Thursday, February 2, 2012

Sri Valmiki Ramayanam -Uttara Kanda Book 7 - Sarga 76 to 88






Sree Valmiki Ramayana


Uttara Kanda

(Book 7)






Book 7
Chapter 76




 1 lakmaasya tu tad vākya śrutvā śatrunibarhaa
  v
traghātam aśeea kathayety āha lakmaam
 
2 rāghaveaivam uktas tu sumitrānandavardhana
  bhūya eva kathā
divyā kathayām āsa lakmaa
 
3 sahasrākavaca śrutvā sarveā ca divaukasām
  vi
ṣṇur devān uvāceda sarvān indrapurogamān
 
4 pūrva sauhdabaddho 'smi vtrasya sumahātmana
  tena yu
mat priyārtha vai nāha hanmi mahāsuram
 
5 avaśya karaīya ca bhavatā sukham uttamam
  tasmād upāyam ākhyāsye yena v
tra haniyatha
 
6 tridhā bhūta kariye 'ham ātmāna surasattamā
  tena v
tra sahasrāko haniyati na saśaya
 
7 eko 'śo vāsava yātu dvitīyo vajram eva tu
  t
tīyo bhūtala śakras tato vtra haniyati
 
8 tathā bruvati deveśe devā vākyam athābruvan
  evam etan na sa
deho yathā vadasi daityahan
 
9 bhadra te 'stu gamiyāmo vtrāsuravadhaiia
  bhajasva paramodāravāsava
svena tejasā
 
10 tata sarve mahātmāna sahasrākapurogamā
   tad ara
yam upākrāman yatra vtro mahāsura
11 te 'paśyas tejasā bhūta tapantam asurottamam
   pibantam iva lokā
s trīn nirdahantam ivāmbaram
12 dṛṣṭvaiva cāsuraśreṣṭha devās trāsam upāgaman
   katham ena
vadhiyāma katha na syāt parājaya
13 teā cintayatā tatra sahasrāka puradara
   vajra
praghya bāhubhyā prahiod vtramūrdhani
14 kālāgnineva ghorea dīpteneva mahārciā
   pratapta
vtraśirasi jagat trāsam upāgamat
15 asabhāvya vadha tasya vtrasya vibudhādhipa
   cintayāno jagāmāśu lokasyānta
mahāyaśā
16 tam indra brahmahatyāśu gacchantam anugacchati
   apatac cāsya gātre
u tam indra dukham āviśat
17 hatāraya pranaṣṭendrā devā sāgnipurogamā
   vi
ṣṇu tribhuvaaśreṣṭha muhur muhur apūjayan
18 tva gati paramā deva pūrvajo jagata prabhu
   rathārtha
sarvabhūtānā viṣṇutvam upajagmivān
19 hataś cāya tvayā vtro brahmahatyā ca vāsavam
   bādhate suraśārdūla mok
a tasya vinirdiśa
20 teā tad vacana śrutvā devānā viṣṇur abravīt
   mām eva yajatā
śakra pāvayiyāmi vajriam
21 puyena hayamedhena mām iṣṭvā pākaśāsana
   punar e
yati devānām indratvam akutobhaya
22 eva sadiśya devānāīm amtopamā
   jagāma vi
ṣṇur deveśa stūyamānas triviṣṭapam




Book 7
Chapter 77


1 tathā vtravadha sarvam akhilena sa lakmaa
  kathayitvā naraśre
ṣṭha kathāśeam upākramat
 
2 tato hate mahāvīrye vtre devabhayakare
  brahmahatyāv
ta śakra sajñā lebhe na vtrahā
 
3 so 'ntam āśritya lokānā naṣṭasajño vicetana
  kāla
tatrāvasat ka cid veṣṭamāno yathoraga
 
4 atha naṣṭe sahasrāke udvignam abhavaj jagat
  bhūmiś ca dhvastasa
kāśā nisnehā śukakānanā
 
5 nisrotasaś cāmbuvāhā hradāś ca saritas tathā
  sa
kobhaś caiva sattvānām anāvṛṣṭikto 'bhavat
 
6 kīyamāe tu loke 'smin sabhrāntamanasa surā
  yad ukta
viṣṇunā pūrva ta yajña samupānayan
 
7 tata sarve suragaā sopādhyāyā saharibhi
  ta
deśa sahitā jagmur yatrendro bhayamohita
 
8 te tu dṛṣṭvā sahasrāka mohita brahmahatyayā
  ta
purasktya deveśam aśvamedha pracakrire
 
9 tato 'śvamedha sumahān mahendrasya mahātmana
  vav
dhe brahmahatyāyā pāvanārtha nareśvara
 
10 tato yajñasamāptau tu brahmahatyā mahātmana
   abhigamyābravīd vākya
kva me sthāna vidhāsyatha
11 te tām ūcus tato devās tuṣṭā prītisamanvitā
   caturdhā vibhajātmānam ātmanaiva durāsade
12 devānā bhāita śrutvā brahmahatyā mahātmanām
   sa
nidhau sthānam anyatra varayām āsa durvasā
13 ekenāśena vatsyāmi pūrodāsu nadīu vai
   dvitīyena tu v
keu satyam etad bravīmi va
14 yo 'yam aśas ttīyo me strīu yauvanaśāliu
   trirātra
darpaparāsu vasiye darpaghātinī
15 hantāro brāhmaān ye tu prekāpūrvam adūakān
   tā
ś caturthena bhāgena saśrayiye surarabhā
16 pratyūcus tā tato devā yathā vadasi durvase
   tathā bhavatu tat sarva
sādhayasva yathepsitam
17 tata prītyānvitā devā sahasrāka vavandire
   vijvara
pūtapāpmā ca vāsava samapadyata
18 praśānta ca jagat sarva sahasrāke pratiṣṭhate
   yajña
cādbhutasakāśa tadā śakro 'bhyapūjayat
19 īdśo hy aśvamedhasya prabhāvo raghunandana
   yajasva sumahābhāga hayamedhena pārthiva




Book 7
Chapter 78




 1 tac chrutvā lakmaenokta vākya vākyaviśārada
  pratyuvāca mahātejā
prahasan rāghavo vaca
 
2 evam etan naraśreṣṭha yathā vadasi lakmaa
  v
traghātam aśeea vājimedhaphala ca yat
 
3 śrūyate hi purā saumya kardamasya prajāpate
  putro bāhlīśvara
śrīmān ilo nāma sudhārmika
 
4 sa rājā pthivī sarvā vaśe ktvā mahāyaśā
  rājya
caiva naravyāghra putravat paryapālayat
 
5 suraiś ca paramodārair daiteyaiś ca mahāsurai
  nāgarāk
asagandharvair yakaiś ca sumahātmabhi
 
6 pūjyate nityaśa saumya bhayārtai raghunandana
  abibhya
ś ca trayo lokā saroasya mahātmana
 
7 sa rājā tādśo hy āsīd dharme vīrye ca niṣṭhita
  buddhyā ca paramodāro bāhlīkānā
mahāyaśā
 
8 sa pracakre mahābāhur mgayā rucire vane
  caitre manorame māsi sabh
tyabalavāhana
 
9 prajaghne sa npo 'raye mgāñ śatasahasraśa
  hatvaiva t
ptir nābhūc ca rājñas tasya mahātmana
 
10 nānāmām ayuta vadhyamāna mahātmanā
   yatra jāto mahāsenas ta
deśam upacakrame
11 tasmis tu devadeveśa śailarājasutā hara
   ramayām āsa durdhar
ai sarvair anucarai saha
12 ktvā strībhūtam ātmānam umeśo gopatidhvaja
   devyā
priyacikīru sa tasmin parvatanirjhare
13 ye ca tatra vanoddeśe sattvā puruavādina
   yac ca ki
cana tat sarva nārīsajña babhūva ha
14 etasminn antare rājā sa ila kardamātmaja
   nighnan m
gasahasrāi ta deśam upacakrame
15 sa dṛṣṭvā strīkta sarva savyālamgapakiam
   ātmāna
sānuga caiva strībhūta raghunandana
16 tasya dukha mahat tv āsīd dṛṣṭvātmāna tathā gatam
   umāpateś ca tat karma jñātvā trāsam upāgamat
17 tato deva mahātmāna śitikaṇṭha kapardinam
   jagāma śara
a rājā sabhtyabalavāhana
18 tata prahasya varada saha devyā mahāyaśā
   prajāpatisuta
vākyam uvāca varada svayam
19 uttiṣṭhottiṣṭha rājare kārdameya mahābala
   puru
atvam te saumya vara varaya suvrata
20 tata sa rājā śokārtā pratyākhyāto mahātmanā
   na sa jagrāha strībhūto varam anya
surottamāt
21 tata śokena mahatā śailarājasutā npa
   pra
ipatya mahādevī sarveaivāntarātmanā
22 īśe varāā varade lokānām asi bhāmini
   amoghadarśane devi bhaje saumye namo 'stu te
23 hdgata tasya rājarer vijñāya harasanidhau
   pratyuvāca śubha
vākya devī rudrasya samatā
24 ardhasya devo varado varārdhasya tathā hy aham
   tasmād ardha
ga tva strīpusor yāvad icchasi
25 tad adbhutatama śrutvā devyā varam anuttamam
   sa
prahṛṣṭamanā bhūtvā rājā vākyam athābravīt
26 yadi devi prasannā me rūpeāpratimā bhuvi
   māsa
strītvam upāsitvā māsa syā purua puna
27 īpsita tasya vijñāya devī surucirānanā
   pratyuvāca śubha
vākyam evam etad bhaviyati
28 rājan puruabhūtas tva strībhāva na smariyasi
   strībhūtaś cāpara
māsa na smariyasi pauruam
29 eva sa rājā puruo māma bhūtvātha kārdami
   trailokyasundarī nārī māsam ekam ilābhavat



Book 7
Chapter 79



 1 kathām ilasabaddhā rāmea samudīritām
  lak
mao bharataś caiva śrutvā paramavismitau
 
2 tau rāma prāñjalībhūtvā tasya rājño mahātmana
  vistara
tasya bhāvasya tadā papracchatu puna
 
3 katha sa rājā strībhūto vartayām āsa durgatim
  puru
o vā yadā bhūta vtti vartayaty asau
 
4 tayos tad bhāita śrutvā kautūhalasamanvitam
  kathayām āsa kākut
ṣṭhas tasya rājño yathā gatam
 
5 tam eva prathama māsa strībhūtvā lokasundarī
  tābhi
parivtā strībhir ye 'sya pūrva padānugā
 
6 tat kānana vigāhyāśu vijahre lokasundarī
  drumagulmalatākīr
a padbhyā padmadalekaā
 
7 vāhanāni ca sarvāi satyaktvā vai samantata
  parvatābhogavivare tasmin reme ilā tadā
 
8 atha tasmin vanoddeśe parvatasyāvidūrata
  sara
suruciraprakhya nānāpakigaāyutam
 
9 dadarśa sā ilā tasmin budha somasuta tadā
  jvalanta
svena vapuā pūra somam ivoditam
 
10 tapanta ca tapas tīvram ambhomadhye durāsadam
   yaśak sara
kāmagama tāruye paryavasthitam
11 sā ta jalāśaya sarva kobhayām āsa vismitā
   saha tai
pūra puruai strībhūtai raghunandana
12 budhas tu tā nirīkyaiva kāmabāābhipīita
   nopalebhe tadātmāna
cacāla ca tadāmbhasi
13 ilā nirīkamāa sa trailokyābhyadhikā śubhām
   cintā
samabhyatikrāmat kā nv iya devatādhikā
14 na devīu na nāgīu nāsurīv apsarasu ca
   d
ṛṣṭapūrvā mayā kā cid rūpeaitena śobhitā
15 sadśīya mama bhaved yadi nānyaparigrahā
   iti buddhi
samāsthāya jalāt sthalam upāgamat
16 sa āśrama samupāgamya catasra pramadās tata
   śabdāpayata dharmātmā tāś caina
ca vavandire
17 sa tā papraccha dharmātma kasyaiā lokasundarī
   kimartham āgatā ceha satyam ākhyāta māciram
18 śubha tu tasya tadvākya madhura madhurākaram
   śrutvā tu tā
striya sarvā ūcur madhurayā girā
19 asmākam eā suśroī prabhutve vartate sadā
   apati
kānanānteu sahāsmābhir aaty asau
20 tad vākyam avyaktapada tāsā strīā niśamya tu
   vidyām āvartanī
puyām āvartayata sa dvija
21 so 'rtha viditvā nikhila tasya rājño yathāgatam
   sarvā eva striyas tāś ca babhā
e munipugava
22 atra ki puruā bhadrā avasañ śailarodhasi
   vatsyathāsmin girau yūyam avakāśo vidhīyatām
23 mūlaputraphalai sarvā vartayiyatha nityadā
   striya
kimpuruān nāma bhartn samupalapsyatha
24 śrutvā somaputrasya vāca kipuruīk
   upāsā
cakrire śaila bahvyas tā bahudhā tadā




Book 7
Chapter 80




 1 śrutvā kimpuruotpatti lakmao bharatas tadā
  āścaryam iti cābrūtām ubhau rāma
janeśvaram
 
2 atha rāma kathām etā bhūya eva mahāyaśā
  kathayām āsa dharmātmā prajāpatisutasya vai
 
3 sarvās tā vidrutā dṛṣṭvā kinarīr ṛṣisattama
  uvāca rūpasa
pannā striya prahasann iva
 
4 somasyāha sudayita suta surucirānane
  bhajasva mā
varārohe bhaktyā snigdhena cakuā
 
5 tasya tadvacana śrutvā śūnye svajanavarjitā
  ilā suruciraprakhya
pratyuvāca mahāgraham
 
6 aha kāmakarī saumya tavāsmi vaśavartinī
  praśādhi mā
somasuta yathecchasi tathā kuru
 
7 tasyās tad adbhutaprakhya śrutvā harasamanvita
  sa vai kāmī saha tayā reme candramasa
suta
 
8 budhasya mādhavo māsas tām ilā rucirānanām
  gato ramayato 'tyartha
kaavat tasya kāmina
 
9 atha māse tu sapūre pūrendusadśānana
  prajāpatisuta
śrīmāñ śayane pratyabudhyata
 
10 so 'paśyat somaja tatra tapyanta salilāśaye
   ūrdhvabāhu
nirālamba ta rājā pratyabhāata
11 bhagavan parvata durga praviṣṭo 'smi sahānuga
   na ca paśyāmi tat sainya
kva nu te māmakā gatā
12 tac chrutvā tasya rājarer naṣṭasajñasya bhāitam
   pratyuvāca śubha
vākya sāntvayan parayā girā
13 aśmavarea mahatā bhtyās te vinipātitā
   tva
cāśramapade supto vātavarabhayārdita
14 samāśvasihi bhadra te nirbhayo vigatajvara
   phalamūlāśano vīra vasa ceha yathāsukham
15 sa rājā tena vākyena pratyāśvasto mahāyaśā
   pratyuvāca śubha
vākya dīno bhtyajanakayāt
16 tyakyāmy aha svaka rājya nāha bhtyair vinā kta
   vartayeya
kaa brahman samanujñātum arhasi
17 suto dharmaparo brahmañ jyeṣṭho mama mahāyaśā
   śaśabindur iti khyāta
sa me rājya prapatsyate
18 na hi śakyāmy aha gatvā bhtyadārān sukhānvitān
   prativaktu
mahāteja ki cid apy aśubha vaca
19 tathā bruvati rājendre budha paramam adbhutam
   sāntvapūrvam athovāca vāsas ta iha rocatām
20 na satāpas tvayā kārya kārdameya mahābala
   sa
vatsaroitasyeha kārayiyāmi te hitam
21 tasya tadvacana śrutvā budhasyākliṣṭakarmaa
   vāsāya vidadhe buddhi
yad ukta brahmavādinā
22 māsa sa strī tadā bhūtvā ramayaty aniśa śubhā
   māsa
puruabhāvena dharmabuddhi cakāra sa
23 tata sa navame māsi ilā somasutātmajam
   janayām āsa suśro
ī purūravasam ātmajam
24 jātamātra tu suśroī pitur haste nyaveśayat
   budhasya samavar
ābham ilāputra mahābalam
25 budho 'pi puruībhūta samāśvāsya narādhipam
   kathābhī ramayām āsa dharmayuktābhir ātmavān




Book 7
Chapter 81




 1 tathoktavati rāme tu tasya janma tad adbhutam
  uvāca lak
mao bhūyo bharataś ca mahāyaśā
 
2 sā priyā somaputrasya savatsaram athoitā
  akarot ki
naraśreṣṭha tat tva śasitum arhasi
 
3 tayos tad vākyamādhurya niśamya paripcchato
  rāma
punar uvācemā prajāpatisute kathām
 
4 puruatva gate śūre budha paramabuddhimān
  sa
varta paramodāram ājuhāva mahāyaśā
 
5 cyavana bhguputra ca muni cāriṣṭaneminam
  pramodana
modakara tato durvāsasa munim
 
6 etān sarvān samānīya vākyajñas tattvadarśina
  uvāca sarvān suh
do dhairyea susamāhita
 
7 aya rājā mahābāhu kardamasya ila suta
  jānītaina
yathā bhūta śreyo hy asya vidhīyatām
 
8 teā savadatām eva tam āśramam upāgamat
  kardama
sumahātejā dvijai saha mahātmabhi
 
9 pulastyaś ca kratuś caiva vaakāras tathaiva ca
  o
kāraś ca mahātejās tam āśramam upāgaman
 
10 te sarve hṛṣṭamanasa parasparasamāgame
   hitai
io bāhli pate pthag vākyam athābruvan
11 kardamas tv abravīd vākya sutārtha parama hitam
   dvijā
śṛṇuta madvākya yac chreya pārthivasya hi
12 nānya paśyāmi bhaiajyam antarea vṛṣadhvajam
   nāśvamedhāt paro yajña
priyaś caiva mahātmana
13 tasmād yajāmahe sarve pārthivārthe durāsadam
   kardamenaivam uktās tu sarva eva dvijar
abhā
   rocayanti sma ta
yajña rudrasyārādhana prati
14 savartasya tu rājari śiya parapurajaya
   marutta iti vikhyatas ta
yajña samupāharat
15 tato yajño mahān āsīd budhāśramasamīpata
   rudraś ca parama
toam ājagāma mahāyaśā
16 atha yajñasamāptau tu prīta paramayā mudā
   umāpatir dvijān sarvān uvācedam ilā
prati
17 prīto 'smi hayamedhena bhaktyā ca dvijasattamā
   asya bāhlipateś caiva ki
karomi priya śubham
18 tathā vadati deveśe dvijās te susamāhitā
   prasādayanti deveśa
yathā syāt puruas tv ilā
19 tata prītamanā rudra puruatva dadau puna
   ilāyai sumahātejā dattvā cāntaradhīyata
20 nivtte hayamedhe tu gate cādarśana hare
   yathāgata
dvijā sarve agacchan dīrghadarśina
21 rājā tu bāhlim utsjya madhyadeśe hy anuttamam
   niveśayām āsa pura
pratiṣṭhāna yaśaskaram
22 śaśabindus tu rājāsīd bāhlyā parapurajaya
   prati
ṣṭhāna ilo rājā prajāpatisuto balī
23 sa kāle prāptavāl lokam ilo brāhmam anuttamam
   aila
purūravā rājā pratiṣṭhānam avāptavān
24 īdśo hy aśvamedhasya prabhāva puruarabhau
   strībhūta
paurua lebhe yac cānyad api durlabham




Book 7
Chapter 82


 1 etad ākhyāya kākutstho bhrāthyām amitaprabha
  lak
maa punār evāha dharmayuktam ida vaca
 
2 vasiṣṭha vāmadeva ca jābālim atha kaśyapam
  dvijā
ś ca sarvapravarān aśvamedhapurasktān
 
3 etān sarvān samāhūya mantrayitvā ca lakmaa
  haya
lakmaasapanna vimokyāmi samādhinā
 
4 tad vākya rāghaveokta śrutvā tvaritavikrama
  dvijān sarvān samāhūya darśayām āsa rāghavam
 
5 te dṛṣṭvā devasakāśa ktapādābhivandanam
  rāghava
sudurādharam āśīrbhi samapūjayan
 
6 prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
  uvāca dharmasa
yuktam aśvamedhāśrita vaca
 
7 sa teā dvijamukhyānā vākyam adbhutadarśanam
  aśvamedhāśrita
śrutvā bhśa prīto 'bhavat tadā
 
8 vijñāya tu mata teā rāmo lakmaam abravīt
  pre
ayasva mahābāho sugrīvāya mahātmane
 
9 śīghra mahadbhir haribhir bahibhiś ca tadāśrayai
  sārdham āgaccha bhadra
te anubhoktu makhottamam
 
10 vibhīaaś ca rakobhi kāmagair bahubhir vta
   aśvamedha
mahābāhu prāpnotu laghuvikrama
11 rājānaś ca naravyāghra ye me priyacikīrava
   sānugā
kipram āyāntu yajñabhūmim anuttamām
12 deśāntaragatā ye ca dvijā dharmaparāyaā
   nimantrayasva tān sarvān aśvamedhāya lak
maa
13 ṛṣayaś cā mahābāho āhūyantā tapodhanā
   deśāntaragatā ye ca sadārāś ca mahar
aya
14 yajñavāaś ca sumahān gomatyā naimie vane
   ājñāpyatā
mahābāho tad dhi puyam anuttamam
15 śata vāhasahasrāā taṇḍulānā vapumatām
   ayuta
tilamudgasya prayātv agre mahābala
16 suvarakoyo bahulā hirayasya śatottarā
   agrato bharata
ktvā gacchatv agre mahāmati
17 antarāpaavīthyaś ca sarvāś ca naanartakān
   naigamān bālav
ddhāś ca dvijāś ca susamāhitān
18 karmāntikāś ca kuśalāñ śilpinaś ca supaṇḍitān
   mātaraś caiva me sarvā
kumārāntapurāi ca
19 kāñcanī mama patnī ca dīkārhā yajñakarmai
   agrato bharata
ktvā gacchatv agre mahāmati



Book 7
Chapter 83

1 tat sarvam akhilenāśu prasthāpya bharatāgraja
  haya
lakmaasapanna kṛṣṇasāra mumoca ha
 
2 tvigbhir lakmaa sārdham aśve ca viniyujya sa
  tato 'bhyagacchat kākutstha
saha sainyena naimiam
 
3 yajñavāa mahābāhur dṛṣṭvā paramam adbhutam
  prahar
am atula lebhe śrīmān iti ca so 'bravīt
 
4 naimie vasatas tasya sarva eva narādhipā
  ājagmu
sarvarāṣṭrebhyas tān rāma pratyapūjayat
 
5 upakāryān mahārhāś ca pārthivānā mahātmanām
  sānugānā
naraśreṣṭho vyādideśa mahādyuti
 
6 annapānāni vastrāi sānugānā mahātmanām
  bharata
sadadāv āśu śatrughnasahitas tadā
 
7 vānarāś ca mahātmāna sugrīvasahitās tadā
  viprā
ā praatā sarve cakrire pariveaam
 
8 vibhīaaś ca rakobhi sragvibhir bahubhir vta
 
ṛṣīām ugratapasā kikara paryupasthita
 
9 eva suvihito yajño hayamedho 'bhyavartata
  lak
maenābhiguptā ca hayacaryā pravartitā
 
10 nānya śabdo 'bhavat tatra hayamedhe mahātmana
   chandato dehi visrabdho yāvat tu
yanti yācakā
   tāvad vānararak
obhir dattam evābhyadśyata
11 na kaś cin malinas tatra dīno vāpy atha vā kśa
   tasmin yajñavare rājño h
ṛṣṭapuṣṭajanāvte
12 ye ca tatra mahātmāno munayaś cirajīvina
   nāsmara
s tādśa yajña dānaughasamalaktam
13 rajatānā suvarānā ratnānām atha vāsasām
   aniśa
dīyamānānā nānta samupadśyate
14 na śakrasya na somasya yamasya varuasya vā
   īd
śo dṛṣṭapūrvo na evam ūcus tapodhanā
15 sarvatra vānarās tasthu sarvatraiva ca rākasā
   vāso dhanāni kāmibhya
pūrahastā dadur bhśam
16 īdśo rājasihasya yajña sarvaguānvita
   sa
vatsaram atho sāgra vartate na ca hīyate




Book 7
Chapter 84

 1 vartamāne tathābhūte yajñe paramake 'dbhute
  saśi
ya ājagāmāśu vālmīkir munipugava
 
2 sa dṛṣṭvā divyasakāśa yajñam adbhutadarśanam
  ekānte
ṛṣivāānā cakāra uajāñ śubhān
 
3 sa śiyāv abravīd dhṛṣṭo yuvā gatvā samāhitau
  k
tsna rāmāyaa kāvya gāyatā parayā mudā
 
4 ṛṣivāeu puyeu brāhmaāvasatheu ca
  rathyāsu rājamārge
u pārthivānā gheu ca
 
5 rāmasya bhavanadvāri yatra karma ca vartate
 
tvijām agrataś caiva tatra geya viśeata
 
6 imāni ca phalāny atra svādūni vividhāni ca
  jātāni parvatāgre
u āsvādyāsvādya gīyatām
 
7 na yāsyatha śrama vatsau bhakayitvā phalāni vai
  mūlāni ca sum
ṛṣṭāni nagarāt parihāsyatha
 
8 yadi śabdāpayed rāma śravaāya mahīpati
 
ṛṣīām upaviṣṭānā tato geya pravartatām
 
9 divase viśati sargā geyā vai parayā mudā
  pramā
air bahubhis tatra yathoddiṣṭa mayā purā
 
10 lobhaś cāpi na kartavya svalpo 'pi dhanakākayā
   ki
dhanenāśramasthānā phalamūlopabhoginām
11 yadi pcchet sa kākutstho yuvā kasyeti dārakau
   vālmīker atha śi
yau hi brūtām eva narādhipam
12 imās tantrī sumadhurā sthāna vā pūrvadarśitam
   mūrchayitvā sumadhura
gāyetā vigatajvarau
13 ādiprabhti geya syān na cāvajñāya pārthivam
   pitā hi sarvabhūtānā
rājā bhavati dharmata
14 tad yuvā hṛṣṭamanasau śva prabhāte samādhinā
   gāyetā
madhura geya tantrīlayasamanvitam
15 iti sadiśya bahuśo muni prācetasas tadā
   vālmīki
paramodāras tūṣṇīm āsīn mahāyaśā
16 tām adbhutā tau hdaye kumārau; niveśya vāīm ṛṣibhāitā śubhām
   samutsukau tau sukham ū
atur niśā; yathāśvinau bhārgavanītisasktau


Book 7
Chapter 85



 1 tau rajanyā prabhātāyā snātau hutahutāśanau
  yathoktam
ṛṣiā pūrva tatra tatrābhyagāyatām
 
2 sa śuśrāva kākutstha pūrvacaryā tatas tata
  apūrvā
hya jāti ca geyena samalaktām
 
3 pramāair bahubhir baddhā tantrīlayasamanvitām
  bālābhyā
rāghava śrutvā kautūhalaparo 'bhavat
 
4 atha karmāntare rājā samānīya mahāmunīn
  pārthivā
ś ca naravyāghra paṇḍitān naigamās tathā
 
5 paurāikāñ śabdavito ye ca vddhā dvijātaya
  etān sarvān samānīya gātārau samaveśayat
 
6 hṛṣṭā ṛṣigaās tatra pārthivāś ca mahaujasa
  pibanta iva cak
urbhyā rājāna gāyakau ca tau
 
7 parasparam athocus te sarva eva sama tata
  ubhau rāmasya sad
śau bimbād bimbam ivoddhtau
 
8 jailau yadi na syātā na valkaladharau yadi
  viśe
a nādhigacchāmo gāyato rāghavasya ca
 
9 teā savadatām eva śrotṝṇā haravardhanam
  geya
pracakratus tatra tāv ubhau munidārakau
 
10 tata pravtta madhura gāndharvam atimānuam
   na ca t
pti yayu sarve śrotāro geya sapadā
11 pravttam ādita pūrva sargān nāradadarśanāt
   tata
prabhti sargāś ca yāvadviśaty agāyatām
12 tato 'parāhasamaye rāghava samabhāata
   śrutvā vi
śatisargās tān bharata bhrātvatsala
13 aṣṭādaśa sahasrāi suvarasya mahātmano
   dadasva śīghra
kākutstha bālayor mā vthā śrama
14 dīyamāna suvara tan nāghītā kuśīlavau
   ūcatuś ca mahātmānau kim aneneti vismitau
15 vanyena phalamūlena niratu svo vanaukasau
   suvar
ena hirayena ki kariyāvahe vane
16 tathā tayo prabruvato kautūhalasamanvitā
   śrotāraś caiva rāmaś ca sarva eva suvismitā

17 tasya caivāgama rāma kāvyasya śrotum utsuka
   papraccha tau mahātejās tāv ubhau munidārakau
18 kipramāam ida kāvya kā pratiṣṭhā mahātmana
   kartā kāvyasya mahata
ko vāsau munipugava
19 pcchanta rāghava vākyam ūcatur munidārakau
   vālmīkir bhagavān kartā sa
prāpto yajñasanidhim
   yeneda
carita tubhyam aśea sapradarśitam
20 ādiprabhti rājendra pañcasarga śatāni ca
   prati
ṣṭhā jīvita yāvat tāvad rājañ śubhāśubham
21 yadi buddhi ktā rājañ śravaāya mahāratha
   karmāntare k
aī hūtas tac chṛṇuva sahānuja
22ham ity abravīd rāmas tau cānujñāpya rāghavam
   prah
ṛṣṭau jagmatur vāsa yatrāsau munipugava
23 rāmo 'pi munibhi sārdha pārthivaiś ca mahātmabhi
   śrutvā tad gītamādhurya
karmaśālām upāgamat




Book 7
Chapter 86




 1 rāmo bahūny ahāny eva tad gīta paramādbhutam
  śuśrāva munibhi
sārdha rājabhi saha vānarai
 
2 tasmin gīte tu vijñāya sītāputrau kuśīlavau
  tasyā
pariado madhye rāmo vacanam abravīt
 
3 madvaco brūta gacchadhvam iti bhagavato 'ntikam
 
4 yadi śuddhasamācārā yadi vā vītakalmaā
  karotv ihātmana
śuddhim anumānya mahāmunim
 
5 chanda munes tu vijñāya sītāyāś ca manogatam
  pratyaya
dātukāmāyās tata śasata me laghu
 
6 śva prabhāte tu śapatha maithilī janakātmajā
  karotu pari
anmadhye śodhanārtha mameha ca
 
7 śrutvā tu rāghavasyaitad vaca paramam adbhutam
  dūtā
saprayayur vāa yatrāste munipugava
 
8 te praamya mahātmāna jvalantam amitaprabham
  ūcus te rāma vākyāni m
dūni madhurāi ca
 
9 teā tad bhāita śrutvā rāmasya ca manogatam
  vijñāya sumahātejā munir vākyam athābravīt
 
10 eva bhavatu bhadra vo yathā tuyati rāghava
   tathā kari
yate sītā daivata hi pati striyā
11 tathoktā muninā sarve rāmadūtā mahaujasa
   pratyetya rāghava
sarve munivākya babhāire
12 tata prahṛṣṭa kākutstha śrutvā vākya mahātmana
  
ṛṣīs tatra sametāś ca rājñaś caivābhyabhāata
13 bhagavanta saśiyā vai sānugaś ca narādhipā
   paśyantu sītāśapatha
yaś caivānyo 'bhikākate
14 tasya tadvacana śrutvā rāghavasya mahātmana
   sarve
am ṛṣimukhyānā sādhuvādo mahān abhūt
15 rājānaś ca mahātmāna praśasanti sma rāghavam
   upapanna
naraśreṣṭha tvayy eva bhuvi nānyata
16 eva viniścaya ktvā śvobhūta iti rāghava
   visarjayām āsa tadā sarvā
s tāñ śatrusūdana



Book 7
Chapter 87





 1 tasyā rajanyā vyuṣṭāyā yajñavāagato npa
 
ṛṣīn sarvān mahātejā śabdāpayati rāghava
 
2 vasiṣṭho vāmadevaś ca jābālir atha kāśyapa
  viśvāmitro dīrghatapā durvāsāś ca mahātapā

 
3 agastyo 'tha tathāśaktir bhārgavaś caiva vāmana
  mārka
ṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapā
 
4 bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
  bharadvājaś ca tejasvī agniputraś ca suprabha

 
5 ete cānye ca munayo bahava saśitavratā
  rājānaś ca naravyāghrā
sarva eva samāgatā
 
6 rākasāś ca mahāvīryā vānarāś ca mahābalā
  samājagmur mahātmāna
sarva eva kutūhalāt
 
7 katriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśa
  sītāśapathavīk
ārtha sarva eva samāgatā
 
8 tathā samāgata sarvam aśvabhūtam ivācalam
  śrutvā munivaras tūr
a sasīta samupāgamat
 
9 tam ṛṣi pṛṣṭhata sītā sānvagacchad avāmukhī
  k
tāñjalir bāpagalā ktvā rāma manogatam
 
10 dṛṣṭvā śrīm ivāyāntī brahmāam anugāminīm
   vālmīke
pṛṣṭhata sītā sādhukāro mahān abhūt
11 tato halahalā śabda sarveām evam ābabhau
   du
khajena viśālena śokenākulitātmanām
12 sādhu sīteti ke cit tu sādhu rāmeti cāpare
   ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
13 tato madhya janaughānā praviśya munipugava
   sītāsahāyo vālmīkir iti hovāca rāghavam
14 iya dāśarathe sītā suvratā dharmacāriī
   apāpā te parityaktā mamāśramasamīpata

15 lokāpavādabhītasya tava rāma mahāvrata
   pratyaya
dāsyate sītā tām anujñātum arhasi
16 imau ca jānakī putrāv ubhau ca yamajātakau
   sutau tavaiva durdhar
o satyam etad bravīmi te
17 pracetaso 'ha daśama putro rāghavanandana
   na smarāmy an
ta vākya tathemau tava putrakau
18 bahuvarasahasrāi tapaścaryā mayā k
   tasyā
phalam upāśnīyām apāpā maithilī yathā
19 aha pañcasu bhūteu manaḥṣaṣṭheu rāghava
   vicintya sītā
śuddheti nyaghā vananirjhare
20 iya śuddhasamācārā apāpā patidevatā
   lokāpavādabhītasya dāsyati pratyaya
tava



Book 7
Chapter 88





1 vālmīkinaivam uktas tu rāghava pratyabhāata
  prāñjalir jagato madhye d
ṛṣṭvā tā devavarinīm
 
2 evam etan mahābhāga yathā vadasi dharmavit
  pratyayo hi mama brahma
s tava vākyair akalmaai
 
3 pratyayo hi purā datto vaidehyā surasanidhau
  seya
lokabhayād brahmann apāpety abhijānatā
  parityaktā mayā sītā tad bhavān k
antum arhati
 
4 jānāmi cemau putrau me yamajātau kuśīlavau
  śuddhāyā
jagato madhye maithilyā prītir astu me
 
5 abhiprāya tu vijñāya rāmasya surasattamā
  pitāmaha
purasktya sarva eva samāgatā
 
6 ādityā vasavo rudrā viśve deśā marudgaā
  aśvināv
ṛṣigandharvā apsarāā gaās tathā
  sādhyāś ca devā
sarve te sarve ca paramaraya
 
7 tato vāyu śubha puyo divyagandho manorama
  ta
janaugha suraśreṣṭho hlādayām āsa sarvata
 
8 tad adbhutam ivācintya nirīkante samāhitā
  mānavā
sarvarāṣṭrebhya pūrva ktayuge yathā
 
9 sarvān samāgatān dṛṣṭvā sītā kāāyavāsinī
  abravīt prāñjalir vākyam adhod
ṛṣṭir avānmukhī
 
10 yathāha rāghavād anya manasāpi na cintaye
   tathā me mādhavī devī vivara
dātum arhati
11 tathā śapantyā vaidehyā prādurāsīt tad adbhutam
   bhūtalād utthita
divya sihāsanam anuttamam
12 dhriyamāa śirobhis tan nāgair amitavikramai
   divya
divyena vapuā sarvaratnavibhūitam
13 tasmis tu dharaī devī bāhubhyā ghya maithilīm
   svāgatenābhinandyainām āsane copave
ayat
14 tām āsanagatā dṛṣṭvā praviśantī rasātalam
   pu
yavṛṣṭir avicchinnā divyā sītām avākirat
15 sādhukāraś ca sumahān devānā sahasotthita
   sādhu sādhv iti vai sīte yasyās te śīlam īd
śam
16 eva bahuvidhā vāco hy antarikagatā surā
   vyājahrur h
ṛṣṭamanaso dṛṣṭvā sītāpraveśanam
17 yajñavāagatāś cāpi munaya sarva eva te
   rājānaś ca naravyāghrā vismayān noparemire
18 antarike ca bhūmau ca sarve sthāvarajagamā
   dānavāś ca mahākāyā
pātāle pannagādhipā
19 ke cid vinedu sahṛṣṭā ke cid dhyānaparāyaā
   ke cid rāma
nirīkante ke cit sītām acetanā
20 sītāpraveśana dṛṣṭvā teām āsīt samāgama
   ta
muhūrtam ivātyartha sarva samohita jagat


No comments:

Post a Comment