣṭum udyata
   yamendravaruānā hi pada yat tava cepsitam
17 tatkta gaccha dharmajña dhaneśatvam avāpnuhi
   yamendravaruānā hi caturtho 'dya bhaviyasi
18 etac ca pupaka nāma vimāna sūryasanibham
   pratighīva yānārtha tridaśai samatā vraja
19 svasti te 'stu gamiyāma sarva eva yathāgatam
   ktaktyā vaya tāta dattvā tava mahāvaram
20 gateu brahmapūrveu devev atha nabhastalam
   dhaneśa pitara prāha vinayāt praato vaca
21 bhagaval labdhavān asmi vara kamalayonita
   nivāsa na tu me devo vidadhe sa prajāpati
22 tat paśya bhagavan ka cid deśa vāsāya na prabho
   na ca pīā bhaved yatra prāino yasya kasya cit
23 evam uktas tu putrea viśravā munipugava
   vacana prāha dharmajña śrūyatām iti dharmavit
24 lakā nāma purī ramyā nirmitā viśvakarmaā
   rākasānā nivāsārtha yathendrasyāmarāvatī
25 ramaīyā purī sā hi rukmavaidūryatoraā
   rākasai sā parityaktā purā viṣṇubhayārditai
   śūnyā rakogaai sarvai rasātalatala gatai
26 sa tva tatra nivāsāya rocayasva mati svakām
   nirdoas tatra te vāso na ca bādhāsti kasya cit
27 etac chrutvā tu dharmātmā dharmiṣṭha vacana pitu
   niveśayām āsa tadā la parvatamūrdhani
28 nairtānā sahasrais tu hṛṣṭai pramuditai sadā
   acireaikakālena sapūrā tasya śāsanāt
29 atha tatrāvasat prīto dharmātmā nairtādhipa
   samudraparidhānāyā lakāyā viśravātmaja
30 kāle kāle vinītātmā pupakea dhaneśvara
   abhyagacchat susahṛṣṭa pitara mātara ca sa
31 sa devagandharvagaair abhiṣṭutas; tathaiva siddhai saha cāraair api
   gabhastibhi sūrya ivaujasā vta; pitu samīpa prayayau śriyā vta




Book 7
Chapter 4



 1 śrutvāgastyerita vākya rāmo vismayam āgata
  pūrvam āsīt tu lakāyā rakasām iti sabhava
 2 tata śira kampayitvā tretāgnisamavigraham
  agastya ta muhur dṛṣṭvā smayamāno 'bhyabhāata
 3 bhagavan pūrvam apy eā lakāsīt piśitāśinam
  itīda bhavata śrutvā vismayo janito mama
 4 pulastyavaśād udbhūtā rākasā iti na śrutam
  idānīm anyataś cāpi sabhava kīrtitas tvayā
 5 rāvaāt kumbhakarāc ca prahastād vikaād api
  rāvaasya ca putrebhya ki nu te balavattarā
 6 ka eā pūrvako brahman kināmā kitapobala
  aparādha ca ka prāpya viṣṇunā drāvitā purā
 7 etad vistarata sarva kathayasva mamānagha
  kautūhala kta mahya nuda bhānur yathā tama
 8 rāghavasya tu tac chrutvā saskārālakta vaca
  īadvismayamānas tam agastya prāha rāghavam
 9 prajāpati purā sṛṣṭvā apa salilasabhava
  tāsā gopāyano sattvān asjat padmasabhava
 10 te sattvā sattvakartāra vinītavad upasthitā
   ki kurma iti bhāanta kutpipāsā bhayārditā
11 prajāpatis tu tāny āha sattvāhi prahasann iva
   ābhāya vācā yatnena rakadhvam iti mānada
12 rakāma iti tatrānyair yakāmeti tathāparai
   bhukitābhukitair uktas tatas tān āha bhūtakt
13 rakāma iti yair ukta rākasās te bhavantu va
   yakāma iti yair ukta te vai yakā bhavantu va
14 tatra heti prahetiś ca bhrātarau rākasarabhau
   madhukaiabhasakāśau babhūvatur aridamau
15 prahetir dhārmikas tatra na dārān so 'bhikākati
   hetir dārakriyārtha tu yatna param athākarot
16 sa kālabhaginī kanyā bhayā nāma bhayāvahām
   udāvahad ameyātmā svayam eva mahāmati
17 sa tasyā janayām āasa hetī rākasapugava
   putra putravatā śreṣṭho vidyutkeśa iti śrutam
18 vidyutkeśo hetiputra pradīptāgnisamaprabha
   vyavardhata mahātejās toyamadhya ivāmbujam
19 sa yadā yauvana bhadram anuprāpto niśācara
   tato dārakriyā tasya kartu vyavasita pitā
20 sadhyāduhitara so 'tha sadhyātulyā prabhāvata
   varayām āsa putrārtha hetī rākasapugava
21 avaśyam eva dātavyā parasmai seti sadhyayā
   cintayitvā sutā dattā vidyutkeśāya rāghava
22 sadhyāyās tanayā labdhvā vidyutkṛṣo niśācara
   ramate sa tayā sārdha paulomyā maghavān iva
23 kena cit tv atha kālena rāma sālakaakaā
   vidyutkeśād garbham āpa ghanarājir ivāravāt
24 tata sā rākasī garbha ghanagarbhasamaprabham
   prabhūtā mandara gatvā gagā garbham ivāgnijam
25 tam utsjya tu sā garbha vidyutkeśād ratārthinī
   reme sā patinā sārdha vismtya sutam ātmajam
26 tayotsṛṣṭa sa tu śiśu śaradarkasamadyuti
   pāim āsye samādhāya ruroda ghanarā iva
27 athopariṣṭād gacchan vai vṛṣabhastho hara prabhu
   apaśyad umayā sārdha rudanta rākasātmajam
28 kāruyabhāvāt pārvatyā bhavas tripurahā tata
   ta rākasātmaja cakre mātur eva vaya samam
29 amara caiva ta ktvā mahādevo 'kayo 'vyaya
   puram ākāśaga prādāt pārvatyā priyakāmyayā
30 umayāpi varo datto rākasīnā npātmaja
   sadyopalabhir garbhasya prasūti sadya eva ca
   sadya eva vayaprāptir mātur eva vaya samam
31 tata sukeśo varadānagarvita; śriya prabho prāpya harasya pārśvata
   cacāra sarvatra mahāmati khaga; khaga pura prāpya puradaro yathā



Book 7
Chapter 5



 1 sukeśa dhārmika dṛṣṭvā varalabdha ca rākasa
  grāmaīr nāma gandharvo viśvāvasusamaprabha
 2 tasya devavatī nāma dvitīyā śrīr ivātmajā
  tā sukeśāya dharmea dadau daka śriya yathā
 3 varadānaktaiśvarya sā ta prāpya pati priyam
  āsīd devavatī tuṣṭā dhana prāpyeva nirdhana
 4 sa tayā saha sayukto rarāja rajanīcara
  añjanād abhinikrānta kareveva mahāgaja
 5 devavatyā sukeśas tu janayām āsa rāghava
  trīs trietra samān putrān rākasān rākasādhipa
  mālyavanta sumāli ca māli ca balinā varam
 6 trayo lokā ivāvyagrā sthitās traya ivāgnaya
  trayo mantrā ivātyugrās trayo ghorā ivāmayā
 7 traya sukeśasya sutās tretāgnisamavarcasa
  vivddhim agamas tatra vyādhayopekitā iva
 8 varaprāpti pitus te tu jñātvaiśvarya tato mahat
  tapas taptu gatā meru bhrātara ktaniścayā
 9 praghya niyamān ghorān rākasā npasattama
  vicerus te tapo ghora sarvabhūtabhayāvaham
 10 satyārjava damopetais tapobhir bhuvi dukarai
   satāpayantas trīl lokān sadevāsuramānuān
11 tato vibhuś caturvaktro vimānavaram āsthita
   sukeśaputrān āmantrya varado 'smīty abhāata
12 brahmāa varada jñātvā sendrair devagaair vtam
   ūcu prāñjalaya sarve vepamānā iva drumā
13 tapasārādhito devayadi no diśase varam
   ajeyā śatruhantāras tathaiva cirajīvina
   prabhaviṣṇavo bhavāmeti parasparam anuvratā
14 eva bhaviyatīty uktvā sukeśatanayān prabhu
   prayayau brahmalokāya brahmā brāhmaavatsala
15 vara labdhvā tata sarve rāma rātricarās tadā
   surāsurān prabādhante varadānāt sunirbhayā
16 tair vadhyamānās tridaśā sarisaghā sacāraā
   trātāra nādhigacchanti nirayasthā yathā narā
17 atha te viśvakarmāa śilpinā varam avyayam
   ūcu sametya sahṛṣṭā rākasā raghusattama
18 ghakartā bhavān eva devānā hdayepsitam
   asmākam api tāvat tva gha kuru mahāmate
19 himavanta samāśritya meru mandaram eva vā
   maheśvaraghaprakhya gha na kriyatā mahat
20 viśvakarmā tatas teā rākasānā mahābhuja
   nivāsa kathayām āsa śakrasyevāmarāvatīm
21 dakiasyodadhes tīre trikūo nāma parvata
   śikhare tasya śailasya madhyame 'mbudasanibhe
   śakunair api duprāpe akacchinnacaturdiśi
22 triśadyojanavistīrā svaraprākāratoraā
   mayā laketi nagarī śakrājñaptena nirmitā
23 tasyā vasata durdharā puryā rākasasattamā
   amarāvatī samāsādya sendrā iva divaukasa
24 lakā durga samāsādya rākasair bahubhir v
   bhaviyatha durādharā śatrūā śatrusūdanā
25 viśvakarmavaca śrutvā tatas te rāma rākasā
   sahasrānucarā gatvā la tām avasan purīm
26 dṛḍhaprākāraparikhā haimair ghaśatair vtām
   lakām avāpya te hṛṣṭā viharanti niśācarā
27 narmadā nāma gandharvī nānādharmasamedhitā
   tasyā kanyā traya hy āsīd dhīśrīkīrtisamadyuti
28 jyeṣṭhakramea sā teā rākasānām arākasī
   kanyās tā pradadau hṛṣṭā pūracandranibhānanā
29 trayāā rākasendrāā tisro gandharvakanyakā
   mātrā dattā mahābhāgā nakatre bhagadaivate
30 ktadārās tu te rāma sukeśatanayā prabho
   bhāryābhi saha cikrīur apsarobhir ivāmarā
31 tatra mālyavato bhāryā sundarī nāma sundarī
   sa tasyā janayām āsa yad apatya nibodha tat
32 vajramuṣṭir virūpāko durmukhaś caiva rākasa
   suptaghno yajñakopaś ca mattonmattau tathaiva ca
   analā cābhavat kanyā sundaryā rāma sundarī
33 sumālino 'pi bhāryāsīt pūracandranibhānanā
   nāmnā ketumatī nāma prāebhyo 'pi garīyasī
34 sumālī janayām āsa yad apatya niśācara
   ketumatyā mahārāja tan nibodhānupūrvaśa
35 prahasto 'kampanaiś caiva vikaa kālakārmuka
   dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābala
36 sahrādi praghasaś caiva bhāsakaraś ca rākasa
   rākā pupotkaā caiva kaikasī ca śucismitā
   kumbhīnasī ca ity ete sumāle prasavā sm
37 māles tu vasudā nāma gandharvī rūpaśālinī
   bhāryāsīt padmapatrākī svakī yakī varopamā
38 sumāler anujas tasyā janayām āsa yat prabho
   apatya kathyamāna tan mayā tva śṛṇu rāghava
39 analaś cānilaś caiva hara sapātir eva ca
   ete vibhīaāmātyā māleyās te niśācarā
40 tatas tu te rākasapugavās trayo; niśācarai putraśataiś ca sav
   surān sahendrān ṛṣināgadānavān; babādhire te balavīryadarpitā
41 jagad bhramanto 'nilavad durāsadā; rae ca mtyupratimā samāhitā
   varapradānād abhigarvitā bhśa; kratukriyāā praśama karā sadā





Book 7
Chapter 6



 1 tair vadhyamānā devāś ca ṛṣayaś ca tapodhanā
  bhayārtā śaraa jagmur devadeva maheśvaram
 2 te sametya tu kāmāri tripurāri trilocanam
  ūcu prāñjalayo devā bhayagadgadabhāia
 3 sukeśaputrair bhagavan pitāmahavaroddhatai
  prajādhyaka prajā sarvā bādhyante ripubādhana
 4 śarayāny aśarayāni āśramāi ktāni na
  svargāc ca cyāvita śakra svarge krīanti śakravat
 5 aha viṣṇur aha rudro brahmāha devarā aham
  aha yamo 'ha varuaś candro 'ha ravir apy aham
 6 iti te rākasā deva varadānena darpitā
  bādhante samaroddharā ye ca teā purasarā
 7 tan no devabhayārtānām abhaya dātum arhasi
  aśiva vapur āsthāya jahi daivatakaṇṭakān
 8 ity uktas tu surai sarvai kapardī nīlalohita
  sukeśa prati sāpeka āha devagaān prabhu
 9 nāha tān nihaniyāmi avadhyā mama te 'surā
  ki tu mantra pradāsyāmi yo vai tān nihaniyati
 10 evam eva samudyoga purasktya surarabhā
   gacchantu śaraa viṣṇu haniyati sa tān prabhu
11 tatas te jayaśabdena pratinandya maheśvaram
   viṣṇo samīpam ājagmur niśācarabhayārditā
12 śakhacakradhara deva praamya bahumānya ca
   ūcu sabhrāntavad vākya sukeśatanayārditā
13 sukeśatanayair devatribhis tretāgnisanibhai
   ākramya varadānena sthānāny apahtāni na
14 lakā nāma purī durgā trikūaśikhare sthitā
   tatra sthitā prabādhante sarvān na kaadācarā
15 sa tvam asmatpriyārtha tu jahi tān madhusūdana
   cakrakttāsyakamalān nivedaya yamāya vai
16 bhayev abhayado 'smāka nānyo 'sti bhavatā sama
   nuda tva no bhaya deva nīhāram iva bhāskara
17 ity eva daivatair ukto devadevo janārdana
   abhaya bhayado 'rīā dattvā devān uvāca ha
18 sukeśa rākasa jāne īśāna varadarpitam
   tāś cāsya tanayāñ jāne yeā jyeṣṭha sa mālyavān
19 tān aha samatikrāntamaryādān rākasādhamān
   sūdayiyāmi sagrāme surā bhavata vijvarā
20 ity uktās te surā sarve viṣṇunā prabhaviṣṇunā
   yathā vāsa yayur hṛṣṭā praśamanto janārdanam
21 vibudhānā samudyoga mālyavān sa niśācara
   śrutvā tau bhrātarau vīrāv ida vacanam abravīt
22 amarā ṛṣayaś caiva sahatya kila śakaram
   asmadvadha parīpsanta idam ūcus trilocanam
23 sukeśatanayā deva varadānabaloddhatā
   bādhante 'smān samudyuktā ghorarūpā pade pade
24 rākasair abhibhūtā sma na śaktā sma umāpate
   sveu veśmasu sasthātu bhayāt teā durātmanām
25 tad asmāka hitārthe tva jahi tās tās trilocana
   rākasān huktenaiva daha pradahatā vara
26 ity eva tridaśair ukto niśamyāndhakasūdana
   śira kara ca dhunvāna ida vacanam abravīt
27 avadhyā mama te devā sukeśatanayā rae
   mantra tu va pradāsyāmi yo vai tān nihaniyati
28 ya sa cakragadāpāi pītavāsā janārdana
   haniyati sa tān yuddhe śaraa ta prapadyatha
29 harān nāvāpya te kāma kāmārim abhivādya ca
   nārāyaālaya prāptās tasmai sarva nyavedayan
30 tato nārāyaenoktā devā indrapurogamā
   surārīn sūdayiyāmi surā bhavata vijvarā
31 devānā bhayabhītānā hariā rākasarabhau
   pratijñāto vadho 'smāka tac cintayatha yat kamam
32 hirayakaśipor mtyur anyeā ca suradviām
   dukha nārāyaa jetu yo no hantum abhīpsati
33 tata sumālī mālī ca śrutvā mālyavato vaca
   ūcatur bhrātara jyeṣṭha bhagāśāv iva vāsavam
34 svadhīta dattam iṣṭa ca aiśvarya paripālitam
   āyur nirāyama prāpta svadharma sthāpitaś ca na
35 devasāgaram akobhya śastraughai pravigāhya ca
   jitā devā rae nitya na no mtyukta bhayam
36 nārāyaaś ca rudraś ca śakraś cāpi yamas tathā
   asmāka pramukhe sthātu sarva eva hi bibhyati
37 viṣṇor doaś ca nāsty atra kāraa rākaseśvara
   devānām eva doea viṣṇo pracalita mana
38 tasmād adya samudyuktā sarvasainyasamāv
   devān eva jighāsāmo yebhyo doa samutthita
39 iti mālī sumālī ca mālyavān agraja prabhu
   udyoga ghoayitvātha rākasā sarva eva te
   yuddhāya niryayu kruddhā jambhavtrabalā iva
40 syandanair vāraendraiś ca hayaiś ca girisanibhai
   kharair gobhir athoṣṭraiś ca śiśumārair bhuja gamai
41 makarai kacchapair mīnair vihagair garuopamai
   sihair vyāghrair varāhaiś ca smaraiś camarair api
42 tyaktvā la tata sarve rākasā balagarvitā
   prayātā devalokāya yoddhu daivataśatrava
43 lakāviparyaya dṛṣṭvā yāni lakālayāny atha
   bhūtāni bhayadarśīni vimanaskāni sarvaśa
44 bhaumās tathāntarikāś ca kālājñaptā bhayāvahā
   utpātā rākasendrāām abhāvāyotthitā drutam
45 asthīni meghā varanti uṣṇa śoitam eva ca
   velā samudro 'py utkrāntaś calante cācalottamā
46 aṭṭahāsān vimuñcanto ghananādasamasvanān
   bhūtā paripatanti sma ntyamānā sahasraśa
47 gdhracakra mahac cāpi jvalanodgāribhir mukhai
   rākasānām upari vai bhramate kālacakravat
48 tān acintyamahotpātān rākasā balagarvitā
   yanty eva na nivartante mtyupāśāvapāśitā
49 mālyavāś ca sumālī ca mālī ca rajanīcarā
   āsan purasarās teā kratūnām iva pāvakā
50 mālyavanta tu te sarve mālyavantam ivācalam
   niśācarā āśrayante dhātāram iva dehina
51 tad bala rākasendrāā mahābhraghananāditam
   jayepsayā devaloka yayau mālī vaśe sthitam
52 rākasānā samudyoga ta tu nārāyaa prabhu
   devadūtād upaśutya dadhre yuddhe tato mana
53 sa devasiddharimahoragaiś ca; gandharvamukhyāpsarasopagīta
   samāsasādāmaraśatrusainya; cakrāsisīrapravarādidhārī
54 suparapakānilanunnapaka; bhramatpatāka pravikīraśastram
   cacāla tad rākasarājasainya; calopalo nīla ivācalendra
55 tatha śitai śoitamāsarūitair; yugāntavaiśvānaratulyavigrahai
   niśācarā saparivārya mādhava; varāyudhair nirbibhidu sahasraśa




Book 7
Chapter 7



 1 nārāyaagiri te tu garjanto rākasāmbudā
  avarann iuvarea vareādrim ivāmbudā
 2 śyāmāvadātas tair viṣṇur nīlair naktacarottamai
  vto 'ñjanagirīvāsīd varamāai payodharai
 3 śalabhā iva kedāra maśakā iva parvatam
  yathāmtaghaa jīvā makarā iva cāravam
 4 tathā rakodhanur muktā vajrānilamanojavā
  hari viśanti sma śarā lokāstam iva paryaye
 5 syandanai syandanagatā gajaiś ca gajadhūr gatā
  aśvārohā sadaśvaiś ca pādātāś cāmbare carā
 6 rākasendrā girinibhā śaraśaktyṛṣṭitomarai
  nirucchvāsa hari cakru prāāyāma iva dvijam
 7 niśācarais tudyamāno mīnair iva mahātimi
  śārgam āyamya gātrāi rākasānā mahāhave
 8 śarai pūrāyatotsṛṣṭair vajravaktrair manojavai
  ciccheda tilaśo viṣṇu śataśo 'tha sahasraśa
 9 vidrāvya śaravara ta vara vāyur ivotthitam
  pāñcajanya mahāśakha pradadhmau puruottama
 10 so 'mbujo hariā dhmāta sarvaprāena śakharā
   rarāsa bhīmanihrādo yugānte jalado yathā
11 śakharājavaca so 'tha trāsayām āsa rākasān
   mgarāja ivāraye samadān iva kuñjarān
12 na śekur aśvā sasthātu vimadā kuñjarābhavan
   syandanebhyaś cyutā yodhā śakharāvitadurbalā
13 śārgacāpavinirmuktā vajratulyānanā śarā
   vidārya tāni rakāsi supukhā viviśu kitim
14 bhidyamānā śaraiś cānye nārāyaadhanuścyutai
   nipetū rākasā bhīmā śailā vajrahatā iva
15 vraair vraakarārīām adhokajaśarodbhavai
   ask karanti dhārābhi svaradhārām ivācalā
16 śakharājaravaś cāpi śārgacāparavas tathā
   rākasānā ravāś cāpi grasate vaiṣṇavo rava
17 sūryād iva karā ghorā ūrmaya sāgarād iva
   parvatād iva nāgendrā vāryoghā iva cāmbudāt
18 tathā bāā vinirmuktā śārgān narāyaeritā
   nirdhāvantīavas tūra śataśo 'tha sahasraśa
19 śarabhea yathā si sihena dviradā yathā
   dviradena yathā vyāghrā vyāghrea dvīpino yathā
20 dvīpinā ca yathā śvāna śunā mārjarakā yathā
   mārjārea yathā sarpā sarpea ca yathākhava
21 tathā te rākasā yuddhe viṣṇunā prabhaviṣṇunā
   dravanti drāvitāś caiva śāyitāś ca mahītale
22 rākasānā sahasrāi nihatya madhusūdana
   vārija nādayām āsa toyada surarā iva
23 nārāyaaśaragrasta śakhanādasuvihvalam
   yayau lakām abhimukha prabhagna rākasa balam
24 prabhagne rākasabale nārāyaaśarāhate
   sumālī śaravarea āvavāra rae harim
25 utkipya hemābharaa kara karam iva dvipa
   rarāsa rākaso harāt satait toyado yathā
26 sumāler nardatas tasya śiro jvalitakuṇḍalam
   ciccheda yantur aśvāś ca bhrāntās tasya tu rakasa
27 tair aśvair bhrāmyate bhrāntai sumālī rākaseśvara
   indriyāśvair yathā bhrāntair dhtihīno yathā nara
28 mālī cābhyadravad yuddhe praghya saśara dhanu
   māler dhanuścyutā bāā kārtasvaravibhūitā
   viviśur harim āsādya krauñca patrarathā iva
29 ardyamāna śarai so 'tha mālimuktai sahasraśa
   cukubhe na rae viṣṇur jitendriya ivādhibhi
30 atha maurvī svana ktvā bhagavān bhūtabhāvana
   mālina prati bāaughān sasarjāsigadādhara
31 te mālideham āsādya vajravidyutprabhā śarā
   pibanti rudhira tasya nāgā iva purāmtam
32 mālina vimukha ktvā mālimauli harir balāt
   ratha ca sadhvaja cāpa vājinaś ca nyapātayat
33 virathas tu gadā ghya mālī naktacarottama
   āpupluve gadāpāir giryagrād iva kearī
34 sa tayā garua sakhye īśānam iva cāntaka
   lalāadeśe 'bhyahanad vajreendro yathācalam
35 gadayābhihatas tena mālinā garuo bhśam
   raāt parāmukha deva ktavān vedanātura
36 parāmukhe kte deve mālinā garuena vai
   udatiṣṭhan mahānādo rakasām abhinardatām
37 rakasā nadatā nāda śrutvā harihayānuja
   parāmukho 'py utsasarja cakra mālijighāsayā
38 tat sūryamaṇḍalābhāsa svabhāsā bhāsayan nabha
   kālacakranibha cakra māle śīram apātayat
39 tacchiro rākasendrasya cakrotktta vibhīaam
   papāta rudhirodgāri purā rāhuśiro yathā
40 tata surai susahṛṣṭai sarvaprāasamīrita
   sihanādaravo mukta sādhu deveti vādibhi
41 mālina nihata dṛṣṭvā sumālī malyavān api
   sabalau śokasataptau lakāa prati vidhāvitau
42 garuas tu samāśvasta sanivtya mahāmanā
   rākasān drāvayām āsa pakavātena kopita
43 nārāyao 'pīuvarāśanībhir; vidārayām āsa dhanupramuktai
   naktacarān muktavidhūtakeśān; yathāśanībhi satainmahendra
44 bhinnātapatra patamānaśastra; śarair apadhvastaviśīradeham
   vinistāntra bhayalolanetra; bala tad unmattanibha babhūva
45 sihārditānām iva kuñjarāā; niśācarāā saha kuñjarāām
   ravāś ca vegāś ca sama babhūvu; purāasihena vimarditānām
46 sachādyamānā haribāajālai; svabāajāalāni samutsjanta
   dhāvanti naktacarakālameghā; vāyupraunnā iva kālameghā
47 cakraprahārair vinikttaśīrā; sacūritāgāś ca gadāprahārai
   asiprahārair bahudhā vibhaktā; patanti śailā iva rākasendrā
48 cakrakttāsyakamalā gadāsacūritorasa
   lāgalaglapitagrīvā musalair bhinnamastakā
49 ke cic caivāsinā chinnās tathānye śaratāitā
   nipetur ambarāt tūra rākasā sāgarāmbhasi
50 tadāmbara vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamai
   nipātyamānair dadśe nirantara; nipātyamānair iva nīlaparvatai







Book 7
Chapter 8




 1 hanyamāne bale tasmin padmanābhena pṛṣṭhata
  mālyavān sanivtto 'tha velātiga ivārava
 2 saraktanayana kopāc calan maulir niśācara
  padmanābham ida prāha vacana parua tadā
 3 nārāyaa na jānīe katradharma sanātanam
  ayuddhamanaso bhagnān yo 'smān hasi yathetara
 4 parāmukhavadha pāpa ya karoti sureśvara
  sa hantā na gata svarga labhate puyakarmaām
 5 yuddhaśraddhātha vā te 'sti śakhacakragadādhara
  aha sthito 'smi paśyāmi bala darśaya yat tava
 6 uvāca rākasendra ta devarājānujo balī
  yumatto bhayabhītānā devānā vai mayābhayam
  rākasotsādana datta tad etad anupālyate
 7 prāair api priya kārya devānā hi sadā mayā
  so 'ha vo nihaniyāmi rasātalagatān api
 8 devam eva bruvāa tu raktāmburuhalocanam
  śaktyā bibheda sakruddho rākasendro rarāsa ca
 9 mālyavad bhujanirmuktā śaktir ghaṇṭāktasvanā
  harer urasi babhrāja meghastheva śatahradā
 10 tatas tām eva cotkṛṣya śakti śaktidharapriya
   mālyavanta samuddiśya cikepāmburuhekaa
11 skandotsṛṣṭeva sā śaktir govindakaranis
   kākantī rākasa prāyān maholkevāñjanācalam
12 sā tasyorasi vistīre hārabhāsāvabhāsite
   apatad rākasendrasya girikūa ivāśani
13 tayā bhinnatanutrāā prāviśad vipula tama
   mālyavān punar āśvastas tasthau girir ivācala
14 tata kārṣṇāyasa śūla kaṇṭakair bahubhiś citam
   praghyābhyahanad deva stanayor antare dṛḍham
15 tathaiva raaraktas tu muṣṭinā vāsavānujam
   tāayitvā dhanurmātram apakrānto niśācara
16 tato 'mbare mahāñ śabda sādhu sādhv iti cotthita
   āhatya rākaso viṣṇu garua cāpy atāayat
17 vainateyas tata kruddha pakavātena rākasa
   vyapohad balavān vāyu śukaparacaya yathā
18 dvijendrapakavātena drāvita dśya pūrvajam
   sumālī svabalai sārdha takām abhimukho yayau
19 pakavātabaloddhūto mālyavān api rākasa
   svabalena samāgamya yayau la hriyā vta
20 eva te rākasā rāma hariā kamalekaā
   bahuśa sayuge bhagnā hatapravaranāyakā
21 aśaknuvantas te viṣṇu pratiyoddhu bhayārditā
   tyaktvā la gatā vastu pātāla sahapatnaya
22 sumālina samāsādya rākasa raghunandana
   sthitā prakhyātavīryās te vaśe sālakaakae
23 ye tvayā nihatās te vai paulastyā nāma rākasā
   sumālī mālyavān mālī ye ca teā purasarā
   sarva ete mahābhāga rāvaād balavattarā
24 na cānyo rakasā hantā surev api purajaya
   te nārāyaa deva śakhacakragadādharam
25 bhavān nārāyao devaś caturbāhu sanātana
   rākasān hantum utpanno ajeya prabhur avyaya




Book 7
Chapter 9




 1 kasya cit tv atha kālasya sumālī nāma rākasa
  rasātalān martyaloka sarva vai vicacāara ha
 2 nīlajīmūtasakāśas taptakāñcanakuṇḍala
  kanyā duhitara ghya vinā padmam iva śriyam
  athāpaśyat sa gacchanta pupakea dhaneśvaram
 3 ta dṛṣṭvāmarasakāśa gacchanta pāvakopamam
  athābbravīt sutā raka kaikasī nāma nāmata
 4 putri pradānakālo 'ya yauvana te 'tivartate
  tvatkte ca vaya sarve yantritā dharmabuddhaya
 5 tva hi sarvaguopetā śrī sapadmeva putrike
  pratyākhyānāc ca bhītais tva na varai pratighyase
 6 kanyā pittva dukha hi sarveā mānakākiām
  na jñāyate ca ka kanyā varayed iti putrike
 7 mātu kula pitkula yatra caiva pradīyate
  kulatraya sadā kanyā saśaye sthāpya tiṣṭhati
 8 sā tva munivaraśreṣṭha prajāpatikulodbhavam
  gaccha viśravasa putri paulastya varaya svayam
 9 īdśās te bhaviyanti putrā putri na saśaya
  tejasā bhāskarasamā yādśo 'ya dhaneśvara
 10 etasminn antare rāma pulastya tanayo dvija
   agnihotram upātiṣṭhac caturtha iva pāvaka
11 sā tu tā dāruā velām acintya pitgauravāt
   upastyāgratas tasya caraādhomukhī sthitā
12 sa tu tā vīkya suśroī pūracandranibhānanām
   abravīt paramodāro dīpyamāna ivaujasā
13 bhadre kasyāsi duhitā kuto vā tvam ihāgatā
   ki kārya kasya vā hetos tattvato brūhi śobhane
14 evam uktā tu sā kanyā ktāñjalir athābravīt
   ātmaprabhāvena mune jñātum arhasi me matam
15 ki tu viddhi hi mā brahmañ śāsanāt pitur āgatām
   kaikasī nāma nāmnāha śea tva jñātum arhasi
16 sa tu gatvā munir dhyāna vākyam etad uvāca ha
   vijñāta te mayā bhadre kāraa yan manogatam
17 dāruāyā tu velāyā yasmāt tva mām upasthitā
   śṛṇu tasmāt sutān bhadre yādśāñ janayiyasi
18 dāruān dāruākārān dāruābhijanapriyān
   prasaviyasi suśroi rākasān krūrakarmaa
19 sā tu tadvacana śrutvā praipatyābravīd vaca
   bhagavan nedśā putrās tvatto 'rhā brahmayonita
20 athābravīn munis tatra paścimo yas tavātmaja
   mama vaśānurūpaś ca dharmātmā ca bhaviyati
21 evam uktā tu sā kanyā rāma kālena kena cit
   janayām āsa bībhatsa rakorūpa sudāruam
22 daśaśīra mahādaṃṣṭra nīlāñjanacayopamam
   tāmrauṣṭha viśatibhuja mahāsya dīptamūrdhajam
23 jātamātre tatas tasmin sajvālakavalā śivā
   kravyādāś cāpasavyāni maṇḍalāni pracakrire
24 vavara rudhira devo meghāś ca khananisvanā
   prababhau na ca khe sūryo maholkāś cāpatan bhuvi
25 atha nāmākarot tasya pitāmahasama pitā
   daśaśīra prasūto 'ya daśagrīvo bhaviyati
26 tasya tv anantara jāta kumbhakaro mahābala
   pramāād yasya vipula pramāa neha vidyate
27 tata śūrpaakhā nāma sajajñe viktānanā
   vibhīaaś ca dharmātmā kaikasyā paścima suta
28 te tu tatra mahāraye vavdhu sumahaujasa
   teā krūro daśagrīvo lokodvegakaro 'bhavat
29 kumbhakara pramattas tu maharīn dharmasaśritān
   trailokya trāsayan duṣṭo bhakayan vicacāra ha
30 vibhīaas tu dharmātmā nitya dharmapathe sthita
   svādhyāyaniyatāhāra uvāsa niyatendriya
31 atha vitteśvaro devas tatra kālena kena cit
   āgacchat pitara draṣṭu pupakea mahaujasa
32 ta dṛṣṭvā kaikayī tatra jvalantam iva tejasā
   āsthāya rākasī buddhi daśagrīvam uvāca ha
33 putravaiśravaa paśya bhrātara tejasā vtam
   bhrātbhāve same cāpi paśyātmāna tvam īdśam
34 daśagrīva tathā yatna kuruvāmitavikrama
   yathā bhavasi me putra śīgghra vaiśvaraopama
35 mātus tad vacana śrutvā daśagrīva pratāpavān
   amaram atula lebhe pratijñā cākarot tadā
36 satya te pratijānāmi tulyo bhrātrādhiko 'pi vā
   bhaviyāmy acirān māta satāpa tyaja hdgatam
37 tata krodhena tenaiva daśagrīva sahānuja
   prāpsyāmi tapasā kāmam iti ktvādhyavasya ca
   āgacchad ātmasiddhyartha gokarasyāśrama śubham





Book 7
Chapter 10



 1 athābravīd dvija rāma katha te bhrātaro vane
  kīdśa tu tadā brahmas tapaś cerur mahāvratā
 2 agastyas tv abravīt tatra rāma prayata mānasa
  tās tān dharmavidhīs tatra bhrātaras te samāviśan
 3 kumbhakaras tadā yatto nitya dharmaparāyaa
  tatāpa graimike kāle pañcasv agniv avasthita
 4 vare meghodakaklinno vīrāsanam asevata
  nitya ca śaiśire kāle jalamadhyapratiśraya
 5 eva varasahasrāi daśa tasyāticakramu
  dharme prayatamānasya satpathe niṣṭhitasya ca
 6 vibhīaas tu dharmātmā nitya dharmapara śuci
  pañcavarasahasrāi pādenaikena tasthivān
 7 samāpte niyame tasya nantuś cāpsarogaā
  papāta pupavara ca kubhitāś cāpi devatā
 8 pañcavarasahasrāi sūrya caivānvavartata
  tasthau cordhvaśiro bāhu svādhyāyadhtamānasa
 9 eva vibhīaasyāpi gatāni niyatātmana
  daśavarasahasrāi svargasthasyeva nandane
 10 daśavarasahasra tu nirāhāro daśānana
   pūre varasahasre tu śiraś cāgnau juhāva sa
11 eva varasahasrāi nava tasyāticakramu
   śirāsi nava cāpy asya praviṣṭāni hutāśanam
12 atha varasahasre tu daśame daśama śira
   chettukāma sa dharmātmā prāptaś cātra pitāmaha
13 pitāmahas tu suprīta sārdha devair upasthita
   vatsa vatsa daśagrīva prīto 'smīty abhyabhāata
14 śīghra varaya dharmajña varo yas te 'bhikākita
   ki te kāma karomy adya na vthā te pariśrama
15 tato 'bravīd daśagrīva prahṛṣṭenāntarātmanā
   praamya śirasā deva haragadgadayā girā
16 bhagavan prāinā nitya nānyatra maraād bhayam
   nāsti mtyusama śatrur amaratvam ato vṛṇe
17 suparanāgayakāā daityadānavarakasām
   avadhya syā prajādhyaka devatānā ca śāśvatam
18 na hi cintā mamānyeu prāiv amarapūjita
   tṛṇabhūtā hi me sarve prāino mānuādaya
19 evam uktas tu dharmātmā daśagrīvea rakasā
   uvāca vacana rāma saha devai pitāmaha
20 bhaviyaty evam evaitat tava rākasapugava
   śṛṇu cāpi vaco bhūya prītasyeha śubha mama
21 hutāni yāni śīrāi pūrvam agnau tvayānagha
   punas tāni bhaviyanti tathaiva tava rākasa
22 eva pitāmahoktasya daśagrīvasya rakasa
   agnau hutāni śīrāi yāni tāny utthitāni vai
23 evam uktvvā tu ta rāma daśagrīva prajāpati
   vibhīaam athovāca vākya lokapitāmaha
24 vibhīaa tvayā vatsa dharmasahitabuddhinā
   parituṣṭo 'smi dharmajña vara varaya suvrata
25 vibhīaas tu dharmātmā vacana prāha sāñjali
   vta sarvaguair nitya candramā iva raśmibhi
26 bhagavan ktaktyo 'ha yan me lokaguru svayam
   prīto yadi tva dātavya vara me śṛṇu suvrata
27 yā yā me jāyate buddhir yeu yev āśramev iha
   sā sā bhavatu dharmiṣṭhā ta ta dharma ca pālaye
28 ea me paramodāra vara paramako mata
   na hi dharmābhiraktānā loke ki cana durlabham
29 atha prajāpati prīto vibhīaam uvāca ha
   dharmiṣṭhas tva yathā vatsa tathā caitad bhaviyati
30 yasmād rākasayonau te jātasyāmitrakaraa
   nādharme jāyate buddhir amaratva dadāmi te
31 kumbhakarāya tu vara prayacchantam aridama
   prajāpati surā sarve vākya prāñjalayo 'bruvan
32 na tāvat kumbhakarāya pradātavyo varas tvayā
   jānīe hi yathā lokās trāsayaty ea durmati
33 nandane 'psarasa sapta mahendrānucarā daśa
   anena bhakitā brahman ṛṣayo mānuās tathā
34 varavyājena moho 'smai dīyatām amitaprabha
   lokānā svasti caiva syād bhaved asya ca sanati
35 evam ukta surair brahmācintayat padmasabhava
   cintitā copatasthe 'sya pārśva devī sarasvatī
36 prāñjali sā tu parśvasthā prāha vākya sarasvatī
   iyam asmy āgatā devaki kārya karavāy aham
37 prajāpatis tu tā prāptā prāha vākya sarasvatīm
   vāi tva rākasendrasya bhava yā devatepsitā
38 tathety uktvā praviṣṭā sā prajāpatir athābravīt
   kumbhakara mahābāho vara varaya yo mata
39 kumbhakaras tu tad vākya śrutvā vacanam abravīt
   svaptu varāy anekāni devadeva mamepsitam
40 evam astv iti ta coktvā saha devai pitāmaha
   devī sarasvatī caivam uktvā ta prayayau divam
41 kumbhakaras tu duṣṭātmā cintayām āsa dukhita
   kīrdśa ki nv ida vākya mamādya vadanāc cyutam
42 eva labdhavarā sarve bhrātaro dīptatejasa
   ślemātakavana gatvā tatra te nyavasan sukham



Book 7
Chapter 11



 1 sumālī varalabdhās tu jñātvā tān vai niśācarān
  udatiṣṭhad bhaya tyaktvā sānuga sa rasātalāt
 2 mārīcaś ca prahastaś ca virūpāko mahodara
  udatiṣṭhan susarabdhā sacivās tasya rakasa
 3 sumālī caiva tai sarvair vto rākasapugavai
  abhigamya daśagrīva parivajyedam abravīt
 4 diṣṭyā te putrasaprāptaś cintito 'yam manoratha
  yas tva tribhuvaaśreṣṭhāl labdhavān varam īdśam
 5 yatkte ca vaya la tyaktvā yātā rasātalam
  tad gata no mahābāho mahad viṣṇukta bhayam
 6 asakt tena bhagnā hi parityajya svam ālayam
  vidrutā sahitā sarve praviṣṭā sma rasātalam
 7 asmadīyā ca lakeya nagarī rākasoitā
  niveśitā tava bhrātrā dhanādhyakea dhīmatā
 8 yadi nāmātra śakya syāt sāmnā dānena vānagha
  tarasā vā mahābāho pratyānetu kta bhavet
 9 tva ca lakeśvaras tāta bhaviyasi na saśaya
  sarveā na prabhuś caiva bhaviyasi mahābala
 10 athābravīd daśagrīvo mātāmaham upasthitam
   vitteśo gurur asmāka nārhasy eva prabhāitum
11 uktavanta tathā vākya daśagrīva niśācara
   prahasta praśrita vākyam idam āha sakāraam
12 daśagrīva mahābāho nārhas tva vaktum īdśam
   saubhrātra nāsti śūrāā śṛṇu ceda vaco mama
13 aditiś ca ditiś caiva bhaginyau sahite kila
   bhārye paramarūpiyau kaśyapasya prajāpate
14 aditir janayām āsa devās tribhuvaeśvarān
   ditis tv ajanayad daityān kaśyapasyātmasabhavān
15 daityānā kila dharmajña pureya savanāravā
   saparvatā mahī vīra te 'bhavan prabhaviṣṇava
16 nihatya tās tu samare viṣṇunā prabhaviṣṇunā
   devānā vaśam ānīta trailokyam idam avyayam
17 naitad eko bhavān eva kariyati viparyayam
   surair ācarita pūrva kuruvaitad vaco mama
18 evam ukto daśagrīva prahastena durātmanā
   cintayitvā muhūrta vai bāham ity eva so 'bravīt
19 sa tu tenaiva harea tasminn ahani vīryavān
   vana gato daśagrīva saha tai kaadācarai
20 trikūastha sa tu tadā daśagrīvo niśācara
   preayām āsa dautyena prahasta vākyakovidam
21 prahasta śīghra gatvā tva brūhi nairtapugavam
   vacanān mama vitteśa sāmapūrvam ida vaca
22 iya lakā purī rājan rākasānā mahātmanām
   tvayā niveśitā saumya naitad yukta tavānagha
23 tad bhavān yadi sāmnaitā dadyād atulavikrama
   ktvā bhaven mama prītir dharmaś caivānupālita
24 ity ukta sa tadā gatvā prahasto vākyakovida
   daśagrīvavaca sarva vitteśāya nyavedayat
25 prahastād api saśrutya devo vaiśvārao vaca
   pratyuvāca prahasta ta vākya vākyaviśārada
26 brūhi gaccha daśagrīva purī rājya ca yan mama
   tavāpy etan mahābāho bhukvaitad dhatakaṇṭakam
27 sarva kartāsmi bhadra te rākaseśa vaco 'cirāt
   ki tu tāvat pratīkasva pitur yāvan nivedaya
28 evam uktvā dhanādhyako jagāma pitur antikam
   abhivādya guru prāha rāvaasya yadīpsitam
29 ea tāta daśagrīvo dūta preitavān mama
   dīyatā nagarī lakā pūrva rakogaoitā
   mayātra yad anuṣṭheya tan mamācakva suvrata
30 brahmaris tv evam ukto 'sau viśravā munipugava
   uvāca dhanada vākya śṛṇu putro vaco mama
31 daśagrīvo mahābāhur uktavān mama sanidhau
   mayā nirbhartsitaś cāsīd bahudhokta sudurmati
32 sa krodhena mayā coktau dhvasasveti puna puna
   śreyo'bhiyukta dharmya ca śṛṇu putra vaco mama
33 varapradānasaho mānyāmānya sudurmati
   na vetti mama śāpāc ca prakti dārua gata
34 tasmād gaccha mahābāho kailāsa dharaīdharam
   niveśaya nivāsārtha tvaja la sahānuga
35 tatra mandākinī ramyā nadīnā pravarā nadī
   kāñcanai sūryasakāśai pakajai savtodakā
36 na hi kama tvayā tena vaira dhanadarakasā
   jānīe hi yathānena labdha paramako vara
37 evam ukto ghītvā tu tad vaca pitgauravāt
   sadāra paura sāmātya savāhanadhano gata
38 prahastas tu daśagrīva gatvā sarva nyavedayat
   śūnyā sā nagarī lakā triśadyojanam āyatā
   praviśya tā sahāsmābhi svadharma tatra pālaya
39 evam ukta prahastena rāvao rākasas tadā
   viveśa nagarī la sabhrātā sabalānuga
40 sa cābhiikta kaadācarais tadā; niveśayām āsa purī daśānana
   nikāmapūrā ca babhūva sā purī; niśācarair nīlabalāhakopamai
41 dhaneśvaras tv atha pitvākyagauravān; nyaveśayac chaśivimale girau purīm
   svalaktair bhavanavarair vibhūitā; puradarasyeva tadāmarāvatīm



Book 7
Chapter 12




1 rākasendro 'bhiiktas tu bhrātbhyā sahitas tadā
  tata pradāna rākasyā bhaginyā samacintayat
 2 dadau tā kālakeyāya dānavendrāya rākasīm
  svasā śūrpaakhā nāma vidyujjihvāya nāmata
 3 atha dattvā svasāra sa mgayā paryaan npa
  tatrāpaśyat tato rāma maya nāma dite sutam
 4 kanyāsahāya ta dṛṣṭvā daśagrīvo niśācara
  apcchat ko bhavan eko nirmanuya mge vane
 5 mayas tv athābravīd rāma pcchanta ta niśācaram
  śrūyatā sarvam ākhyāsye yathāvttam ida mama
 6 hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
  daivatair mama sā dattā paulomīva śatakrato
 7 tasyā saktamanās tāta pañcavaraśatāny aham
  sā ca daivata kāryea gatā vara caturdaśam
 8 tasyā kte ca hemāyā sarva hemapura mayā
  vajravaidūryacitra ca māyayā nirmita tadā
 9 tatrāham arati vindas tayā hīna sudukhita
  tasmāt purād duhitara ghītvā vanam āgata
 10 iya mamātmajā rājas tasyā kukau vivardhitā
   bhartāram anayā sārdham asyā prāpto 'smi mārgitum
11 kanyāpittva dukha hi narāā mānakākiām
   kanyā hi dve kule nitya saśaye sthāpya tiṣṭhati
12 dvau sutau tu mama tv asyā bhāryāyā sababhūvatu
   māyāvī prathamas tāta dundubhis tadanantaram
13 etat te sarvam ākhyāta yāthātathyena pcchata
   tvām idānī katha tāta jānīyā ko bhavān iti
14 evam ukto rākasendro vinītam idam abravīt
   aha paulastya tanayo daśagrīvaś ca nāmata
15 brahmares ta suta jñātvā mayo haram upāgata
   dātu duhitara tasya rocayām āsa tatra vai
16 prahasan prāha daityendro rākasendram ida vaca
   iya mamātmajā rājan hemayāpsarasā dh
   kanyā mandodarī nāma patnyartha pratighyatām
17ham ity eva ta rāma daśagrīvo 'bhyabhāata
   prajvālya tatra caivāgnim akarot pāisagraham
18 na hi tasya mayo rāma śāpābhijñas tapodhanāt
   viditvā tena sā dattā tasya paitāmaha kulam
19 amoghā tasya śakti ca pradadau paramādbhutām
   parea tapasā labdhā jagnivāl lakmaa yayā
20 eva sa ktadāro vai lakāyām īśvara prabhu
   gatvā tu nagara bhārye bhrātbhyā samudāvahat
21 vairocanasya dauhitrī vajrajvāleti nāmata
   tā bhāryā kumbhakarasya rāvaa samudāvahat
22 gandharvarājasya sutā śailūasya mahātmana
   saramā nāma dharmajño lebhe bhāryā vibhīaa
23 tīre tu sarasa sā vai sajajñe mānasasya ca
   mānasa ca saras tāta vavdhe jaladāgame
24 mātrā tu tasyā kanyāyā snehanākrandita vaca
   saro mā vardhatety ukta tata sā saramābhavat
25 eva te ktadārā vai remire tatra rākasā
   svā svā bhāryām upādāya gandharvā iva nandane
26 tato mandodarī putra meghanādam asūyata
   sa ea indrajin nāma yumābhir abhidhīyate
27 jātamātrea hi purā tena rākasasūnunā
   rudatā sumahān mukto nādo jaladharopama
28 jaīktāyā lakāyā tena nādena tasya vai
   pitā tasyākaron nāma meghanāda iti svayam
29 so 'vardhata tadā rāma rāvaāntapure śubhe
   rakyamāo varastrībhiś channaṣṭhair ivānala



Book 7
Chapter 13

 1 atha lokeśvarotsṛṣṭā tatra kālena kena cit
  nidrā samabhavat tīvrā kumbhakarasya rūpiī
 2 tato bhrātaram āsīna kumbhakaro 'bravīd vaca
  nidrā mā bādhate rājan kārayasva mamālayam
 3 viniyuktās tato rājñā śilpino viśvakarmavat
  akurvan kumbhakarasya kailāsasamam ālayam
 4 vistīra yojana śubhra tato dviguam āyatam
  darśanīya nirābādha kumbhakarasya cakrire
 5 sphāikai kāñcanaiś citrai stambhai sarvatra śobhitam
  vaidūryaktaśobha ca kikiījālaka tathā
 6 dantatoraavinyasta vajrasphaikavedikam
  sarvartusukhada nitya mero pu guhām iva
 7 tatra nidrā samāviṣṭa kumbhakaro niśācara
  bahūny abdasahasrāi śayāno nāvabudhyate
 8 nidrābhibhūte tu tadā kumbhakare daśānana
  devariyakagandharvān bādhate sma sa nityaśa
 9 udyānāni vicitrāi nandanādīni yāni ca
  tāni gatvā susakruddho bhinatti sma daśānana
 10 nadī gaja iva krīan vkān vāyur iva kipan
   nagān vajra iva sṛṣṭo vidhvasayati nityaśa
11 tathā vtta tu vijñāya daśagrīva dhaneśvara
   kulānurūpa dharmajña vtta sasmtya cātmana
12 saubhrātradarśanārtha tu dūta vaiśvaraas tadā
   la sapreayām āsa daśagrīvasya vai hitam
13 sa gatvā nagarī lakām āsasāda vibhīaam
   mānitas tena dharmea pṛṣṭhaś cāgamana prati
14 pṛṣṭvā ca kuśala rājño jñātīn api ca bāndhavān
   sabhāyā darśayām āsa tam āsīna daśānanam
15 sa dṛṣṭvā tatra rājāna dīpyamāna svatejasā
   jayena cābhisapūjya tūṣṇīm āsīn muhūrtakam
16 tasyopanīte paryake varāstaraasavte
   upaviśya daśagrīva dūto vākyam athābravīt
17 rājan vadāmi te sarva bhrātā tava yad abravīt
   ubhayo sadśa saumya vttasya ca kulasya ca
18 sādhu paryāptam etāvat ktaś cāritrasagraha
   sādhu dharme vyavasthāna kriyatā yadi śakyate
19 dṛṣṭa me nandana bhagnam ṛṣayo nihatā śrutā
   devānā tu samudyogas tvatto rājañ śrutaś ca me
20 nirāktaś ca bahuśas tvayāha rākasādhipa
   aparāddhā hi bālyāc ca rakaīyā svabāndhavā
21 aha tu himavatpṛṣṭha gato dharmam upāsitum
   raudra vrata samāsthāya niyato niyatendriya
22 tatra devo mayā dṛṣṭa saha devyomayā prabhu
   savya cakur mayā caiva tatra devyā nipātitam
23 kā nv iya syād iti śubhā na khalv anyena hetunā
   rūpa hy anupama ktvā tatra krīati pārvatī
24 tato devyā prabhāvena dagdha savya mamekaam
   reudhvastam iva jyoti pigalatvam upāgatam
25 tato 'ham anyad vistīra gatvā tasya gires taam
   pūra varaśatāny aṣṭau samavāpa mahāvratam
26 samāpte niyame tasmis tatra devo maheśvara
   prīta prītena manasā prāha vākyam ida prabhu
27 prīto 'smi tava dharmajña tapasānena suvrata
   mayā caitad vrata cīra tvayā caiva dhanādhipa
28 ttīya puruo nāsti yaś cared vratam īdśam
   vrata suduścara hy etan mayaivotpādita purā
29 tat sakhitva mayā sārdha rocayasva dhaneśvara
   tapasā nirjitatvād dhi sakhā bhava mamānagha
30 devyā dagdha prabhāvena yac ca sāvya tavekaam
   ekāki pigalety eva nāma sthāsyati śāśvatam
31 eva tena sakhitva ca prāpyānujñā ca śakarāt
   āgamya ca śruto 'ya me tava pāpaviniścaya
32 tadadharmiṣṭhasayogān nivarta kuladūaa
   cintyate hi vadhopāya sarisaghai surais tava
33 evam ukto daśagrīva kruddha saraktalocana
   hastān dantāś a saya vākyam etad uvāca ha
34 vijñāta te mayā dūta vākya yat tva prabhāase
   naiva tvam asi naivāsau bhrātrā yenāsi preita
35 hita na sa mamaitad dhi bravīti dhanarakaka
   maheśvarasakhitva tu mūha śrāvayase kila
36 na hantavyo gurur jyeṣṭho mamāyam iti manyate
   tasya tv idānī śrutvā me vākyam eā ktā mati
37 trīl lokān api jeyāmi bāhuvīryam upāśrita
   etan muhūrtam eo 'ha tasyaikasya kte ca vai
   caturo lokapālās tān nayiyāmi yamakayam
38 evam uktvā tu lakeśo dūta khagena jaghnivān
   dadau bhakayitu hy ena rākasānā durātmanām
39 tata ktasvastyayano ratham āruhya rāvaa
   trailokyavijayākākī yayau tatra dhaneśvara


Book 7
Chapter 14




 1 tata sa sacivai sārdha abhir nitya balotkaai
  mahodaraprahastābhyā mārīcaśukasāraai
 2 dhūmrākea ca vīrea nitya samaragdhnunā
  vta saprayayau śrīmān krodhāl lokān dahann iva
 3 purāi sa nadī śailān vanāny upavanāni ca
  atikramya muhūrtena kailāsa girim āviśat
 4 ta niviṣṭa girau tasmin rākasendra niśamya tu
  rājño bhrātāyam ity uktvā gatā yatra dhaneśvara
 5 gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
  anujñātā yayuś caiva yuddhāya dhanadena te
 6 tato balasya sakobha sāgarasyeva vardhata
  abhūn nairtarājasya giri sacālayann iva
 7 tato yuddha samabhavad yakarākasasakulam
  vyathitāś cābhavas tatra sacivās tasya rakasa
 8 ta dṛṣṭvā tādśa sainya daśagrīvo niśācara
  harān nāda tata ktvā roāt samabhivartata
 9 ye tu te rākasendrasya sacivā ghoravikrama
  te sahasra sahasrāām ekaika samayodhayan
 10 tato gadābhi parighair asibhi śaktitomarai
   vadhyamāno daśagrīvas tat sainya samagāhata
11 tair nirucchvāsavat tatra vadhyamāno daśānana
   varamāair iva ghanair yakendrai sanirudhyata
12 sa durātmā samudyamya kāladaṇḍopamā gadām
   praviveśa tata sainya nayan yakān yamakayam
13 sa kakam iva vistīra śukendhanasamākulam
   vātenāgnir ivāyatto 'dahat sainya sudāruam
14 tais tu tasya mdhe 'mātyair mahodaraśukādibhi
   alpāvaśiṣṭās te yakā ktā vātair ivāmbudā
15 ke cit tv āyudhabhagnā patitā samarakitau
   oṣṭhān svadaśanais tīkṣṇair daśanto bhuvi pātitā
16 bhayād anyonyam āligya bhraṣṭaśastrā raājire
   niedus te tadā yakā kūlā janahatā iva
17 hatānā svargasasthānā yudhyatā pthivītale
   prekatām ṛṣisaghānā na babhūvāntara divi
18 etasminn antare rāma vistīrabalavāhana
   agamat sumahān yako nāmnā sayodhakaṇṭaka
19 tena yakea mārīco viṣṇuneva samāhata
   patita pthivī bheje kīapuya ivāmbarāt
20 prāptasajño muhūrtena viśramya ca niśācara
   ta yaka yodhayām āsa sa ca bhagna pradudruve
21 tata kāñcanacitrāga vaidūryarajatokitam
   maryādā dvārapālānā toraa tat samāviśat
22 tato rāma daśagrīva praviśanta niśācaram
   sūryabhānur iti khyāto dvārapālo nyavārayat
23 tatas toraam utpāya tena yakea tāita
   rākaso yakasṛṣṭena toraena samāhata
   na kiti prayayau rāma varāt salilayonina
24 sa tu tenaiva ta yaka toraena samāhanat
   nādśyata tadā yako bhasma tena ktas tu sa
25 tata pradudruvu sarve yakā dṛṣṭvā parākramam
   tato nadīr guhāś caiva viviśur bhayapīitā




Book 7
Chapter 15





 1 tatas tān vidrutān dṛṣṭvā yakāñ śatasahasraśa
  svayam eva dhanādhyako nirjagāma raa prati
 2 tatra māicāro nāma yaka paramadurjaya
  vto yakasahasrai sa caturbhi samayodhayat
 3 te gadāmusalaprāsaśaktitomaramudgarai
  abhighnanto rae yakā rākasān abhidudruvu
 4 tata prahastena tadā sahasra nihata rae
  mahodarea gadayā sahasram apara hatam
 5 kruddhena ca tadā rāma mārīcena durātmanā
  nimeāntaramātrea dve sahasre nipātite
 6 dhūmrākea samāgamya māibhadro mahārae
  musalenorasi krodhāt tāito na ca kampita
 7 tato gadā samāvidhya māibhadrea rākasa
  dhūmrākas tāito mūrdhni vihvalo nipapāta ha
 8 dhūmrākaita dṛṣṭvā patita śoitokitam
  abhyadhāvat susakruddho māibhadra daśānana
 9 ta kruddham abhidhāvanta yugāntāgnim ivotthitam
  śaktibhis tāayām āsa tisbhir yamapugava
 10 tato rākasarājena tāito gadayā rae
   tasya tena prahārea mukua pārśvam āgata
   tadā prabhti yako 'sau pārśvamaulir iti smta
11 tasmis tu vimukhe yake māibhadre mahātmani
   sanāda sumahān rāma tasmiñ śaile vyavardhata
12 tato dūrāt pradadśe dhanādhyako gadādhara
   śukraproṣṭapadābhyā ca śakhapadmasamāvta
13 sa dṛṣṭvā bhrātara sakye śāpād vibhraṣṭagauravam
   uvāca vacana dhīmān yukta paitāmaye kule
14 mayā tva vīryamāo 'pi nāvagacchasi durmate
   paścād asya phala prāpya jñāsyase niraya gata
15 yo hi mohād via pītvā nāvagacchati mānava
   pariāme sa vi mūho jānīte karmaa phalam
16 daivatāni hi nandanti dharmayuktena kena cit
   yena tvam īdśa bhāva nītas tac ca na budhyase
17 yo hi māth pitn bhrātn ācaryāś cāvamanyate
   sa paśyati phala tasya pretarājavaśa gata
18 adhruve hi śarīre yo na karoti tapo 'rjanam
   sa paścāt tapyate mūho mto dṛṣṭvātmano gatim
19 kasya cin na hi durbudheś chandato jāyate matim
   yādśa kurute karma tādśa phalam aśnute
20 buddhi rūpa bala vitta putrān māhātmyam eva ca
   prapnuvanti narā sarva svaktai pūrvakarmabhi
21 eva nirayagāmī tva yasya te matir īdśī
   na tvā samabhibhāiye durvttasyaia niraya
22 evam uktvā tatas tena tasyāmātyā samāhatā
   mārīcapramukhā sarve vimukhā vipradudruvu
23 tatas tena daśagrīvo yakendrea mahātmanā
   gadayābhihato mūrdhni na ca sthānād vyakampata
24 tatas tau rāma nighnantāv anyonya paramāhave
   na vihvalau na ca śrāntau babhūvatur amaraai
25 āgneyam astra sa tato mumoca dhanado rae
   vāruena daśagrīvas tad astra pratyavārayat
26 tato māyā praviṣṭa sa rākasī rākaseśvara
   jaghāna mūrdhni dhanada vyāvidhya mahatī gadām
27 eva sa tenābhihato vihvala śoitokita
   kttamūla ivāśoko nipapāta dhanādhipa
28 tata padmādibhis tatra nidhibhi sa dhanādhipa
   nandana vanam ānīya dhanado śvāsitas tadā
29 tato nirjitya ta rāma dhanada rākasādhipa
   pupaka tasya jagrāha vimāna jayalakaam
30 kāñcanastambhasavīta vaidūryamaitoraam
   muktājālapraticchanna sarvakāmaphaladrumam
31 tat tu rājā samāruhya kāmaga vīryanirjitam
   jitvā vaiśravaa deva kailāsād avarohata




No comments:

Post a Comment