Thursday, February 2, 2012

Sri Valmiki Ramayanam - Uttara Kanda )Book 7) Sarga 16 to 30














Sree Valmiki Ramayana


Uttara Kanda

(Book 7)

 

 

 

Book 7
Chapter 16





 1 sa jitvā bhrātara rāma dhanada rākasādhipa
  mahāsenaprasūti tu yayau śaravaa tata
 2 athāpaśyad daśagrīvo raukma śaravaa tadā
  gabhastijālasavīta dvitīyam iva bhāskaram
 3 parvata sa samāsādya ki cid ramyavanāntaram
  apaśyat pupaka tatra rāma viṣṭambhita divi
 4 viṣṭabdha pupaka dṛṣṭvā kāmaga hy agama ktam
  rākasaś cintayām āsa sacivais tai samāvta
 5 kim ida yannimitta me na ca gacchati pupakam
  parvatasyoparisthasya kasya karma tv ida bhavet
 6 tato 'bravīd daśagrīva mārīco buddhikovida
  naitan nikaraa rājan pupako 'ya na gacchati
 7 tata pārśvam upāgamya bhavasyānucaro balī
  nandīśvara uvāceda rākasendram aśakita
 8 nivartasva daśagrīva śaile krīati śakara
 9 suparanāgayakāā daityadānavarakasām
  prāinām eva sarveām agamya parvata kta
 10 sa roāt tāmranayana pupakād avaruhya ca
   ko 'ya śamraka ity uktvā śailamūlam upāgamat
11 nandīśvaram athāpaśyad avidūrasthita prabhum
   dīpta śūlam avaṣṭabhya dvitīyam iva śakaram
12 sa vānaramukha dṛṣṭvā tam avajñāya rākasa
   prahāsa mumuce maurkhyāt satoya iva toyada
13 sakruddho bhagavān nandī śakarasyāparā tanu
   abravīd rākasa tatra daśagrīvam upasthitam
14 yasmād vānaramūrti dṛṣṭvā rākasadurmate
   maurkhyāt tvam avajānīe parihāsa ca muñcasi
15 tasmān madrūpasayuktā madvīryasamatejasa
   utpatsyante vadhārtha hi kulasya tava vānarā
16 ki tv idānī mayā śakya kartu yat tvā niśācara
   na hantavyo hatas tva hi pūrvam eva svakarmabhi
17 acintayitvā sa tadā nandivākya niśācara
   parvata ta samāsādya vākyam etad uvāca ha
18 pupakasya gatiś chinnā yatkte mama gacchata
   tad etac chailam unmūla karomi tava gopate
19 kena prabhāvena bhavas tatra krīati rājavat
   vijñātavya na jānīe bhayasthānam upasthitam
20 evam uktvā tato rājan bhujān prakipya parvate
   tolayām āsa ta śaila samgavyālapādapam
21 tato rāma mahādeva prahasan vīkya tatktam
   pādāguṣṭhena ta śailaayām āsa līlayā
22 tatas te pīitās tasya śailasyādho gatā bhujā
   vismitāś cābhavas tatra sacivās tasya rakasa
23 rakasā tena roāc ca bhujānāanāt tathā
   mukto virāva sumahās trailokya yena pūritam
24 mānuā śabdavitrastā menire lokasakayam
   devatāś cāpi sakubdhāś calitā sveu karmasu
25 tata prīto mahādeva śailāgre viṣṭhitas tadā
   muktvā tasya bhujān rājan prāha vākya daśānanam
26 prīte 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
   ravato vedanā mukta khara paramadārua
27 yasmāl lokatraya tv etad rāvita bhayam āgatam
   tasmāt tva rāvao nāma nāmnā tena bhaviyasi
28 devatā mānuā yakā ye cānye jagatītale
   eva tvām abhidhāsyanti rāvaa lokarāvaam
29 gaccha paulasthya visrabdha pathā yena tvam icchasi
   mayā tvam abhyanujñāto rākasādhipa gamyatām
30 sākān maheśvareaiva ktanāmā sa rāvaa
   abhivādya mahādeva vimāna tat samāruhat
31 tato mahītale rāma paricakrāma rāvaa
   katriyān sumahāvīryān bādhamānas tatas tata




Book 7
Chapter 17



 1 atha rājan mahābāhur vicaran sa mahītalam
  himavadvanam āsādya paricakrāma rāvaa
 2 tatrāpaśyata vai kanyā kṛṣṭājinajaādharām
  ārea vidhinā yuktā tapantī devatām iva
 3 sa dṛṣṭvā rūpasapannā kanyā sumahāvratām
  kāmamohaparītātmā papraccha prahasann iva
 4 kim ida vartase bhadre viruddha yauvanasya te
  na hi yuktā tavaitasya rūpasyeya pratikriyā
 5 kasyāsi duhitā bhadre ko vā bhartā tavānaghe
  pcchata śasa me śīghra ko vā hetus tapo'rjane
 6 evam uktā tu sā kanyā tenānāryea rakasā
  abravīd vidhivat ktvā tasyātithya tapodhanā
 7 kuśadhvajo nāma pitā brahmarir mama dhārmika
  bhaspatisuta śrīmān buddhyā tulyo bhaspate
 8 tasyāha kurvato nitya vedābhyāsa mahātmana
  sabhūtā vānmayī kanyā nāmnā vedavatī sm
 9 tato devā sagandharvā yakarākasapannagā
  te cāpi gatvā pitara varaa rocayanti me
 10 na ca mā sa pitā tebhyo dattavān rākaseśvara
   kāraa tad vadiyāmi niśāmaya mahābhuja
11 pitus tu mama jāmātā viṣṇu kila surottama
   abhipretas trilokeśas tasmān nānyasya me pitā
12 dātum icchati dharmātmā tac chrutvā baladarpita
   śambhur nāma tato rājā daityānā kupito 'bhavat
   tena rātrau prasupto me pitā pāpena hisita
13 tato me jananī dīnā tac charīra pitur mama
   parivajya mahābhāgā praviṣṭā dahana saha
14 tato manoratha satya pitur nārāyaa prati
   karomīti mamecchā ca hdaye sādhu viṣṭhitā
15 aha pretagatasyāpi kariye kākita pitu
   iti pratijñām āruhya carāmi vipula tapa
16 etat te sarvam ākhyāta mayā rākasapugava
   āśritā viddhi mā dharma nārāyaapatīcchayā
17 vijñātas tva hi me rājan gaccha paulastyanandana
   jānāmi tapasā sarva trailokye yad dhi vartate
18 so 'bravīd rāvaas tatra tā kanyā sumahāvratām
   avaruhya vimānāgrāt kandarpaśarapīita
19 avaliptāsi suśroi yasyās te matir īdśī
   vddhānā mgaśāvāki bhrājate dharmasacaya
20 tva sarvaguasapannā nārhase kartum īdśam
   trailokyasundarī bhīru yauvane vārdhaka vidhim
21 kaś ca tāvad asau ya tva viṣṇur ity abhibhāase
   vīryea tapasā caiva bhogena ca balena ca
   na mayāsau samo bhadre ya tva kāmayase 'gane
22 ma maivam iti sā kanyā tam uvāca niśācaram
   mūrdhajeu ca tā raka karāgrea parāmśat
23 tato vedavatī kruddhā keśān hastena sācchinat
   uvācāgni samādhāya maraāya ktatvarā
24 dharitāyās tvayānārya nedānī mama jīvitam
   rakas tasmāt pravekyāmi paśyatas te hutāśanam
25 yasmāt tu dharitā cāham apāyā cāpy anāthavat
   tasmāt tava vadhārtha vai samutpatsyāmy aha puna
26 na hi śakya striyā pāpa hantu ta tu viśeata
   śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
27 yadi tv asti mayā ki cit kta datta huta tathā
   tena hy ayonijā sādhvī bhaveya dharmia sutā
28 evam uktvā praviṣṭā sā jvalanta vai hutāśanam
   papāta ca divo divyā pupavṛṣṭi samantata
29 pūrva krodhahata śatrur yayāsau nihatas tvayā
   samupāśritya śailābha tava vīryam amānuam
30 evam eā mahābhāgā martyeūtpadyate puna
   ketre halamukhagraste vedyām agniśikhopamā
31 eā vedavatī nāma pūrvam āsīt kte yuge
   tretāyugam anuprāpya vadhārtha tasya rakasa
   sītotpanneti sītaiā mānuai punar ucyate




Book 7
Chapter 18




 1 praviṣṭāyāa hutāśa tu vedavatyā sa rāvaa
  pupaka tat samāruhya paricakrāma medinīm
 2 tato marutta npati yajanta saha daivatai
  uśīrabījam āsādya dadarśa sa tu rākasa
 3 savarto nāma brahmarir bhrātā sākād bhaspate
  yājayām āsa dharmajña sarvair brahmagaair vta
 4 dṛṣṭvā devās tu tad rako varadānena durjayam
  tā yoni samāpannās tasya dharaabhīrava
 5 indro mayūra savtto dharmarājas tu vāyasa
  kkalāso dhanādhyako haso vai varuo 'bhavat
 6 ta ca rājānam āsādya rāvao rākasādhipa
  prāha yuddha prayacceti nirjito 'smīti vā vada
 7 tato marutto npati ko bhavān ity uvāca tam
  avahāsa tato muktvā rākaso vākyam abravīt
 8 akutūhalabhāvena prīto 'smi tava pārthiva
  dhanadasyānuja yo mā nāvagacchasi rāvaam
 9 triu lokeu ka so 'sti yo na jānāti me balam
  bhrātara yena nirjitya vimānam idam āhtam
 10 tato marutto npatis ta rākasam athābravīt
   dhanya khalu bhavān yena jyeṣṭho bhrātā rae jita
11 nādharmasahita ślāghya na lokapratisahitam
   karma daurātmyaka ktvā ślāghase bhrātnirjayāt
12 ki tva prāk kevala dharma caritvā labdhavān varam
   śrutapūrva hi na mayā yādśa bhāase svayam
13 tata śarāsana ghya sāyakāś ca sa pārthiva
   raāya niryayau kruddha savarto mārgam āvṛṇot
14 so 'bravīt snehasayukta marutta ta mahān ṛṣi
   śrotavya yadi madvākya saprahāro na te kama
15 maheśvaram ida satram asamāpta kula dahet
   dīkitasya kuto yuddha krūratva dīkite kuta
16 saśayaś ca rae nitya rākasaś caia durjaya
   sa nivtto guror vākyān marutta pthivīpati
   visjya saśara cāpa svastho makhamukho 'bhavat
17 tatas ta nirjita matvā goayām āsa vai śuka
   rāvao jitavāś ceti harān nāda ca muktavān
18 tān bhakayitvā tatrasthān maharīn yajñam āgatān
   vitpto rudhirais teā puna saprayayau mahīm
19 rāvae tu gate devā sendrāś caiva divaukasa
   tata svā yonim āsādya tāni sattvāny athābruvan
20 harāt tadābravīd indro mayūra nīlabarhiam
   prīto 'smi tava dharmajña upakārād vihagama
21 mama netrasahasra yat tat te varhe bhaviyati
   varamāe mayi muda prāpsyase prītilakaam
22 nīlā kila purā barhā mayūrāā narādhipa
   surādhipād vara prāpya gatā sarve vicitratām
23 dharmarājo 'bravīd rāma prāgvaśe vāyasa sthitam
   pakis tavāsmi suprīta prītasya ca vaca śṛṇu
24 yathānye vividhai rogaiyante prāino mayā
   te na te prabhaviyanti mayi prīte na saśaya
25 mtyutas te bhaya nāsti varān mama vihagama
   yāvat tvā na vadhiyanti narās tāvad bhaviyasi
26 ye ca madviayasthās tu mānavā kudhayārditā
   tvayi bhukte tu tptās te bhaviyanti sabāndhavā
27 varuas tv abravīd dhasa gagātoyavicāriam
   śrūyatā prītisayukta vaca patraratheśvara
28 varo manohara saumyaś candramaṇḍalasanibha
   bhaviyati tavodagra śuklaphenasamaprabha
29 maccharīra samāsādya kānto nitya bhaviyasi
   prāpsyase cātulā prītim etan me prītilakaam
30 hasānā hi purā rāma na vara sarvapāṇḍura
   pakā nīlāgrasavītā kro śapāgranirmalā
31 athābravīd vaiśvaraa kkalāsa girau sthitam
   hairaya saprayacchāmi vara prītis tavāpy aham
32 sadravya ca śiro nitya bhaviyati tavākayam
   ea kāñcanako varo matprītyā te bhaviyati
33 eva dattvā varās tebhyas tasmin yajñotsave surā
   nivtte saha rājñā vai puna svabhavana gatā




Book 7
Chapter 19





 1 atha jitvā marutta sa prayayau rākasādhipa
  nagarāi narendrāā yuddhakākī daśānana
 2 sa samāsādya rājendrān mahendravaruopamān
  abravīd rākasendras tu yuddha me dīyatām iti
 3 nirjitā smeti vā brūta eo hi mama niścaya
  anyathā kurvatām eva moko vo nopapadyate
 4 tatas tu bahava prājñā pārthivā dharmaiścayā
  nirjitā smety abhāanta jñātvā varabala ripo
 5 duyanta suratho gādhir gayo rājā purūravā
  ete sarve 'bruvas tāta nirjitā smeti pārthivā
 6 athāyodhyā samāsādya rāvao rākasādhipa
  suguptām anarayena śakreevāmarāvatīm
 7 prāha rājānam āsādya yuddha me sapradīyatām
  nirjito 'smīti vā brūhi mamaitad iha śāsanam
 8 anaraya susakruddho rākasendram athābravīt
  dīyate dvandvayuddha te rākasādhipate mayā
 9 atha pūrva śrutārthena sajjita sumahad dhi yat
  nikrāmat tan narendrasya bala rakovadhodyatam
 10 nāgānā bahusāhasra vājinām ayuta tathā
   mahī sachādya nikrānta sapadātiratha kaāt
11 tad rāvaabala prāpya bala tasya mahīpate
   prāaśyata tadā rājan havya hutam ivānale
12 so 'paśyata narendras tu naśyamāna mahad balam
   mahārava samāsādya yathā pañcāpagā jalam
13 tata śakradhanuprakhya dhanur visphārayan svayam
   āsadāda narendrās ta rāvaa krodhamūrchita
14 tato bāaśatāny aṣṭau pātayām āsa mūrdhani
   tasya rākasarājasya ikvākukulanandana
15 tasya bāā patantas te cakrire na kata kva cit
   vāridhārā ivābhrebhya patantyo nagamūrdhani
16 tato rākasarājena kruddhena npatis tadā
   talena bhihato mūrdhni sa rathān nipapāta ha
17 sa rājā patito bhūmau vihvalāga pravepita
   vajradagdha ivāraye sālo nipatito mahān
18 ta prahasyābravīd raka ikvāku pthivīpatim
   kim idānī tvayā prāpta phala prati yudhyatā
19 trailokye nāsti yo dvandva mama dadyān narādhipa
   śake pramatto bhogeu na śṛṇoi bala mama
20 tasyaiva bruvato rājā mandāsur vākyam abravīt
   ki śakyam iha kartu vai yat kālo duratikrama
21 na hy aha nirjito rakas tvayā cātmapraśasinā
   kāleneha vipanno 'ha hetubhūtas tu me bhavān
22 ki tv idānī mayā śakya kartu prāaparikaye
   ikvākuparibhāvitvād vaco vakyāmi rākasa
23 yadi datta yadi huta yadi me sukta tapa
   yadi guptā prajā samyak tathā satya vaco 'stu me
24 utpatsyate kule hy asminn ikvākūā mahātmanām
   rājā paramatejasvī yas te prāān hariyati
25 tato jaladharodagras tāito devadundubhi
   tasminn udāhte śāpe pupavṛṣṭiś ca khāc cyutā
26 tata sa rājā rājendra gata sthāna triviṣṭapam
   svargate ca npe rāma rākasa sa nyavartata





Book 7
Chapter 20




 1 tato vitrāsayan martyān pthivyā rākasādhipa
  āsasāda ghane tasmin nārada munisattamam
 2 nāradas tu mahātejā devarir amitaprabha
  abravīn meghapṛṣṭhastho rāvaa pupake sthitam
 3 rākasādhipate saumya tiṣṭha viśravasa suta
  prīto 'smy abhijanopeta vikramair ūrjitais tava
 4 viṣṇunā daityaghātaiś ca tārkyasyoragadharaai
  tvayā samaramardaiś ca bhśa hi paritoita
 5 ki cid vakyāmi tāvat te śrotavya śroyase yadi
  śrutvā cānantara kārya tvayā rākasapugava
 6 kim aya vadhyate lokas tvayāvadhyena daivatai
  hata eva hy aya loko yadā mtyuvaśa gata
 7 paśya tāvan mahābāho rākaseśvaramānuam
  lokam ena vicitrārtha yasya na jñāyate gati
 8 kva cid vāditranttāni sevyante muditair janai
  rudyate cāparai rātrair dhārāśrunayanānanai
 9 mātā pitsutasnehair bhāryā bandhumanoramai
  mohenāya jano dhvasta kleśa sva nāvabudhyate
 10 tat kim eva parikliśya loka mohanirāktam
   jita eva tvayā saumya martyaloko na saśaya
11 eva kutas tu lakeśo dīpyamāna ivaujasā
   abravīn nārada tatra saprahasyābhivādya ca
12 mahare devagandharvavihāra samarapriya
   aha khalūdyato gantu vijayārthī rasātalam
13 tato lokatraya jitvā sthāpya nāgān surān vaśe
   samudram amtārtha vai mathiyāmi rasātalam
14 athābravīd daśagrīva nārado bhagavān ṛṣi
   kva khalv idānī mārgea tvayānena gamiyate
15 aya khalu sudurgamya pitrājña pura prati
   mārgo gacchati durdharo yamasyāmitrakarśana
16 sa tu śāradameghābha muktvā hāsa daśānana
   uvāca ktam ity eva vacana cedam abravīt
17 tasmād ea mahābrahman vaivasvatavadhodyata
   gacchāmi dakiām āśā yatra sūryātmajo npa
18 mayā hi bhagavan krodhāt pratijñāta raārthinā
   avajeyāmi caturo lokapālān iti prabho
19 tenaia prasthito 'ha vai pitrājapura prati
   prāisakleśakartāra yojayiyāmi mtyunā
20 evam uktvā daśagrīvo muni tam abhivādya ca
   prayayau dakiām āśā prahṛṣṭai saha mantribhi
21 nāradas tu mahātejā muhūrta dhyānam āsthita
   cintayām āsa viprendro vidhūma iva pāvaka
22 yena lokās traya sendrā kliśyante sacarācarā
   kīe cāyui dharme ca sa kālo hisyate katham
23 yasya nitya trayo lokā vidravanti bhayārditā
   ta katha rākasendro 'sau svayam evābhigacchati
24 yo vidhātā ca dhātā ca sukte dukte yathā
   trailokya vijita yena ta katha nu vijeyati
25 apara ki nu ktvaiva vidhāna savidhāsyati
   kautūhalasamutpanno yāsyāmi yamasādanam





Book 7
Chapter 21






1 eva sacintya viprendro jagāma laghuvikrama
  ākhyātu tad yathāvtta yamasya sadana prati
 2 apaśyat sa yama tatra devam agnipurasktam
  vidhānam upatiṣṭhanta prāino yasya yādśam
 3 sa tu dṛṣṭvā yama prāpta mahari tatra nāradam
  abravīt sukham āsīnam arghyam āvedya dharmata
 4 kac cit kema nu devare kac cid dharmo na naśyati
  kim āgamanaktya te devagandharvasevita
 5 abravīt tu tadā vākya nārado bhagavān ṛṣi
  śrūyatām abhidhāsyāmi vidhāna ca vidhīyatām
 6 ea nāmnā daśagrīva pitrāja niśācara
  upayāti vaśa netu vikramais tvā sudurjayam
 7 etena kāraenāha tvarito 'smy āgata prabho
  daṇḍapraharaasyādya tava ki nu kariyati
 8 etasminn antare dūrād aśumantam ivoditam
  dadśe divyam āyānta vimāna tasya rakasa
 9 ta deśa prabhayā tasya pupakasya mahābala
  ktvā vitimira sarva samīpa samavartata
 10 sa tv apaśyan mahābāhur daśagrīvas tatas tata
   prāina sukta karma bhuñjānāś caiva duktam
11 tatas tān vadhyamānās tu karmabhir duktai svakai
   rāvao mocayām āsa vikramea balād balī
12 preteu mucyamāneu rākasena balīyasā
   pretagopā susarabdhā rākasendram abhidravan
13 te prāsai parighai śūlair mudgarai śaktitomarai
   pupaka samavaranta śūrā śatasahasraśa
14 tasyāsanāni prāsādān vedikāstaraāni ca
   pupakasya babhañjus te śīghra madhukarā iva
15 devaniṣṭhānabhūta tad vimāna pupaka mdhe
   bhajyamāna tathaivāsīd akaya brahmatejasā
16 tatas te rāvaāmātyā yathākāma yathābalam
   ayudhyanta mahāvīryā sa ca rājā daśānana
17 te tu śoitadigdhā sarvaśastrasamāhatā
   amātyā rākasendrasya cakrur āyodhana mahat
18 anyonya ca mahābhāgā jaghnu praharaair yudhi
   yamasya ca mahat sainya rākasasya ca mantria
19 amātyās tās tu satyajya rākasasya mahaujasa
   tam eva samadhāvanta śūlavarair daśānanam
20 tata śoitadigdhāga prahārair jarjarīkta
   vimāne rākasaśreṣṭha phullāśoka ivābabhau
21 sa śūlāni gadā prāsāñ śaktitomarasāyakān
   musalāni śilāvkān mumocāstrabalād balī
22s tu sarvān samākipya tad astram apahatya ca
   jaghnus te rākasa ghoram eka śatasahasraka
23 parivārya ca ta sarve śaila meghotkarā iva
   bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
24 vimuktakavaca kruddho sikta śoitavisravai
   sa pupaka parityajya pthivyām avatiṣṭhata
25 tata sa kārmukī bāī pthivyā rākasādhipa
   labdhasajño muhūrtena kruddhas tasthau yathāntaka
26 tata pāśupata divyam astra sadhāya kārmuke
   tiṣṭha tiṣṭheti tān uktvā tac cāpa vyapakarata
27 jvālāmālī sa tu śara kravyādānugato rae
   mukto gulmān drumāś caiva bhasmaktvā pradhāvati
28 te tasya tejasā dagdhā sainyā vaivasvatasya tu
   rae tasmin nipatitā dāvadagdhā nagā iva
29 tata sa sacivai sārdha rākaso bhīmavikrama
   nanāda sumahānāda kampayann iva medinīm




Book 7
Chapter 22





 1 sa tu tasya mahānāda śrutvā vaivasvato yama
  śatru vijayina mene svabalasya ca sakayam
 2 sa tu yodhān hatān matvā krodhaparyākulekaa
  abravīt tvarita sūta ratha samupanīyatām
 3 tasya sūto ratha divyam upasthāpya mahāsvanam
  sthita sa ca mahātejā āruroha mahāratham
 4 pāśamudgarahastaś ca mtyus tasyāgrato sthita
  yena sakipyate sarva trailokya sacarācaram
 5 kāladaṇḍaś ca pārśvastho mūrtimān syandane sthita
  yamapraharaa divya prajvalann iva tejasā
 6 tato lokās trayas trastā kampante ca divaukasa
  kāla kruddha tadā dṛṣṭvā lokatrayabhayāvaham
 7 dṛṣṭvā tu te ta vikta ratha mtyusamanvitam
  sacivā rākasendrasya sarvalokabhayāvaham
 8 laghusattvatayā sarve naṣṭasajhā bhayārditā
  nātra yoddhu samarthā sma ity uktvā vipradudruvu
 9 sa tu ta tādśa dṛṣṭvā ratha lokabhayāvaham
  nākubhyata tadā rako vyathā caivāsya nābhavat
 10 sa tu rāvaam āsādya visjañ śaktitomarān
   yamo marmāi sakruddho rākasasya nyakntata
11 rāvaas tu sthita svastha śaravara mumoca ha
   tasmin vaivasvatarathe toyavaram ivāmbuda
12 tato mahāśaktiśatai pātyamānair mahorasi
   pratikartu sa nāśaknod rākasa śalyapīita
13 nānāpraharaair eva yamenāmitrakarśinā
   saptarātra kte sakhye na bhagno vijito 'pi vā
14 tato 'bhavat punar yuddha yamarākasayos tadā
   vijayākākios tatra samarev anivartino
15 tato devā sagandharvā siddhāś ca paramaraya
   prajāpati purasktya dadśus tad raājiram
16 savarta iva lokānām abhavad yudhyatos tayo
   rākasānā ca mukhyasya pretānām īśvarasya ca
17 rākasendras tata kruddhaś cāpam āyamya sayuge
   nirantaram ivākāśa kurvan bāān mumoca ha
18 mtyu caturbhir viśikhai sūta saptabhir ardayat
   yama śarasahasrea śīghra marmasv atāayat
19 tata kruddhasya sahasā yamasyābhinivista
   jvālāmālo viniśvāso vadanāt krodhapāvaka
20 tato 'paśyas tadāścarya devadānavarākasā
   krodhaja pāvaka dīpta didhakanta ripor balam
21 mtyus tu paramakruddho vaivasvatam athābravīt
   muñca mā deva śīghra tva nihanmi samare ripum
22 naraka śambaro vtra śambhu kārtasvaro balī
   namucir virocanaś caiva tāv ubhau madhukaiabhau
23 ete cānye ca bahavo balavanto durāsadā
   vinipannā mayā dṛṣṭā kā cintāsmin niśācare
24 muñca mā sādhu dharmajña yāvad ena nihanmy aham
   na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
25 bala mama na khalv etan maryādaiā nisargata
   saspṛṣṭo hi mayā kaś cin na jīved iti niścaya
26 etat tu vacana śrutvā dharmarāja pratāpavān
   abravīt tatra ta mtyumayam ena nihanmy aham
27 tata saraktanayana kruddho vaivasvata prabhu
   kāladaṇḍam amogha ta tolayām āsa pāinā
28 yasya pārśveu niśchidrā kālapāśā pratiṣṭhitā
   pāvakasparśasakāśo mudgaro mūrtimān sthita
29 darśanād eva ya prāān prāinām uparudhyati
   ki punas tāanād vāpi pīanād vāpi dehina
30 sa jvālāparivāras tu pibann iva niśācaram
   karaspṛṣṭo balavatā daṇḍa kruddha sudārua
31 tato vidudruvu sarve sattvās tasmād raājirāt
   surāś ca kubhitā dṛṣṭvā kāladaṇḍodyata yamam
32 tasmin prahartukāme tu daṇḍam udyamya rāvaam
   yama pitāmaha sākād darśayitvedam abravīt
33 vaivasvata mahābāho na khalv atulavikrama
   prahartavya tvayaitena daṇḍenāsmin niśācare
34 vara khalu mayā dattas tasya tridaśapugava
   tat tvayā nānta kārya yan mayā vyāhta vaca
35 amogho hy ea sarvāsā prajānā vinipātane
   kāladaṇḍo mayā sṛṣṭa pūrva mtyupuraskta
36 tan na khalv ea te saumya pātyo rākasamūrdhani
   na hy asmin patite kaś cin muhūrtam api jīvati
37 yadi hy asmin nipatite na mriyetaia rākasa
   mriyeta vā daśagrīvas tathāpy ubhayato 'ntam
38 rākasendrān niyacchādya daṇḍam ena vadhodyatam
   satya mama kuruveda lokās tva samavekya ca
39 evam uktas tu dharmātmā pratyuvāca yamas tadā
   ea vyāvartito daṇḍa prabhaviṣṇur bhavān hi na
40 ki tv idānī mayā śakya kartu raagatena hi
   yan mayā yan na hantavyo rākaso varadarpita
41 ea tasmāt praaśyāmi darśanād asya rakasa
   ity uktvā saratha sāśvas tatraivāntaradhīyata
42 daśagrīvas tu ta jitvā nāma viśrāvya cātmana
   pupakea tu sahṛṣṭo nikrānto yamasādanāt
43 tato vaivasvato devai saha brahmapurogamai
   jagāma tridiva hṛṣṭo nāradaś ca mahāmuni



Book 7
Chapter 23



 1 sa tu jitvā daśagrīvo yama tridaśapugavam
  rāvaas tu jayaślāghī svasahāyān dadarśa ha
 2 jayena vardhayitvā ca mārīcapramukhās tata
  pupaka bhejire sarve sāntvitā ravaena ha
 3 tato rasātala hṛṣṭa praviṣṭa payaso nidhim
  daityoraga gaādhyuṣṭa varuena surakitam
 4 sa tu bhogavatī gatvā purī vāsukipālitām
  sthāpya nāgān vaśe ktvā yayau maimatī purīm
 5 nivātakavacās tatra daityā labdhavarā vasan
  rākasas tān samāsādya yuddhena samupāhvayat
 6 te tu sarve suvikrāntā daiteyā balaśālina
  nānāpraharaās tatra prayuddhā yuddhadurmadā
 7 teā tu yudhyamānānā sāgra savatsaro gata
  na cānyatarayos tatra vijayo vā kayo 'pi vā
 8 tata pitāmahas tatra trailokyagatir avyaya
  ājagāma druta devo vimānavaram āsthita
 9 nivātakavacānā tu nivārya raakarma tat
  vddha pitāmaho vākyam uvāca viditārthavat
 10 na hy aya rāvao yuddhe śakyo jetu surāsurai
   na bhavanta kaya netu śakyā sendrai surāsurai
11 rākasasya sakhitva vai bhavadbhi saha rocate
   avibhaktā hi sarvārthā suh nātra saśaya
12 tato 'gnisākika sakhya ktavās tatra rāvaa
   nivātakavacai sārdha prītimān abhavat tadā
13 arcitas tair yathānyāya savatsarasukhoita
   svapurān nirviśea ca pūjā prāpto daśānana
14 sa tūpadhārya māyānā śatam ekonam ātmavān
   salilendrapurānveī sa babhrāma rasātalam
15 tato 'śmanagara nāma kālakeyābhirakitam
   ta vijitya muhūrtena jaghne daityāś catuśatam
16 tataṇḍurameghābha kailāsam iva sasthitam
   varuasyālaya divyam apaśyad rākasādhipa
17 karantī ca payo nitya surabhi gām avasthitām
   yasyā payoviniyandāt kīrodo nāma sāgara
18 yasmāc candra prabhavati śītaraśmi prajāhita
   ya samāsādya jīvanti phenapā paramaraya
   amta yatra cotpanna surā cāpi surāśinām
19 bruvanti narā loke surabhi nāma nāmata
   pradakia tu tā ktvā rāvaa paramādbhutām
   praviveśa mahāghora gupta bahuvidhair balai
20 tato dhārāśatākīra śāradābhranibha tadā
   nityaprahṛṣṭa dadśe varuasya ghottamam
21 tato hatvā balādhyakān samare taiś ca tāita
   abravīt kva gato yo vo rājā śīghra nivedyatām
22 yuddhārthī rāvaa prāptas tasya yuddha pradīyatām
   vada vā na bhaya te 'sti nirjito 'smīti sāñjali
23 etasminn antare kruddhā varuasya mahātmana
   putrā pautrāś ca nikrāman gauś ca pukara eva ca
24 te tu vīryaguopetā balai pariv svakai
   yuktvā rathān kāmagamān udyadbhāskaravarcasa
25 tato yuddha samabhavad dārua lomaharaam
   salilendrasya putrāā rāvaasya ca rakasa
26 amātyais tu mahāvīryair daśagrīvasya rakasa
   vārua tad bala ktsna kaena vinipātitam
27 samīkya svabala sakhye varuasyā sutās tadā
   arditā śarajālena nivttā raakarmaa
28 mahītalagatās te tu rāvaa dśya pupake
   ākāśam āśu viviśu syandanai śīghragāmibhi
29 mahad āsīt tatas teā tulya sthānam avāpya tat
   ākāśayuddha tumula devadānavayor iva
30 tatas te rāvaa yudhe śarai pāvakasanibhai
   vimukhīktya sahṛṣṭā vinedur vividhān ravān
31 tato mahodara kruddho rājāna dśya dharitam
   tyaktvā mtyubhaya vīro yuddhakākī vyalokayat
32 tena teā hayā ye ca kāmagā pavanopamā
   mahodarea gadayā hatās te prayayu kitim
33 teā varuasūnūnā hatvā yodhān hayāś ca tān
   mumocāśu mahānāda virathān prekya tān sthitān
34 te tu teā rathā sāśvā saha sārathibhir varai
   mahodarea nihatā patitā pthivītale
35 te tu tyaktvā rathān putrā varuasya mahātmana
   ākāśe viṣṭhitā śūrā svaprabhāvān na vivyathu
36 dhanūṃṣi ktvā sajyāni vinirbhidya mahodaram
   rāvaa samare kruddhā sahitā samabhidravan
37 tata kruddho daśagrīva kālāgnir iva viṣṭhita
   śaravara mahāvega teā marmasv apātayat
38 musalāni vicitrāi tato bhallaśatāni ca
   paṭṭasāś caiva śaktīś ca śataghnīs tomarās tathā
   pātayām āsa durdharas teām upari viṣṭhita
39 atha viddhās tu te vīrā vinipetu padātaya
40 tato rako mahānāda muktvā hanti sma vāruān
   nānāpraharaair ghorair dhārāpātair ivāmbuda
41 tatas te vimukhā sarve patitā dharaītale
   raāt svapuruai śīghra gy eva praveśitā
42 tān abravīt tato rako varuāya nivedyatām
   rāvaa cābravīn mantrī prabhāso nāma vārua
43 gata khalu mahātejā brahmaloka jaleśvara
   gāndharva varua śrotu ya tvam āhvayase yudhi
44 tat ki tava vthā vīra pariśrāmya gate npe
   ye tu sanihitā vīrā kumārās te parājitā
45 rākasendras tu tac chrutvā nāma viśrāvya cātmana
   harān nāda vimuñcan vai nikrānto varuālayāt
46 āgatas tu pathā yena tenaiva vinivtya sa
   lakām abhimukho rako nabhastalagato yayau






Book 7
Chapter 24




 1 nivartamāna sahṛṣṭo rāvaa sa durātmavān
  jahre pathi narendraridevagandharvakanyakā
 2 darśanīyā hi yā raka kanyā strī vātha paśyati
  hatvā bandhujana tasyā vimāne sanyaveśayat
 3 tatra pannagayakāā mānuāā ca rakasām
  daityānā dānavānā ca kanyā jagrāha rāvaa
 4 dīrghakeśya sucārvagya pūracandranibhānanā
  śokāyattās taruyaś ca samastā stananamritā
 5 tulyam agnyarciā tatra śokāgnibhayasabhavam
  pravepamānā dukhārtā mumucur bāpaja jalam
 6 tāsā niśvasamānānā niśvasai sapradīpitam
  agnihotram ivābhāti saniruddhāgnipupakam
 7 kā cid dadhyau sudukhārtā hanyād api hi mām ayam
  smtvā māth pitn bhrātn putrān vai śvaśurān api
  dukhaśokasamāviṣṭo vilepu sahitā striya
 8 katha nu khalu me putra kariyati mayā vinā
  katha mātā katha bhrātā nimagnā śokasāgare
 9 hā katha nu kariyāmi bhartāra daivata vinā
  mtyo prasīda yāce tvā naya mā yamasādanam
 10 ki nu me dukta karma kta dehāntare purā
   tato 'smi dharitānena patitā śokasāgare
11 na khalv idānī paśyāmi dukhasyāntam ihātmana
   aho dhin mānuāl lokān nāsti khalv adhama para
12 yad durbalā balavatā bāndhavā rāvaena me
   uditenaiva sūryea tārakā iva nāśitā
13 aho subalavad rako vadhopāyeu rajyate
   aho durvttam ātmāna svayam eva na budhyate
14 sarvathā sadśas tāvad vikramo 'sya durātmana
   ida tv asadśa karma paradārābhimarśanam
15 yasmād ea parakhyāsu strīu rajyati durmati
   tasmād dhi strīktenaiva vadha prāpsyati vāraa
16 śapta strībhi sa tu tadā hatatejā suniprabha
   pativratābhi sādhvībhi sthitābhi sādhu vartmani
17 eva vilapamānāsu rāvao rākasādhipa
   praviveśa purī la pūjyamāno niśācarai
18 tato rākasarājasya svasā paramadukhitā
   pādayo patitā tasya vaktum evopacakrame
19 tata svasāram utthāpya rāvaa parisāntvayan
   abravīt kim ida bhadre vaktum arhasi me drutam
20 sā bāpapariruddhākī rākasī vākyam abravīt
   hatāsmi vidhavā rājas tvayā balavatā k
21 ete viryāt tvayā rājan daityā vinihatā rae
   kālakeyā iti khyātā mahābalaparākramā
22 tatra me nihato bhartā garīyāñ jīvitād api
   sa tvayā dayitas tatra bhrātrā śatrusamena vai
23 yā tvayāsmi hatā rājan svayam eveha bandhunā
   dukha vaidhavyaśabda ca datta bhokyāmy aha tvayā
24 nanu nāma tvayā rakyo jāmātā samarev api
   ta nihatya rae rājan svayam eva na lajjase
25 evam uktas tayā rako bhaginyā krośamānayā
   abravīt sāntvayitvā tā sāmapūrvam ida vaca
26 ala vatse viādena na bhetavya ca sarvaśa
   mānadānaviśeais tvā toayiyāmi nityaśa
27 yuddhe pramatto vyākipto jayakākī kipañ śarān
   nāvagacchāmi yuddheu svān parān vāpy aha śubhe
   tenāsau nihata sakhye mayā bhartā tava svasa
28 asmin kāle tu yat prāpta tat kariyāmi te hitam
   bhrātur aiśvaryasasthasya kharasya bhava pārśvata
29 caturdaśānā bhrātā te sahasrāā bhaviyati
   prabhu prayāe dāne ca rākasānā mahaujasām
30 tatra mātṛṣvasu putro bhrātā tava khara prabhu
   bhaviyati sadā kurvan yad vakyasi vaca svayam
31 śīghra gacchatv aya śūro daṇḍakān parirakitum
   dūao 'sya balādhyako bhaviyati mahābala
32 sa hi śapto vanoddeśe kruddhenośanasā purā
   rākasānām aya vāso bhaviyati na saśaya
33 evam uktvā daśagrīva sainya tasyādideśa ha
   caturdaśa sahasrāi rakasā kāmarūpiām
34 sa tai sarvai parivto rākasair ghoradarśanai
   khara saprayayau śīghra daṇḍakān akutobhaya
35 sa tatra kārayām āsa rājya nihatakaṇṭakam
   sā ca śūrpaakhā prītā nyavasad daṇḍakāvane




Book 7
Chapter 25





 1 sa tu dattvā daśagrīvo vana ghora kharasya tat
  bhaginī ca samāśvāsya hṛṣṭa svasthataro 'bhavat
 2 tato nikumbhilā nāma lakāyā kānana mahat
  mahātmā rākasendras tat praviveśa sahānuga
 3 tatra yūpaśatākīra saumyacaityopaśobhitam
  dadarśa viṣṭhita yajña sapradīptam iva śriyā
 4 tata kṛṣṇājinadhara kamaṇḍaluśikhādhvajam
  dadarśa svasuta tatra meghanādam aridamam
 5 rakapati samāsādya samāśliya ca bāhubhi
  abravīt kim ida vatsa vartate tad bravīhi me
 6 uśanā tv abravīt tatra gurur yajñasamddhaye
  rāvaa rākasaśreṭṣha dvijaśreṣṭho mahātapā
 7 aham ākhyāmi te rājañ śrūyatā sarvam eva ca
  yajñās te sapta putrea prāptā subahuvistarā
 8 agniṣṭomo 'śvamedhaś ca yajño bahusuvaraka
  rājasūyas tathā yajño gomedho vaiṣṇavas tathā
 9 māheśvare pravtte tu yajñe pumbhi sudurlabhe
  varās te labdhavān putra sākāt paśu pater iha
 10 kāmaga syandana divyam antarikacara dhruvam
   māyā ca tāmasī nāma yayā sapadyate tama
11 etayā kila sagrāme māyayā rāaseśvara
   prayuddhasya gati śakyā na hi jñātu surāsurai
12 akayāv iudhī bāaiś cāpa cāpi sudurjayam
   astra ca balavat saumya śatruvidhvasana rae
13 etān sarvān varāl labdhvā putras te 'ya daśānana
   adya yajñasamāptau ca tvatpratīka sthito aham
14 tato 'bravīd daśagrīvo na śobhanam ida ktam
   pūjitā śatravo yasmād dravyair indrapurogamā
15 ehīdānī kta yad dhi tad akartu na śakyate
   āgaccha saumya gacchāma svam eva bhavana prati
16 tato gatvā daśagrīva saputra savibhīaa
   striyo 'vatārayām āsa sarvās tā bāpaviklavā
17 lakiyo ratnabūtāś ca devadānavarakasām
   nānābhūaasapannā jvalantya svena tejasā
18 vibhīaas tu tā nārīr dṛṣṭvā śokasamākulā
   tasya tā ca mati jñātvā dharmātmā vākyam abravīt
19 īdśais tai samācārair yaśo'rthakulanāśanai
   dharaa prāinā dattvā svamatena viceṣṭase
20 jñātīn vai dharayitvemās tvayānītā varāganā
   tvām atikramya madhunā rājan kumbhīnasī h
21 rāvaas tv abravīd vākya nāvagacchāmi ki tv idam
   ko vāya yas tvayākhyāto madhur ity eva nāmata
22 vibhīaas tu sakruddho bhrātara vākyam abravīt
   śrūyatām asya pāpasya karmaa phalam āgatam
23 mātāmahasya yo 'smāka jyeṣṭho bhrātā sumālina
   mālyavān iti vikhyāto vddhaprājño niśācara
24 pitur jyeṣṭho jananyāś ca asmāka tv āryako 'bhavat
   tasya kumbhīnasī nāma duhitur duhitābhavat
25 mātṛṣvasur athāsmāka sā kanyā cānalodbhavā
   bhavaty asmākam eā vai bhrātṝṇā dharmata svasā
26 sā htā madhunā rājan rākasena balīyasā
   yajñapravtte putre te mayi cāntarjaloite
27 nihatya rākasaśreṣṭhān amātyās tava samatān
   dharayitvā htarājan guptā hy antapure tava
28 śrutvā tv etan mahārāja kāntam eva hato na sa
   yasmād avaśya dātavyā kanyā bhartre hi dātbhi
   asminn evābhisaprāpta loke viditam astu te
29 tato 'bravīd daśagrīva kruddha saraktalocana
   kalpyatā me ratha śīghra śūrā sajjībhavantu ca
30 bhrātā me kumbhakaraś ca ye ca mukhyā niśācarā
   vāhanāny adhirohantu nānāpraharaāyudhā
31 adya ta samare hatvā madhu rāvaanirbhayam
   indraloka gamiyāmi yuddhakākī suhdvta
32 tato vijitya tridiva vaśe sthāpya puradaram
   nirvto vihariyāmi trailokyaiśvaryaśobhita
33 akauhiīsahasrāi catvāry ugrāi rakasām
   nānāpraharaāny āśu niryayur yuddhakākiām
34 indrajit tv agrata sainya sainikān parighya ca
   rāvao madhyata śūra kumbhakaraś ca pṛṣṭhata
35 vibhīaas tu dharmātmā lakāyā dharmam ācarat
   te tu sarve mahābhāgā yayur madhupura prati
36 rathair nāgai kharair uṣṭrair hayair dīptair mahoragai
   rākasā prayayu sarve ktvākāśa nirantaram
37 daityāś ca śataśas tatra ktavairā surai saha
   rāvaa prekya gacchantam anvagacchanta pṛṣṭhata
38 sa tu gatvā madhupura praviśya ca daśānana
   na dadarśa madhu tatra bhaginī tatra dṛṣṭavān
39 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
   tasya rākasarājasya trastā kumbhīnasī svasā
40 samutthāpayām āsa na bhetavyam iti bruvan
   rāvao rākasaśreṣṭha ki cāpi karavāi te
41 sābravīd yadi me rājan prasannas tva mahābala
   bhartāra na mamehādya hantum arhasi mānada
42 satyavāg bhava rājendra mām avekasva yācatīm
   tvayā hy ukta mahābāho na bhetavyam iti svayam
43 rāvaas tv abravīd dhṛṣṭa svasāra tatra sasthitam
   kva cāsau tava bhartā vai mama śīghra nivedyatām
44 saha tena gamiyāmi suraloka jayāya vai
   tava kāruyasauhardān nivtto 'smi madhor vadhāt
45 ity uktvvā sā prasupta ta samutthāpya niśācaram
   abravīt saprahṛṣṭeva rākasī suvipaścitam
46 ea prāpto daśagrīvo mama bhrātā niśācara
   suralokajayākākī sāhāyye tvā vṛṇoti ca
47 tad asya tva sahāyārtha sabandhur gaccha rākasa
   snigdhasya bhajamānasya yuktam arthāya kalpitum
48 tasyās tad vacana śrutvā tathety āha madhur vaca
   dadarśa rākasaśreṣṭha yathānyāyam upetya sa
49 pūjayām āsa dharmea rāvaa rākasādhipam
   prāptapūjo daśagrīvo madhuveśmani vīryavān
   tatra caikā niśām uya gamanāyopacakrame
50 tata kailāsam āsādya śaila vaiśvaraālayam
   rākasendro mahendrābha senām upaniveśayat





Book 7
Chapter 26

 1 sa tu tatra daśagrīva saha sainyena vīryavān
  asta prāpte dinakare nivāsa samarocayat
 2 udite vimale candre tulyaparvatavarcasi
  sa dadarśa guās tatra candrapādopaśobhitān
 3 karikāravanair divyai kadambagahanais tathā
  padminībhiś ca phullābhir mandākinyā jalair api
 4 ghaṇṭānām iva sanāda śuśruve madhurasvana
  apsarogaasaghanā gāyatā dhanadālaye
 5 pupavarāi muñcanto nagā pavanatāitā
  śaila ta vāsayantīva madhumādhavagandhina
 6 madhupuparajapkta gandham ādāya pukalam
  pravavau vardhayan kāma rāvaasya sukho 'nila
 7 geyāt pupasamddhyā ca śaityād vāyor guair gire
  pravttāyā rajanyā ca candrasyodayanena ca
 8 rāvaa sumahāvīrya kāmabāavaśa gata
  viniśvasya niviśvasya śaśina samavaikata
 9 etasminn antare tatra divyapupavibhūitā
  sarvāpsarovarā rambhā pūracandranibhānanā
 10 ktair viśeakair ārdrai aartukusumotsavai
   nīla satoyameghābha vastra samavaguṇṭhitā
11 yasya vaktra śaśinibha bhruvau cāpanibhe śubhe
   ūrū karikarākārau karau pallavakomalau
   sainyamadhyena gacchantī rāvaenopalakitā
12 samutthāya rakendra kāmabāabalārdita
   kare ghītvā gacchantī smayamāno 'bhyabhāata
13 kva gacchasi varārohe kā siddhi bhajase svayam
   kasyābhyudayakālo 'ya yas tvā samupabhokyate
14 tavānanarasasyādya padmotpalasugandhina
   sudhāmtarasasyeva ko 'dya tpti gamiyati
15 svarakumbhanibhau pīnau śubhau bhīru nirantarau
   kasyorasthalasasparśa dāsyatas te kucāv imau
16 suvaracakrapratima svaradāmacita pthu
   adhyārokyati kas te 'dya svarga jaghanarūpiam
17 madviśiṣṭa pumān ko 'nya śakro viṣṇur athāśvinau
   mām atītya hi yasya tva yāsi bhīru na śobhanam
18 viśrama tva pthuśroi śilātalam ida śubham
   trailokye ya prabhuś caiva tulyo mama na vidyate
19 tad ea prāñjali prahvo yācate tvā daśānana
   ya prabhuś cāpi bhartā ca trailokyasya bhajasva mām
20 evam uktābravīd rambhā vepamānā ktāñjali
   prasīda nārhase vaktum īdśa tva hi me guru
21 anyebhyo 'pi tvayā rakyā prāpnuyā dharaa yadi
   dharmataś ca snuā te 'ha tattvam etad bravīmi te
22 abravīt tā daśagrīvaś caraādhomukhī sthitām
   sutasya yadi me bharyā tatas tva me snuā bhave
23ham ity eva sā rambhā prāha rāvaam uttaram
   dharmatas te sutasyāha bhāryā rākasapugava
24 putra priyatara prāair bhrātur vaiśravaasya te
   khyāto yas triu lokeu nalakūvara ity asau
25 dharmato yo bhaved vipra katriyo vīryato bhavet
   krodhād yaś ca bhaved agni kāntyā ca vasudhāsama
26 tasyāsmi ktasaketā lokapālasutasya vai
   tam uddiśya ca me sarva vibhūaam ida ktam
27 yasya tasya hi nānyasya bhāvo mā prati tiṣṭhati
   tena satyena mā rājan moktum arhasy aridama
28 sa hi tiṣṭhati dharmātmā sāmprata matsamutsuka
   tan na vighna sutasyeha kartum arhasi muñca mām
29 sadbhir ācarita mārga gaccha rākasapugava
   mānanīyo mayā hi tva lālanīyā tathāsmi te
30 eva bruvāa rambhā dharmārthasahita vaca
   nirbhartsya rākaso mohāt pratighya balād balī
   kāmamohābhisarabdho maithunāyopacakrame
31 sā vimuktā tato rambhā bhraṣṭamālyavibhūaā
   gajendrākrīamathitā nadīvākulatā gatā
32 sā vepamānā lajjantī bhītā karaktāñjali
   nalakūbaram āsādya pādayor nipapāta ha
33 tadavasthā ca tā dṛṣṭvā mahātmā nalakūbara
   abravīt kim ida bhadre pādayo patitāsi me
34 sā tu niśvasamānā ca vepamānātha sāñjali
   tasmai sarva yathātathyam ākhyātum upacakrame
35 ea deva daśagrīva prāpto gantu triviṣṭapam
   tena sainyasahāyena niśeha pariāmyate
36 āyāntī tena dṛṣṭāsmi tvatsakaśam aridama
   ghītvā tena pṛṣṭāsmi kasya tvam iti rakasā
37 mayā tu sarva yat satya tad dhi tasmai niveditam
   kāmamohābhibhūtātmā nāśrauīt tad vaco mama
38 yācyamāno mayā deva snuā te 'ham iti prabho
   tat sarva pṛṣṭhata ktvā balāt tenāsmi dharitā
39 eva tvam aparādha me kantum arhasi mānada
   na hi tulya bala saumya striyāś ca puruasya ca
40 eva śrutvā tu sakruddhas tadā vaiśvaraātmaja
   dharaā parā śrutvā dhyāna sapraviveśa ha
41 tasya tat karma vijñāya tadā vaiśravaātmaja
   muhūrtād roatāmrākas toya jagrāha pāinā
42 ghītvā salila divyam upaspśya yathāvidhi
   utsasarja tadā śāpa rākasendrāya dāruam
43 akāmā tena yasmāt tva balād bhadre pradharitā
   tasmāt sa yuvatīm anyā nākāmām upayāsyati
44 yadā tv akāmā kāmārto dharayiyati yoitam
   mūrdhā tu saptadhā tasya śakalībhavitā tadā
45 tasminn udāhte śāpe jvalitāgnisamaprabhe
   devadundubhayo nedu pupavṛṣṭiś ca khāc cyutā
46 prajāpatimukhāś cāpi sarve devā praharitā
   jñātvā lokagati sarvā tasya mtyu ca rakasa
47 śrutvā tu sa daśagrīvas ta śāpa romaharaam
   nārīu maithuna bhāva nākāmāsv abhyarocaya




Book 7
Chapter 27





 1 kailāsa laghayitvātha daśagrīva sarākasa
  āsasāda mahātejā indraloka niśācara
 2 tasya rākasasainyasya samantād upayāsyata
  devaloka yayau śabdo bhidyamānāravopama
 3 śrutā tu rāvaa prāptam indra sacalitāsana
  abravīt tatra tān devān sarvān eva samāgatān
 4 ādityān savasūn rudrān viśvān sādhyān marudgaān
  sajjībhavata yuddhārtha rāvaasya durātmana
 5 evam uktās tu śakrea devā śakrasamā yudhi
  sanahyanta mahāsattvā yuddhaśraddhāsamanvitā
 6 sa tu dīna paritrasto mahendro rāvaa prati
  viṣṇo samīpam āgatya vākyam etad uvāca ha
 7 viṣṇo katha kariyāmo mahāvīryaparākrama
  asu hi balavān rako yuddhārtham abhivartate
 8 varapradānād balavān na khalv anyena hetunā
  tac ca satya hi kartavya vākya deva prajāpate
 9 tad yathā namucir vtro balir narakaśambarau
  tvan mata samavaṣṭabhya yathā dagdhās tathā kuru
 10 na hy anyo deva devānām āpatsu sumahābala
   gati parāyaa vāsti tvām te puruottama
11 tva hi nārāyaa śrīmān padmanābha sanātana
   tvayāha sthāpitaś caiva devarājye sanātane
12 tad ākhyāhi yathātattva devadeva mama svayam
   asicakrasahāyas tva yudhyase sayuge ripum
13 evam ukta sa śakrea devo nārāyaa prabhu
   abravīn na paritrāsa kāryas te śrūyatā ca me
14 na tāvad ea durvtta śakyo daivatadānavai
   hantu yudhi samāsādya varadānena durjaya
15 sarvathā tu mahat karma kariyati balotkaa
   raka putrasahāyo 'sau dṛṣṭam etan nisargata
16 bravīi yat tu mā śakra sayuge yotsyasīti ha
   naivāha pratiyotsye ta rāvaa rākasādhipam
17 anihatya ripu viṣṇur na hi pratinivartate
   durlabhaś caia kāmo 'dya varam āsādya rākase
18 pratijānāmi devendra tvatsamīpa śatakrato
   rākasasyāham evāsya bhavitā mtyukāraam
19 aham ena vadhiyāmi rāvaa sasuta yudhi
   devatās toayiyāmi jñātvā kālam upasthitam
20 etasminn antare nāda śuśruve rajanīkaye
   tasya rāvaasainyasya prayuddhasya samantata
21 atha yuddha samabhavad devarākasayos tadā
   ghora tumulanirhrāda nānāpraharaāyudham
22 etasminn antare śūrā rākasā ghoradarśanā
   yuddhārtham abhyadhāvanta sacivā rāvaājñayā
23 mārīcaś ca prahastaś ca mahāpārśvamahodarau
   akampano nikumbhaś ca śuka sāraa eva ca
24 sahrādir dhūmaketuś ca mahādaṃṣṭro mahāmukha
   jambumālī mahāmālī virūpākaś ca rākasa
25 etai sarvair mahāvīryair vto rākasapugava
   rāvaasyāryaka sainya sumālī praviveśa ha
26 sa hi devagaān sarvān nānāpraharaai śitai
   vidhvasayati sakruddha saha tai kaadācarai
27 etasminn antare śūro vasūnām aṣṭamo vasu
   sāvitra iti vikhyāta praviveśa mahāraam
28 tato yuddha samabhavat surāā rākasai saha
   kruddhānā rakasā kīrti samarev anivartinām
29 tatas te rākasā śūrā devās tān samare sthitān
   nānāpraharaair ghorair jaghnu śatasahasraśa
30 surās tu rākasān ghorān mahāvīryān svatejasā
   samare vividhai śastrair anayan yamasādanam
31 etasminn antare śūra sumālī nāma rākasa
   nānāpraharaai kruddho raam evābhyavartata
32 devānā tad bala sarva nānāpraharaai śitai
   vidhvasayati sakruddho vāyur jaladharān iva
33 te mahābāavaraiś ca śūlai prāsaiś ca dāruai
   pīyamānā surā sarve na vyatiṣṭhan samāhitā
34 tato vidrāvyamāeu tridaśeu sumālinā
   vasūnām aṣṭamo deva sāvitro vyavatiṣṭhata
35 savta svair anīkais tu praharanta niśācaram
   vikramea mahātejā vārayām āsa sayuge
36 sumatayos tayor āsīd yuddha loke sudāruam
   sumālino vasoś caiva samarev anivartino
37 tatas tasya mahābāair vasunā sumahātmanā
   mahān sa pannagaratha kaena vinipātita
38 hatvā tu sayuge tasya rathaaśatai śitai
   gadā tasya vadhārthāya vasur jagrāha pāinā
39 pradīptā praghyāśu kāladaṇḍanibhā śubhām
   tasya mūrdhani sāvitra sumāler vinipātayat
40 tasya mūrdhani solkābhā patantī ca tadā babhau
   sahasrākasamutsṛṣṭā girāv iva mahāśani
41 tasya naivāsthi kāyo vā na māsa dadśe tadā
   gadayā bhasmasādbhūto rae tasmin nipātita
42 ta dṛṣṭvā nihata sakhye rākasās te samantata
   dudruvu sahitā sarve krośamānā mahāsvanam




Book 7
Chapter 28





 1 sumālina hata dṛṣṭvā vasunā bhasmasātktam
  vidruta cāpi sva sainya lakayitvārdita śarai
 2 tata sa balavān kruddho rāvaasya suto yudhi
  nivartya rākasān sarvān meghanādo vyatiṣṭhata
 3 sa rathenāgnivarena kāmagena mahāratha
  abhidudrāva senā vanāny agnir iva jvalan
 4 tata praviśatas tasya vividhāyudhadhāria
  vidudruvur diśa sarvā devās tasya ca darśanāt
 5 na tatrāvasthita kaś cid rae tasya yuyutsata
  sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāata
 6 na bhetavya na gantavya nivartadhva raa prati
  ea gacchati me putro yuddhārtham aparājita
 7 tata śakrasuto devo jayanta iti viśruta
  rathenādbhutakalpena sagrāmam abhivartata
 8 tatas te tridaśā sarve parivārya śacīsutam
  rāvaasya suta yuddhe samāsādya vyavasthita
 9 teā yuddha mahad abhūt sadśa devarākasām
  kte mahendraputrasya rākasendrasutasya ca
 10 tato mātaliputre tu gomukhe rākasātmaja
   sārathau pātayām āsa śarān kāñcanabhūaān
11 śacīsutas tv api tathā jayantas tasya sārathim
   ta caiva rāvai kruddha pratyavidhyad raājire
12 tata kruddho mahātejā rako visphāritekaa
   rāvai śakraputra ta śaravarair avākirat
13 tata praghya śastrāi sāravanti mahānti ca
   śataghnīs tomarān prāsān gadākhagaparaśvadhān
   sumahānty adriśṛṅi pātayām āsa rāvai
14 tata pravyathito lokā sajajñe ca tamo mahat
   tasya rāvaaputrasya tadā śatrūn abhighnata
15 tatas tad daivatabala samantāt ta śacīsutam
   bahuprakāram asvastha tatra tatra sma dhāvati
16 nābhyajānas tadānyonya śatrūn vā daivatāni vā
   tatra tatra viparyasta samantāt paridhāvitam
17 etasminn antare śūra pulomā nāma vīryavān
   daiteyas tena saghya śacīputro 'pavāhita
18 ghītvā ta tu naptāra praviṣṭa sa mahodadhim
   mātāmaho 'ryakas tasya paulomī yena sā śacī
19 praāśa dśya tu surā jayantasyātidāruam
   vyathitāś cāprahṛṣṭāś ca samantād vipradudruvu
20 rāvais tv atha sahṛṣṭo balai parivta svakai
   abhyadhāvata devās tān mumoca ca mahāsvanam
21 dṛṣṭvā praāśa putrasya rāvaeś cāpi vikramam
   mātali prāha devendro ratha samupanīyatām
22 sa tu divyo mahābhīma sajja eva mahāratha
   upasthito mātalinā vāhyamānā manojava
23 tato meghā rathe tasmis taidvanto mahāsvanā
   agrato vāyucapālā gacchanto vyanadas tadā
24 nānāvādyāni vādyanta sutayaś ca samāhitā
   nantuś cāpsarasaghā prayāte vāsave raam
25 rudrair vasubhir ādityai sādhyaiś ca samarudgaai
   vto nānāpraharaair niryayau tridaśādhipa
26 nirgacchatas tu śakrasya parua pavano vavau
   bhāskaro niprabhaś cāsīn maholkāś ca prapedire
27 etasminn antare śūro daśagrīva pratāpavān
   āruroha ratha divya nirmita viśvakarmaā
28 pannagai sumahākāyair veṣṭita lomaharaai
   yeā niśvāsavātena pradīptam iva sayugam
29 daityair niśācarai śūrai ratha saparivārita
   samarābhimukho divyo mahendram abhivartata
30 putra ta vārayitvāsau svayam eva vyavasthita
   so 'pi yuddhād vinikramya rāvai samupāviśat
31 tato yuddha pravtta tu surāā rākasai saha
   śastrābhivaraa ghora meghānām iva sayuge
32 kumbhakaras tu duṣṭātmā nānāpraharaodyata
   nājñāyata tadā yuddhe saha kenāpy ayudhyata
33 dantair bhujābhyā padbhyā ca śaktitomarasāyakai
   yena kenaiva sarabdhas tāayām āsa vai surān
34 tato rudrair mahābhāgai sahādityair niśācarai
   prayuddhas taiś ca sagrāme ktta śastrair nirantaram
35 tatas tad rākasa sainya tridaśai samarudgaai
   rae vidrāvita sarva nānāpraharaai śitai
36 ke cid vinihatā śastrair veṣṭanti sma mahītale
   vāhanev avasaktāś ca sthitā evāpare rae
37 rathān nāgān kharān uṣṭrān pannagās turagās tathā
   śiśumārān varāhāś ca piśācavadanās tathā
38 tān samāligya bāhubhyā viṣṭabdhā ke cid ucchritā
   devais tu śastrasaviddhā mamrire ca niśācarā
39 citrakarma ivābhāti sa teā raasaplava
   nihatānā pramattānā rākasānā mahītale
40 śoitodaka niyandākakagdhrasamākulā
   pravttā sayugamukhe śastragrāhavatī nadī
41 etasminn antare kruddho daśagrīva pratāpavān
   nirīkya tad bala sarva daivatair vinipātitam
42 sa ta prativigāhyāśu pravddha sainyasāgaram
   tridaśān samare nighnañ śakram evābhyavartata
43 tata śakro mahac cāpa visphārya sumahāsvanam
   yasya visphāraghoea svananti sma diśo daśa
44 tad vikṛṣya mahac cāpam indro rāvaamūrdhani
   nipātayām āsa śarān pāvakādityavarcasa
45 tathaiva ca mahābāhur daśagrīvo vyavasthita
   śakra kārmukavibhraṣṭai śaravarair avākirat
46 prayudhyator atha tayor bāavarai samantata
   nājñāyata tadā ki cit sarva hi tamasā vtam




Book 7
Chapter 29



 1 tatas tamasi sajāte rākasā daivatai saha
  ayudhyanta balonmattā sūdayanta parasparam
 2 tatas tu devasainyena rākasānā mahad balam
  daśāśa sthāpita yuddhe śea nīta yamakayam
 3 tasmis tu tamasā naddhe sarve te devarākasā
  anyonya nābhyajānanta yudhyamānā parasparam
 4 indraś ca rāvaaś caiva rāvaiś ca mahābala
  tasmis tamojālavte moham īyur na te traya
 5 sa tu dṛṣṭvā bala sarva nihata rāvao rae
  krodham abhyāgamat tīvra mahānāda ca muktavān
 6 krodhāt sūta ca durdhara syandanastham uvāca ha
  parasainyasya madhyena yāvadanta nayasva mām
 7 adyaitās tridaśān sarvān vikramai samare svayam
  nānāśastrair mahāsārair nāśayāmi nabhastalāt
 8 aham indra vadhiyāmi varua dhanada yamam
  tridaśān vinihatyāśu svaya sthāsyāmy athopari
 9 viādo na ca kartavya śīghra vāhaya me ratham
  dvi khalu tvā bravīmy adya yāvadanta nayasva mām
 10 aya sa nandanoddeśo yatra vartāmahe vayam
   naya mām adya tatra tvam udayo yatra parvata
11 tasya tadvacana śrutvā turagān sa manojavān
   ādideśātha śatrūā madhyenaiva ca sārathi
12 tasya ta niścaya jñātvā śakro deveśvaras tadā
   rathastha samarasthās tān devān vākyam athābravīt
13 surā śṛṇuta madvākya yat tāvan mama rocate
   jīvann eva daśagrīva sādhu rako nighyatām
14 ea hy atibala sainye rathena pavanaujasā
   gamiyati pravddhormi samudra iva parvai
15 na hy ea hantu śakyo 'dya varadānāt sunirbhaya
   tad grahīyāmahe ratho yattā bhavata sayuge
16 yathā bali nighyaitat trailokya bhujyate mayā
   evam etasya pāpasya nigraho mama rocate
17 tato 'nya deśam āsthāya śakra satyajya rāvaam
   ayudhyata mahātejā rākasān nāśayan rae
18 uttarea daśagrīva praviveśānivartita
   dakiena tu pārśvena praviveśa śatakratu
19 tata sa yojanaśata praviṣṭo rākasādhipa
   devatānā bala ktsna śaravarair avākirat
20 tata śakro nirīkyātha praviṣṭa ta bala svakam
   nyavartayad asabhrānta samāvtya daśānanam
21 etasminn antare nādo mukto dānavarākasai
   hā hatā smeti ta dṛṣṭvā grasta śakrea rāvaam
22 tato ratha samāruhya rāvai krodhamūrchita
   tat sainyam atisakruddha praviveśa sudāruam
23 sa tā praviśya māyā tu dattā gopatinā purā
   adśya sarvabhūtānā tat sanya samavākirat
24 tata sa devān satyajya śakram evābhyayād drutam
   mahendraś ca mahātejā na dadarśa suta ripo
25 sa mātali hayāś caiva tāayitvā śarottamai
   mahendraavarea śīghrahasto hy avākirat
26 tata śakro ratha tyaktva visjya ca sa mātalim
   airāvata samāruhya mgayām āsa rāvaim
27 sa tu māyā balād raka sagrāme nābhyadśyata
   kiramāa śaraughena mahendram amitaujasa
28 sa ta yadā pariśrāntam indra mene 'tha rāvai
   tadaina māyayā baddhvā svasainyam abhito 'nayat
29 ta dṛṣṭvātha balāt tasmin māyayāpahta rae
   mahendram amarā sarve ki nv etad iti cukruśu
   na hi dśyati vidyāvān māyayā yena nīyate
30 etasminn antare cāpi sarve suragaās tadā
   abhyadravan susakruddhā rāvaa śastravṛṣṭibhi
31 rāvais tu samāsādya vasvādityamarudgaān
   na śaśāka rae sthātu na yoddhu śastrapīita
32 ta tu dṛṣṭvā pariśrānta prahārair jarjaracchavim
   rāvai pitara yuddhe 'darśanastho 'bravīd idam
33 āgaccha tāta gacchāvo nivtta raakarma tat
   jita te vidita bho 'stu svastho bhava gatajvara
34 aya hi surasainyasya trailokyasya ca ya prabhu
   sa ghīto mayā śakro bhagnamānā surā k
35 yatheṣṭa bhukva trailokya nighya ripum ojasā
   vthā te ki śrama ktvā yuddha hi tava niphalam
36 sa daivatabalāt tasmān nivtto raakarmaa
   tac chrutvā rāvaer vākya svasthacetā daśānana
37 atha raavigatajvara prabhur; vijayam avāpya niśācarādhipa
   bhavanam abhi tato jagāma hṛṣṭa; svasutam avāpya ca vākyam abravīt
38 atibalasadśai parākramais tair; mama kulamānavivardhana ktam
   yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitā
39 tvaritam upanayasva vāsava; nagaram ito vraja sainyasavta
   aham api tava gacchato druta; saha sacivair anuyāmi pṛṣṭhata
40 atha sa balavta savāhanas; tridaśapati parighya rāvai
   svabhavanam upagamya rākaso; muditamanā visasarja rākasān




Book 7
Chapter 30





1 jite mahendre 'tibale rāvaasya sutena vai
  prajāpati purasktya gatvā la surās tadā
 2 ta rāvaa samāsādya putrabhrātbhir āvtam
  abravīd gagane tiṣṭhan sāntvapūrva prajāpati
 3 vatsa rāvaa tuṣṭo 'smi tava putrasya sayuge
  aho 'sya vikramaudārya tava tulyo 'dhiko 'pi vā
 4 jita hi bhavatā sara trailokya svena tejasā
  ktā pratijñā saphalā prīto 'smi svasutena vai
 5 aya ca putro 'tibalas tava rāvaarāvai
  indrajit tv iti vikhyāto jagaty ea bhaviyati
 6 balavāñ śatrunirjetā bhaviyaty ea rākasa
  yam āśritya tvayā rājan sthāpitās tridaśā vaśe
 7 tan mucyatā mahābāho mahendra pākaśāsana
  ki cāsya mokaārthāya prayacchanti divaukasa
 8 athābravīn mahātejā indrajit samitijaya
  amaratvam aha deva vṛṇomīhāsya mokae
 9 abravīt tu tadā devo rāvai kamalodbhava
  nāsti sarvāmaratva hi keā cit prāinā bhuvi
 10 athābravīt sa tatrastham indrajit padmasabhavam
   śrūyatā yā bhavet siddhi śatakratuvimokae
11 mameṣṭa nityaśo deva havyai sapūjya pāvaka
   sagrāmam avatartu vai śatrunirjayakākia
12 tasmiś ced asamāpte tu japyahome vibhāvaso
   yudhyeya deva sagrāme tadā me syād vināśanam
13 sarvo hi tapasā caiva vṛṇoty amaratā pumān
   vikramea mayā tv etad amaratva pravartitam
14 evam astv iti ta prāha vākya deva prajāpati
   muktaś cen dravito śakro gatāś ca tridiva surā
15 etasminn antare śakro dīno bhraṣṭāmbarasraja
   rāma cintāparītātmā dhyānatatparatā gata
16 ta tu dṛṣṭvā tathābhūta prāha deva prajāpati
   śakrakrato kim utkaṇṭ karoi smara duktam
17 amarendra mayā bahvya prajā sṛṣṭā purā prabho
   ekavarā samābhāā ekarūpāś ca sarvaśa
18 tāsā nāsti viśeo hi darśane lakae 'pi vā
   tato 'ham ekāgramanās tā prajā paryacintayam
19 so 'ha tāsā viśeārtha striyam ekā vinirmame
   yad yat prajānā pratyaga viśiṣṭa tat tad uddhtam
20 tato mayā rūpaguair ahalyā strī vinirmitā
   ahalyety eva ca mayā tasyā nāma pravartitam
21 nirmitāyā tu devendra tasyā nāryā surarabha
   bhaviyatīti kasyaiā mama cintā tato 'bhavat
22 tva tu śakra tadā nārī jānīe manasā prabho
   sthānādhikatayā patnī mamaieti puradara
23 sā mayā nyāsabhūtā tu gautamasya mahātmana
   nyastā bahūni varāi tena niryātitā ca sā
24 tatas tasya parijñāya mayā sthairya mahāmune
   jñātvā tapasi siddhi ca patnyartha sparśitā tadā
25 sa tayā saha dharmātmā ramate sma mahāmuni
   āsan nirāśā devās tu gautame dattayā tayā
26 tva kruddhas tv iha kāmātmā gatvā tasyāśrama mune
   dṛṣṭavāś ca tadā tā strī dīptām agniśikhām iva
27 sā tvayā dharitā śakra kāmārtena samanyunā
   dṛṣṭas tva ca tadā tena āśrame paramariā
28 tata kruddhena tenāsi śapta paramatejasā
   gato 'si yena devendra daśābhāgaviparyayam
29 yasmān me dharitā patnī tvayā vāsava nirbhayam
   tasmāt tva samare rājañ śatruhasta gamiyasi
30 aya tu bhāvo durbuddhe yas tvayeha pravartita
   mānuev api sarveu bhaviyati na saśaya
31 tatrādharma subalavān samutthāsyati yo mahān
   tatrārdha tasya ya kartā tvayy ardha nipatiyati
32 na ca te sthāvara sthāna bhaviyati puradara
   etenādharmayogena yas tvayeha pravartita
33 yaś ca yaś ca surendra syād dhruva sa na bhaviyati
   ea śāpo mayā mukta ity asau tvā tadābravīt
34 tu bhāryā vinirbhartsya so 'bravīt sumahātapā
   durvinīte vinidhvasa mamāśramasamīpata
35 rūpayauvanasapannā yasmāt tvam anavasthitā
   tasmād rūpavatī loke na tvam ekā bhaviyasi
36 rūpa ca tat prajā sarvā gamiyanti sudurlabham
   yat taveda samāśritya vibhrame 'yam upasthita
37 tadā prabhti bhūyiṣṭha prajā rūpasamanvitā
   śāpotsargād dhi tasyeda mune sarvam upāgatam
38 tat smara tva mahābāho dukta yat tvayā ktam
   yena tva grahaa śatror gato nānyena vāsava
39 śīghra yajasva yajña tva vaiṣṇava susamāhita
   pāvitas tena yajñena yāsyasi tridiva tata
40 putraś ca tava devendra na vinaṣṭo mahārae
   nīta sanihitaś caiva aryakea mahodadhau
41 etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavīm
   punas tridivam ākrāmad anvaśāsac ca devatā
42 etad indrajito rāma bala yat kīrtita mayā
   nirjitas tena devendra prāino 'nye ca ki puna




No comments:

Post a Comment