Thursday, February 2, 2012

Sri Valmiki Ramayanam - Uttara Kanda (Book 7) chapters 41 to 50

















Sree Valmiki Ramayana


Uttara Kanda

(Book 7)


Book 7
Chapter 41



 1 sa visjya tato rāma pupaka hemabhūitam
  praviveśa mahābāhur aśokavanikā
tadā
 
2 candanāgaru cūtaiś ca tuga kāleyakair api
  devadāruvanaiś cāpi samantād upaśobhitām
 
3 priyagubhi kadambaiś ca tathā kurabakair api
  jambūbhi
alībhiś ca kovidāraiś ca savtām
 
4 sarvadā kusumai ramyai phalavadbhir manoramai
  cārupallavapu
hyair mattabhramarasakulai
 
5 kokilair bhṛṅgarājaiś ca nānāvaraiś ca pakibhi
  śobhitā
śataśaś citraiś cūtavkāvatasakai
 
6 śātakumbhanibhā ke cit ke cid agniśikhopamā
  nīlāñjananibhāś cānye bhānti tatra sma pādapā

 
7 dīrghikā vividhākārā pūrā paramavāriā
  mahārhama
isopānasphaikāntarakuṭṭimā
 
8 phullapadmotpalavanāś cakravākopaśobhitā
  prākārair vividhākārai
śobhitāś ca śilātalai
 
9 tatra tatra vanoddeśe vaidūryamaisanibhai
  śādvalai
paramopetā pupitadrumasayutā
 
10 nandana hi yathendrasya brāhma caitraratha yathā
   tathārūpa
hi rāmasya kānana tan niveśitam
11 bahvāsanaghopetā latāghasamāvtām
   aśokavanikā
sphītā praviśya raghunandana
12 āsane tu śubhākāre pupastabakabhūite
   kuthāstara
asavīte rāma saniasāda ha
13 sītā saghya bāhubhyā madhumaireyam uttamam
   pāyayām āsa kākutstha
śacīm indro yathāmtam
14sāni ca vicitrāi phalāni vividhāni ca
   rāmasyābhyavahārārtha
kikarās tūram āharan
15 upantyanti rājāna ntyagītaviśāradā
   bālāś ca rūpavatyaś ca striya
pānavaśa gatā
16 eva rāmo mudā yuktā sītā surucirānanām
   ramayām āsa vaidehīm ahany ahani devavat
17 tathā tu ramamāasya tasyaiva śiśira śubha
   atyakrāman narendrasya rāghavasya mahātmana

18 pūrvāhe pauraktyāni ktvā dharmea dharmavit
   śe
a divasabhāgārdham antapuragato 'bhavat
19 sītā ca devakāryāi ktvā paurvāhikāni tu
   śvaśrū
ām aviśeea sarvāsā prāñjali sthitā
20 tato rāmam upāgacchad vicitrabahubhūaā
   trivi
ṣṭape sahasrākam upaviṣṭa yathā śacī
21 dṛṣṭvā tu rāghava patnī kalyāena samanvitām
   prahar
am atula lebhe sādhu sādhv iti cābravīt
22 apatyalābho vaidehi mamāya samupasthita
   kim icchasi hi tad brūhi ka
kāma kriyatā tava
23 prahasantī tu vaidehī rāma vākyam athābravīt
   tapovanāni pu
yāni draṣṭum icchāmi rāghava
24 gagātīre niviṣṭāni ṛṣīā puyakarmaām
   phalamūlāśinā
vīra pādamūleu vartitum
25 ea me parama kāmo yan mūlaphalabhojiu
   apy ekarātra
kākutstha vaseya puyaśāliu
26 tatheti ca pratijñāta rāmeākliṣṭakarmaā
   visrabdhā bhava vaidehi śvo gami
yasy asaśayam
27 evam uktvā tu kākutstho maithilī janakātmajām
   madhyakak
āntara rāmo nirjagāma suhdvta



Book 7
Chapter 42




 1 tatropaviṣṭa rājānam upāsante vicakaā
  kathānā
bahurūpāā hāsya kārā samantata
 
2 vijayo madhumattaś ca kāśyapa pigala kuśa
  surāji
kāliyo bhadro dantavakra samāgadha
 
3 ete kathā bahuvidhā parihāsasamanvitā
  kathayanti sma sa
hṛṣṭā rāghavasya mahātmana
 
4 tata kathāyā kasyā cid rāghava samabhāata
  kā
kathā nagare bhadra vartante viayeu ca
 
5 mām āśritāni kāny āhu paurajānapadā janā
  ki
ca sītā samāśritya bharata ki nu lakmaam
 
6 ki nu śatrughnam āśritya kaikeyī mātara ca me
  vaktavyatā
ca rājāno nave rājye vrajanti hi
 
7 evam ukte tu rāmea bhadra prāñjalir abravīt
  sthitā
kathā śubhā rājan vartante puravāsinām
 
8 aya tu vijaya saumya daśagrīvavadhāśrita
  bhūyi
ṣṭha svapure paurai kathyate puruarabha
 
9 evam uktas tu bhadrea rāghavo vākyam abravīt
  kathayasva yathā tathya
sarva niravaśeata
 
10 śubhāśubhāni vākyāni yāny āhu puravāsina
   śrutvedānī
śubha kuryā na kuryām aśubhāni ca
11 kathayasva ca visrabdho nirbhayo vigatajvara
   kathayante yathā paurā janā janapade
u ca
12 rāghaveaivam uktas tu bhadra surucira vaca
   pratyuvāca mahābāhu
prāñjali susamāhita
13 śṛṇu rājan yathā paurā kathayanti śubhāśubham
   catvarāpa
arathyāsu vaneūpavaneu ca
14 dukara ktavān rāma samudre setubandhanam
   ak
ta pūrvakai kaiś cid devair api sadānavai
15 rāvaaś ca durādharo hata sabalavāhana
   vānarāś ca vaśa
nītā ṛṣkāś ca saha rākasai
16 hatvā ca rāvaa yuddhe sītām āhtya rāghava
   amar
a pṛṣṭhata ktvā svaveśma punar ānayat
17 kīdśa hdaye tasya sītāsabhogaja sukham
   a
kam āropya hi purā rāvaena balād dhtām
18 lakām api punar nītām aśokavanikā gatām
   rak
asā vaśam āpannā katha rāmo na kutsate
19 asmākam api dāreu sahanīya bhaviyati
   yathā hi kurute rājā prajā tam anuvartate
20 eva bahuvidhā vāco vadanti puravāsina
   nagare
u ca sarveu rājañ janapadeu ca
21 tasyaitad bhāita śrutvā rāghava paramārtavat
   uvāca sarvān suh
da katham etan nivedyatām
22 sarve tu śirasā bhūmāv abhivādya praamya ca
   pratyūcū rāghava
dīnam evam etan na saśaya
23 śrutvā tu vākya kākutstha sarveā samudīritam
   visarjayām āsa tadā sarvā
s tāñ śatrutāpana




Book 7
Chapter 43





 1 visjya tu suhdvarga buddhyā niścitya rāghava
  samīpe dvā
stham āsīnam ida vacanam abravīt
 
2 śīghram ānaya saumitri lakmaa śubhalakaam
  bharata
ca mahābāhu śatrughna cāparājitam
 
3 rāmasya bhāita śrutvā dvāstho mūrdhni ktāñjali
  lak
maasya gha gatva praviveśānivārita
 
4 uvāca ca tadā vākya vardhayitvā ktāñjali
  dra
ṣṭum icchasi rājā tvā gamyatā tatra māciram
 
5ham ity eva saumitri śrutvā rāghava śāsanam
  prādravad ratham āruhya rāghavasya niveśanam
 
6 prayānta lakmaa dṛṣṭvā dvāstho bharatam antikāt
  uvāca prāñjalir vākya
rājā tvā draṣṭum icchati
 
7 bharatas tu vaca śrutvā dvāsthād rāmasamīritam
  utpapātāsanāt tūr
a padbhyām eva tato 'gamat
 
8 dṛṣṭvā prayānta bharata tvaramāa ktāñjali
  śatrughnabhavana
gatvā tato vākya jagāda ha
 
9 ehy āgaccha raghuśreṣṭha rājā tvā draṣṭum icchati
  gato hi lak
maa pūrva bharataś ca mahāyaśā
 
10 śrutvā tu vacana tasya śatrughno rāmaśāsanam
   śirasā vandya dhara
ī prayayau yatra rāghava
11 kumārān āgatāñ śrutvā cintāvyākulitendriya
   avākśirā dīnamanā dvā
stha vacanam abravīt
12 praveśaya kumārās tva matsamīpa tvarānvita
   ete
u jīvita mahyam ete prāā bahiścarā
13 ājñaptās tu narendrea kumārā śuklavāsasa
   prahvā
prāñjalayo bhūtvā viviśus te samāhitā
14 te tu dṛṣṭvā mukha tasya sagraha śaśina yathā
   sa
dhyāgatam ivāditya prabhayā parivarjitam
15papūre ca nayane dṛṣṭva rāmasya dhīmata
   hataśobhā
yathā padma mukha vīkya ca tasya te
16 tato 'bhivādya tvaritā pādau rāmasya mūrdhabhi
   tasthu
samāhitā sarve rāmaś cāśrūy avartayat
17 tān parivajya bāhubhyām utthāpya ca mahābhuja
   āsane
v ādhvam ity uktvā tato vākya jagāda ha
18 bhavanto mama sarvasva bhavanto mama jīvitam
   bhavadbhiś ca k
ta rājya pālayāmi nareśvarā
19 bhavanta ktaśāstrārthā buddhau ca pariniṣṭhitā
   sa
bhūya ca madartho 'yam anveṣṭavyo nareśvarā





Book 7
Chapter 44





1 teā samupaviṣṭānā sarveā dīnacetasām
  uvāca vākya
kākutstho mukhena pariśuyatā
 
2 sarve śṛṇuta bhadra vo mā kurudhva mano 'nyathā
  paurā
ā mama sītāyā yādśī vartate kathā
 
3 paurāpavāda sumahās tathā janapadasya ca
  vartate mayi bībhatsa
sa me marmāi kntati
 
4 aha kila kule jata ikvākūā mahātmanām
  sītā
pāpasamācārām ānayeya katha pure
 
5 jānāsi hi yathā saumya daṇḍake vijane vane
  rāva
ena htā sītā sa ca vidhvasito mayā
 
6 pratyaka tava saumitre devanā havyavāhana
  apāpā
maithilīm āha vāyuś cākāśagocara
 
7 candrādityau ca śasete surāā sanidhau purā
 
ṛṣīā caiva sarveām apāpā janakātmajām
 
8 eva śuddha samācārā devagandharvasanidhau
  la
kādvīpe mahendrea mama haste niveśitā
 
9 antarātmā ca me vetti sītā śuddhā yaśasvinīm
  tato g
hītvā vaidehīm ayodhyām aham āgata
 
10 aya tu me mahān vāda śokaś ca hdi vartate
   paurāpavāda
sumahās tathā janapadasya ca
11 akīrtir yasya gīyeta loke bhūtasya kasya cit
   pataty evādhamā
l lokān yāvac chabda sa kīrtyate
12 akīrtir nindyate daivai kīrtir deveu pūjyate
   kīrtyartha
ca samārambha sarva eva mahātmanām
13 apy aha jīvita jahyā yumān vā puruarabhā
   apavādabhayād bhītā
ki punar janakātmajām
14 tasmād bhavanta paśyantu patita śokasāgare
   na hi paśyāmy aha
bhūya ki cid dukham ato 'dhikam
15 śvas tva prabhāte saumitre sumantrādhiṣṭhita ratham
   āruhya sītām āropya vi
ayānte samutsja
16 gagāyās tu pare pāre vālmīke sumahātmana
   āśramo divyasa
kāśas tamasātīram āśrita
17 tatrainā vijane kake visjya raghunandana
   śīghram āgaccha saumitre kuru
va vacana mama
18 na cāsmi prativaktavya sītā prati katha cana
   aprīti
paramā mahya bhavet tu prativārite
19 śāpitāś ca mayā yūya bhujābhyā jīvitena ca
   ye mā
vākyāntare brūyur anunetu katha cana
20 mānayantu bhavanto mā yadi macchāsane sthitā
   ito 'dya nīyatā
sītā kuruva vacana mama
21 pūrvam ukto 'ham anayā gagātīre mahāśramān
   paśyeyam iti tasyāś ca kāma
savartyatām ayam
22 evam uktvā tu kākutstho bāpea pihitekaa
   praviveśa sa dharmātmā bhrāt
bhi parivārita



Book 7
Chapter 45





1 tato rajanyā vyuṣṭāyā lakmao dīnacetana
  sumantram abravīd vākya
mukhena pariśuyatā
 
2 sārathe turagāñ śīghra yojayasva rathottame
  svāstīr
a rājabhavanāt sītāyāś cāsana śubham
 
3 sītā hi rājabhavanād āśrama puyakarmaām
  mayā netā mahar
īā śīghram ānīyatā ratha
 
4 sumantras tu tathety uktvā yukta paramavājibhi
  ratha
suruciraprakhya svāstīra sukhaśayyayā
 
5 ādāyovāca saumitri mitrāā haravardhanam
  ratho 'ya
samanuprāpto yat kārya kriyatā prabho
 
6 evam ukta sumantrea rājaveśma sa lakmaa
  praviśya sītām āsādya vyājahāra narar
abha
 
7 gagātīre mayā devi munīnām āśrame śubhe
  śīghra
gatvopaneyāsi śāsanāt pārthivasya na
 
8 evam uktā tu vaidehī lakmaena mahātmanā
  prahar
am atula lebhe gamana cābhyarocayat
 
9 vāsāsi ca mahārhāi ratnāni vividhāni ca
  g
hītvā tāni vaidehī gamanāyopacakrame
 
10 imāni munipatnīnā dāsyāmy ābharaāny aham
   saumitris tu tathety uktvā ratham āropya maithilīm
   prayayau śīghraturago rāmasyājñām anusmaran
11 abravīc ca tadā sītā lakmaa lakmivardhanam
   aśubhāni bahūny adya paśyāmi raghunandana
12 nayana me sphuraty adya gātrotkampaś ca jāyate
   h
daya caiva saumitre asvastham iva lakaye
13 autsukya parama cāpi adhtiś ca parā mama
   śūnyām iva ca paśyāmi p
thivī pthulocana
14 api svasti bhavet tasya bhrātus te bhrātbhi saha
   śvaśrū
ā caiva me vīra sarvāsām aviśeata
15 pure janapade caiva kuśala prāinām api
   ity añjalik
tā sītā devatā abhyayācata
16 lakmao 'rtha tu ta śrutvā śirasā vandya maithilīm
   śivam ity abravīd dh
ṛṣṭo hdayena viśuyatā
17 tato vāsam upāgamya gomatītīra āśrame
   prabhāte punar utthāya saumitri
sūtam abravīt
18 yojayasva ratha śīghram adya bhāgīrathī jalam
   śirasā dhārayi
yāmi tryambaka parvate yathā
19 so 'śvān vicārayitvāśu rathe yuktvā manojavān
   ārohasveti vaidehī
sūta prāñjalir abravīt
20 sā tu sūtasya vacanād āruroha rathottamam
   sītā saumitri
ā sārdha sumitrea ca dhīmatā
21 athārdhadivasa gatvā bhāgīrathyā jalāśayam
   nirīk
ya lakmao dīna praruroda mahāsvanam
22 sītā tu paramāyattā dṛṣṭvā lakmaam āturam
   uvāca vākya
dharmajña kim ida rudyate tvayā
23 jāhvanī tīram āsādya cirābhilaita mama
   har
akāle kim artha viādayasi lakmaa
24 nitya tva rāmapādeu vartase puruarabha
   kac cid vinā k
tas tena dvirātre śokam āgata
25 mamāpi dayito rāmo jīvitenāpi lakmaa
   na cāham eva
śocāmi maiva tva bāliśo bhava
26 tārayasva ca mā ga darśayasva ca tāpasān
   tato dhanāni vāsā
si dāsyāmy ābharaāni ca
27 tata ktvā maharīā yathārham abhivādanam
   tatra caikā
niśām uya yāsyāmas tā purī puna
28 tasyās tad vacana śrutvā pramjya nayane śubhe
   titīr
ur lakmao ga śubhā nāvam upāharat




Book 7
Chapter 46




 1 atha nāva suvistīrā naiādī rāghavānuja
  āruroha samāyuktā
pūrvam āropya maithilīm
 
2 sumantra caiva saratha sthīyatām iti lakmaa
  uvāca śokasa
tapta prayāhīti ca nāvikam
 
3 tatas tīram upāgamya bhāgīrathyā sa lakmaa
  uvāca maithilī
vākya prāñjalir bāpagadgada
 
4 hdgata me mahac chalya yad asmy āryea dhīmatā
  asmin nimitte vaidehi lokasya vacanīk
ta
 
5 śreyo hi maraa me 'dya mtyor vā yat para bhavet
  na cāsminn īd
śe kārye niyojyo lokanindite
 
6 prasīda na ca me roa kartum arhasi suvrate
  ity añjalik
to bhūmau nipapāta sa lakmaa
 
7 rudanta prāñjali dṛṣṭvā kākanta mtyum ātmana
  maithilī bh
śasavignā lakmaa vākyam abravīt
 
8 kim ida nāvagacchāmi brūhi tattvena lakmaa
  paśyāmi tvā
ca na svatham api kema mahīpate
 
9 śāpito 'si narendrea yat tva satāpam ātmana
  tad brūyā
sanidhau mahyam aham ājñāpayāmi te
 
10 vaidehyā codyamānas tu lakmao dīnacetana
   avā
mukho bāpagalo vākyam etad uvāca ha
11 śrutvā pariado madhye apavāda sudāruam
   pure janapade caiva tvatk
te janakātmaje
12 na tāni vacanīyāni mayā devi tavāgrata
   yāni rājñā h
di nyastāny amara pṛṣṭhata kta
13 sā tvā tyaktā npatinā nirdoā mama sanidhau
   paurāpavāda bhītena grāhya
devi na te 'nyathā
14 āśramānteu ca mayā tyaktavyā tva bhaviyasi
   rājña
śāsanam ājñāya tavaiva kila daurhdam
15 tad etaj jāhnavītīre brahmarīā tapovanam
   pu
ya ca ramaīya ca mā viāda kthā śubhe
16 rājño daśarathasyaia pitur me munipugava
   sakhā paramako vipro vālmīki
sumahāyaśā
17 pādacchāyām upāgamya sukham asya mahātmana
   upavāsaparaikāgrā vasa tva
janakātmaje
18 pativratātvam āsthāya rāma ktvā sadā hdi
   śreyas te parama
devi tathā ktvā bhaviyati



Book 7
Chapter 47





 1 lakmaasya vaca śrutvā dārua janakātmajā
  para
viādam āgamya vaidehī nipapāta ha
 
2 sā muhūrtam ivāsajñā bāpavyākulitekaā
  lak
maa dīnayā vācā uvāca janakātmajā
 
3 māmikeya tanur nūna sṛṣṭā dukhāya lakmaa
  dhātrā yasyās tathā me 'dya du
khamūrti pradśyate
 
4 ki nu pāpa kta pūrva ko vā dārair viyojita
  yāha
śuddha samācārā tyaktā npatinā satī
 
5 purāham āśrame vāsa rāmapādānuvartinī
  anurudhyāpi saumitre du
khe viparivartinī
 
6 sā katha hy āśrame saumya vatsyāmi vijanīk
  ākhyāsyāmi ca kasyāha
dukha dukhaparāyaā
 
7 ki ca vakyāmi muniu ki mayāpakta npe
  kasmin vā kāra
e tyaktā rāghavea mahātmanā
 
8 na khalv adyaiva saumitre jīvita jāhnavī jale
  tyajeya
rājavaśas tu bhartur me parihāsyate
 
9 yathājñā kuru saumitre tyaja mā dukhabhāginīm
  nideśe sthīyatā
rājña śṛṇu ceda vaco mama
 
10 śvaśrūām aviśeea prāñjali pragrahea ca
   śirasā vandya cara
au kuśala brūhi pārthivam
11 yathā bhrātṛṣu vartethās tathā paureu nityadā
   paramo hy e
a dharma syād eā kīrtir anuttamā
12 yat tva paurajana rājan dharmea samavāpnuyā
   aha
tu nānuśocāmi svaśarīra nararabha
   yathāpavāda
paurāā tathaiva raghunandana
13 eva bruvantyā sītāyā lakmao dīnacetana
   śirasā dhara
ī gatvā vyāhartu na śaśāka ha
14 pradakia ca ktvā sa rudann eva mahāsvanam
   āruroha punar nāva
nāvika cābhyacodayat
15 sa gatvā cottara kūla śokabhārasamanvita
   sa
ha iva dukhena ratham adhyāruhad drutam
16 muhur muhur apāvtya dṛṣṭvā sītām anāthavat
   ve
ṣṭantī paratīrasthā lakmaa prayayāv atha
17 dūrastha ratham ālokya lakmaa ca muhur muhu
   nirīk
amāām udvignā sītā śoka samāviśat
18 sā dukhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī
   ruroda sā barhi
anādite vane; mahāsvana dukhaparāyaā satī



Book 7
Chapter 48




 1 sītā tu rudatī dṛṣṭvā ye tatra munidārakā
  prādravan yatra bhagavān āste vālmīkir agryadhī

 
2 abhivādya mune pādau muniputrā maharaye
  sarve nivedayām āsus tasyās tu ruditasvanam
 
3 adṛṣṭapūrvā bhagavan kasyāpy eā mahātmana
  patnī śrīr iva sa
mohād virauti viktasvarā
 
4 bhagavan sādhu paśyemā devatām iva khāc cyutām
  na hy enā
mānuī vidma satkriyāsyā prayujyatām
 
5 teā tad vacana śrutvā buddhyā niścitya dharmavit
  tapasā labdhacak
umān prādravad yatra maithilī
 
6 ta tu deśam abhipretya ki cit padbhyā mahāmuni
  arghyam ādāya rucira
jāhvanī tīram āśrita
  dadarśa rāghavasye
ṣṭā patnī sītām anāthavat
 
7 sitā śokabhārārtā vālmīkir munipugava
  uvāca madhurā
ī hlādayann iva tejasā
 
8 snuā daśarāthasya tva rāmasya mahiī satī
  janakasya sutā rājña
svāgata te pativrate
 
9 āyānty evāsi vijñātā mayā dharmasamādhinā
  kāra
a caiva sarva me hdayenopalakitam
 
10 apāpā vedmi sīte tvā tapo labdhena cakuā
   viśuddhabhāvā vaidehi sāmprata
mayi vartase
11 āśramasyāvidūre me tāpasyas tapasi sthitā
   tās tvā
vatse yathā vatsa pālayiyanti nityaśa
12 idam arghya pratīccha tva visrabdhā vigatajvarā
   yathā svag
ham abhyetya viāda caiva mā kthā
13 śrutvā tu bhāita sītā mune paramam adbhutam
   śirasā vandya cara
au tathety āha ktāñjali
14 ta prayānta muni sītā prāñjali pṛṣṭhato 'nvagāt
   anvayād yatra tāpasyo dharmanityā
samāhitā
15 ta dṛṣṭvā munim āyānta vaidehyānugata tadā
   upājagmur mudā yuktā vacana
caidam abruvan
16 svāgata te muniśreṣṭha cirasyāgamana prabho
   abhivādayāma
sarvās tvām ucyatā ki ca kurmahe
17 tāsā tad vacana śrutvā vālmīkir idam abravīt
   sīteya
samanuprāptā patnī rāmasya dhīmata
18 snuā daśaradhasyaiā janakasya sutā satī
   apāpā patinā tyaktā paripālyā mayā sadā
19 imā bhavatya paśyantu snehena paramea ha
   gauravān mama vākyasya pūjyā vo 'stu viśe
ata
20 muhur muhuś ca vaidehī parisāntvya mahāyaśā
   svam āśrama
śiya vta punar āyān mahātapā


Book 7
Chapter 49





 1 dṛṣṭvā tu maithilī sītām āśrama saraveśitām
  sa
tāpam akarod ghora lakmao dīnacetana
 
2 abravīc ca mahātejā sumantra mantrasārathim
  sītāsa
tāpaja dukha paśya rāmasya dhīmata
 
3 ato dukhatara ki nu rāghavasya bhaviyati
  patnī
śuddhasamācārā visjya janakātmajām
 
4 vyakta daivād aha manye rāghavasya vinā bhavam
  vaidehyā sārathe sārdha
daiva hi duratikramam
 
5 yo hi devān sagandharvān asurān saha rākasai
  nihanyād rāghava
kruddha sa daivam anuvartate
 
6 purā mama pitur vākyair daṇḍake vijane vane
  u
ito navavarāi pañca caiva sudārue
 
7 tato dukhatara bhūya sītāyā vipravāsanam
  paurā
ā vacana śrutvā nśasa pratibhāti me
 
8 ko nu dharmāśraya sūta karmay asmin yaśohare
  maithilī
prati saprāpta paurair hīnārthavādibhi
 
9 etā bahuvidhā vāca śrutvā lakmaabhāitā
  sumantra
prāñjalir bhūtvā vākyam etad uvāca ha
 
10 na satāpas tvayā kārya saumitre maithilī prati
   d
ṛṣṭam etat purā viprai pitus te lakmaāgrata
11 bhaviyati dṛḍha rāmo dukhaprāyo 'lpasukhyavān
   tvā
caiva maithilī caiva śatrughnabharatau tathā
   sa
tyajiyati dharmātmā kālena mahatā mahān
12 na tv ida tvayi vaktavya saumitre bharate 'pi vā
   rājñā vo 'vyāh
ta vākya durvāsā yad uvāca ha
13 mahārājasamīpe ca mama caiva nararabha
  
ṛṣiā vyāhta vākya vasiṣṭhasya ca sanidhau
14 ṛṣes tu vacana śrutvā mām āha puruarabha
   sūta na kva cid eva
te vaktavya janasanidhau
15 tasyāha lokapālasya vākya tat susamāhita
   naiva jātv an
ta kuryām iti me saumya darśanam
16 sarvathā nāsty avaktavya mayā saumya tavāgrata
   yadi te śrava
e śraddhā śrūyatā raghunandana
17 yady apy aha narendrea rahasya śrāvita purā
   tac cāpy udāhari
yāmi daiva hi duratikramam
18 tac chrutvā bhāita tasya gambhīrārthapada mahat
   tathya
brūhīti saumitri sūta vākyam athābravīt




Book 7
Chapter 50




 1 tathā sacodita sūto lakmaena mahātmanā
  tad vākyam
ṛṣiā prokta vyāhartum upacakrame
 
2 purā nāmnā hi durvāsā atre putro mahāmuni
  vasi
ṣṭhasyāśrame puye sa vārikyam uvāsa ha
 
3 tam āśrama mahātejā pitā te sumahāyaśā
  purodhasa
mahātmāna didkur agamat svayam
 
4 sa dṛṣṭvā sūryasakāśa jvalantam iva tejasā
  upavi
ṣṭa vasiṣṭhasya savye pārśve mahāmunim
  tau munī tāpasa śre
ṣṭhau vinītas tv abhyavādayat
 
5 sa tābhyā pūjito rājā svāgatenāsanena ca
  pādyena phalamūlaiś ca so 'py āste munibhi
saha
 
6 teā tatropaviṣṭānā tās tā sumadhurā kathā
  babhūvu
paramarīā madhyādityagate 'hani
 
7 tata kathāyā kasyā cit prāñjali pragraho npa
  uvāca ta
mahātmānam atre putra tapodhanam
 
8 bhagavan ki pramāena mama vaśo bhaviyati
  kimāyuś ca hi me rāma
putrāś cānye kimāyua
 
9 rāmasya ca sutā ye syus teām āyu kiyad bhavet
  kāmyayā bhagavan brūhi va
śasyāsya gati mama
 
10 tac chrutvā vyāhta vākya rājño daśarathasya tu
   durvāsā
sumahātejā vyāhartum upacakrame
11 ayodhyāyā patī rāmo dīrghakāla bhaviyati
   sukhinaś ca sam
ddhāś ca bhaviyanty asya cānujā
12 kasmiś cit karae tvā ca maithilī ca yaśasvinīm
   sa
tyajiyati dharmātmā kālena mahatā kila
13 daśavarasahasrai daśavaraśatāni ca
   rāmo rājyam upāsitvā brahmaloka
gamiyati
14 samddhair hayamedhaiś ca iṣṭvā parapurajaya
   rājava
śāś ca kākutstho bahūn sasthāpayiyati
15 sa sarvam akhila rājño vaśasyāsya gatāgatam
   ākhyāya sumahātejās tū
ṣṇīm āsīn mahādyuti
16ṣṇībhūte munau tasmin rājā daśarathas tadā
   abhivādya mahātmānau punar āyāt purottamam
17 etad vaco mayā tatra muninā vyāhta purā
   śruta
hdi ca nikipta nānyathā tad bhaviyati
18 evagate na satāpa gantum arhasi rāghava
   sītārthe rāghavārthe vā d
ṛḍho bhava narottama
19 tac chrutvā vyāhta vākya sūtasya paramādbhutam
   prahar
am atula lebhe sādhu sādhv iti cābravīt
20 tayo savadator eva sūtalakmaayo pathi
   astam arko gato vāsa
gomatyā tāv athoatu




No comments:

Post a Comment