Thursday, February 2, 2012

Sri Valmiki Ramayanam - Uttara kanda (Book 7) chapters 31 to 40




Sree Valmiki Ramayana


Uttara Kanda

(Book 7)



Book 7
Chapter 31





 1 tato rāmo mahātejā vismayāt punar eva hi
  uvāca praato vākyam agastyam ṛṣisattamam
 2 bhagavan ki tadā lokā śūnyā āsan dvijottama
  dharaā yatra na prāpto rāvao rākaseśvara
 3 utāho hīnavīryās te babhuvu pthivīkita
  bahiktā varāstraiś ca bahavo nirjitā n
 4 rāghavasya vaca śrutvā agastyo bhagavān ṛṣi
  uvāca rāma prahasan pitāmaha iveśvaram
 5 sa eva bādhamānas tu pārthivān pārthivarabha
  cacāra rāvao rāma pthivyā pthivīpate
 6 tato māhimatī nāma purī svargapurīprabhām
  saprāpto yatra sāmnidhya parama vasuretasa
 7 tulya āsīn npas tasya pratāpād vasuretasa
  arjuno nāma yasyāgni śarakuṇḍe śaya sadā
 8 tam eva divasa so 'tha haihayādhipatir balī
  arjuno narmadā rantu gata strībhi saheśvara
 9 rāvao rākasendras tu tasyāmātyān apcchata
  kvārjuno vo npa so 'dya śīghram ākhyātum arhatha
 10 rāvao 'ham anuprāpto yuddhepsur nvarea tu
   mamāgamanam avyagrair yumābhi sanivedyatām
11 ity eva rāvaenoktās te 'mātyā suvipaścita
   abruvan rākasapatim asāmnidhya mahīpate
12 śrutvā viśravasa putra paurāām arjuna gatam
   apastyāgato vindhya himavatsanibha girim
13 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
   apaśyad rāvao vindhyam ālikhantam ivāmbaram
14 sahasraśikharopeta sihādhyuitakandaram
   prapāta patitai śītaiṭṭahāsam ivāmbubhi
15 devadānavagandharvai sāpsarogaakinarai
   sāha strībhi krīamānai svargabhūta mahocchrayam
16 nadībhi syandamānābhir agatipratima jalam
   sphuībhiś calajihvābhir vamantam iva viṣṭhitam
17 ulkāvanta darīvanta himavatsanibha girim
   paśyamānas tato vindhya rāvao narmadā yayau
18 calopalajalā pu paścimodadhigāminīm
   mahiai smarai sihai śārdūlarkagajottamai
   uṣṇābhitaptais tṛṣitai sakobhitajalāśayām
19 cakravākai sakāraṇḍai sahasajalakukkuai
   sārasaiś ca sadāmattai kokūjadbhi samāvtām
20 phulladrumaktotta cakravākayugastanīm
   vistīrapulinaśroī hasāvalisumekhalām
21 puparevanuliptā jalaphenāmalāśukām
   jalāvagāhasasparśā phullotpalaśubhekaām
22 pupakād avaruhyāśu narmadā saritā varām
   iṣṭām iva varā nārīm avagāhya daśānana
23 sa tasyā puline ramye nānākusumaśobhite
   upopaviṣṭa sacivai sārdha rākasapugava
   narmadā darśaja haram āptavān rākaseśvara
24 tata salīla prahasān rāvao rākasādhipa
   uvāca sacivās tatra mārīcaśukasāraān
25 ea raśmisahasrea jagat ktveva kāñcanam
   tīkṣṇatāpakara sūryo nabhaso madhyam āsthita
   mām āsīna viditveha candrāyāti divākara
26 narmadā jalaśītaś ca sugandhi śramanāaśana
   madbhayād anilo hy ea vāty asau susamāhita
27 iya cāpi saricchreṣṭhā narmadā narma vardhinī
   līnamīnavihagormi sabhayevāganā sthitā
28 tad bhavanta katā śastrair npair indrasamair yudhi
   candanasya raseneva rudhirea samukitā
29 te yūyam avagāhadhva narmadā śarmadā nṛṇām
   mahāpadmamukhā mattā gagām iva mahāgajā
30 asyā snātvā mahānadyā pāpmāna vipramokyatha
31 aham apy atra puline śaradindusamaprabhe
   pupopahara śanakai kariyāmi umāpate
32 rāvaenaivam uktās tu mārīcaśukasāraā
   samahodaradhūmrākā narmadām avagāhire
33 rākasendragajais tais tu kobhyate narmadā nadī
   vāmanāñjanapadmādyair gagā iva mahāgajai
34 tatas te rākasāa snātvā narmadāyā varāmbhasi
   uttīrya puy ājahrur balyartha rāvaasya tu
35 narmadā puline ramye śubhrābhrasadśaprabhe
   rākasendrair muhūrtena kta pupamayo giri
36 pupeūpahtev eva rāvao rākaseśvara
   avatīro nadī snātu gagām iva mahāgaja
37 tatra snātvā ca vidhivaj japtvā japyam anuttamam
   narmadā salilāt tasmād uttatāra sa rāvaa
38 rāvaa prāñjali yāntam anvayu saptarākasā
   yatra yatra sa yāti sma rāvao rākasādhipa
   jāmbūnadamaya liga tatra tatra sma nīyate
39 vālukavedimadhye tu tal liga sthāpya rāvaa
   arcayām āsa gandhaiś ca pupaiś cāmtagandhibhi
40 tata satām ārtihara hara para; varaprada candramayūkhabhūaam
   samarcayitvā sa niśācaro jagau; prasārya hastān praanarta cāyatān




Book 7
Chapter 32




1 narmadā puline yatra rākasendra sa rāvaa
  pupopahāra kurute tasmād deśād adūrata
 2 arjuno jayatā śreṣṭho māhimatyā pati prabhu
  krīite saha nārībhir narmadātoyam āśrita
 3 tāsā madhyagato rāja rarāja sa tato 'rjuna
  kareūnā sahasrasya madhyastha iva kuñjara
 4 jijñāsu sa tu bāhūnā sahasrasyottama balam
  rurodha narmadā vega bāhubhi sa tadārjuna
 5 kārtavīryabhujāsetu taj jala prāpya nirmalam
  kūlāpahāra kurvāa pratisrota pradhāvati
 6 samīnanakramakara sapupakuśasastara
  sa narmadāmbhaso vega prāvṛṭkāla ivābabhau
 7 sa vega kārtavīryea sapreia ivāmbhasa
  pupopahāra tat sarva rāvaasya jahāra ha
 8 rāvao 'rdhasamāpta tu utsjya niyama tadā
  narmadā paśyate kāntā pratikūlā yathā priyām
 9 paścimena tu ta dṛṣṭvā sāgarodgārasanibham
  vardhantam ambhaso vega pūrvām āśā praviśya tu
 10 tato 'nudbhrāntaśakunā svābhāvye parame sthitām
   nirvikārāganābhāsā paśyate rāvao nadīm
11 savyetarakarāgulyā saśabda ca daśānana
   vegaprabhavam anveṣṭu so 'diśac chukasāraau
12 tau tu rāvaasadiṣṭau bhrātarau śukasāraau
   vyomāntaracarau vīrau prasthitau paścimonmukhau
13 ardhayojanamātra tu gatvā tau tu niśācarau
   paśyetā purua toye krīanta saha yoitam
14 bhatsālapratīkaśa toyavyākulamūrdhajam
   madaraktāntanayana madanākāravarcasa
15 nadī bāhusahasrea rundhantam arimardanam
   giri pādasahasrea rundhantam iva medinīm
16 bālānā varanārīā sahasreābhisavtam
   samadānā kareūnā sahasreeva kuñjaram
17 tam adbhutatama dṛṣṭvā rākasau śukasāraau
   sanivttāv upāgamya rāvaa tam athocatu
18 bhatsālapratīkāśa ko 'py asau rākaseśvara
   narmadā rodhavad ruddhvā krīāpayati yoita
19 tena bāhusahasrea saniruddhajalā nadī
   sāgarodgārasakāśān udgārān sjate muhu
20 ity eva bhāamāau tau niśamya śukasāraau
   rāvao 'rjuna ity uktvā uttasthau yuddhalālasa
21 arjunābhimukhe tasmin prasthite rākaseśvare
   sakd eva kto rāva sarakta preito ghanai
22 mahodaramahāpārśvadhūmrākaśukasāraai
   savto rākasendras tu tatrāgād yatra so 'rjuna
23 nātidīrghea kālena sa tato rākaso balī
   ta narmadā hrada bhīmam ājagāmāñjanaprabha
24 sa tatra strīparivta vāśitābhir iva dvipam
   narendra paśyate rājā rākasānā tadārjunam
25 sa roād raktanayano rākasendro baloddhata
   ity evam arjunāmātyān āha gambhīrayā girā
26 amātyā kipram ākhyāta haihayasya npasya vai
   yuddhārtha samanuprāpto rāvao nāma nāmata
27 rāvaasya vaca śrutvā mantrio 'thārjunasya te
   uttasthu sāyudhās ta ca rāvaa vākyam abruvan
28 yuddhasya kālo vijñāta sādhu bho sādhu rāvaa
   ya kība strīvta caiva yoddhum icchāmi no npam
   vāśitāmadhyaga matta śārdūla iva kuñjaram
29 kamasvādya daśagrīva uyatā rajanī tvayā
   yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
30 yadi vāpi tvarā tubhya yuddhatṛṣṇāsamāv
   nihatyāsmās tato yuddham arjunenopayāsyasi
31 tatas te rāvaāmātyair amātyā pārthivasya tu
   sūditāś cāpi te yuddhe bhakitāś ca bubhukitai
32 tato halahalāśabdo narmadā tira ābabhau
   arjunasyānuyātrāā rāvaasya ca mantriām
33 iubhis tomarai śūlair vajrakalpai sakaraai
   sarāvaān ardayanta samantāt samabhidrutā
34 haihayādhipayodhānā vega āsīt sudārua
   sanakramīnamakarasamudrasyeva nisvana
35 rāvaasya tu te 'mātyā prahastaśukasāraā
   kārtavīryabala kruddhā nirdahanty agnitejasa
36 arjunāya tu tat karma rāvaasya samantria
   krīamānāya kathita puruair dvārarakibhi
37 uktvā na bhetavyam iti strījana sa tato 'rjuna
   uttatāra jalāt tasmād gagātoyād ivāñjana
38 krodhadūitanetras tu sa tato 'rjuna pāvaka
   prajajvāla mahāghoro yugānta iva pāvaka
39 sa tūrataram ādāya varahemāgado gadām
   abhidravati rakāsi tamāsīva divākara
40 bāhuvikepakaraā samudyamya mahāgadām
   gārua vegam āsthāya āpapātaiva so 'rjuna
41 tasya marga samāvtya vindhyo 'rkasyeva parvata
   sthito vindhya ivākampya prahasto musalāyudha
42 tato 'sya musala ghora lohabaddha madoddhata
   prahasta preayan kruddho rarāsa ca yathāmbuda
43 tasyāgre musalasyāgnir aśokāpīasanibha
   prahastakaramuktasya babhūva pradahann iva
44 ādhāvamāna musala kārtavīryas tadārjuna
   nipua vañcayām āsa sagado gajavikrama
45 tatas tam abhidudrāva prahasta haihayādhipa
   bhrāmayāo gadā gurvī pañcabāhuśatocchrayām
46 tenāhato 'tivegena prahasto gadayā tadā
   nipapāta sthita śailo vajrivajrahato yathā
47 prahasta patita dṛṣṭvā mārīcaśukasāaraā
   samahodaradhūmrākā apasptā raājirāt
48 apakrāntev amātyeu prahaste ca nipātite
   rāvao 'bhyadravat tūram arjuna npasattamam
49 sahasrabāhos tad yuddha viśadbāhoś ca dāruam
   nparākasayos tatra ārabdha lomaharaam
50 sāgarāv iva sakubdhau calamūlāv ivācalau
   tejoyuktāv ivādityau pradahantāv ivānalau
51 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
   meghāv iva vinardantau sihāv iva balotkaau
52 rudrakālāv iva kruddhau tau tathā rākasārjunau
   paraspara gadābhyā tau tāayām āsatur bhśam
53 vajraprahārān acalā yathā ghorān viehire
   gadāprahārās tadvat tau sahete nararākasau
54 yathāśaniravebhyas tu jāyate vai pratiśruti
   tathā tābhyā gadāpātair diśa sarvā pratiśrutā
55 arjunasya gadā sā tu pātyamānāhitorasi
   kāñcanābha nabhaś cakre vidyutsaudāmanī yathā
56 tathaiva rāvaenāpi pātyamānā muhur muhu
   arjunorasi nirbhāti gadokleva mahāgirau
57 nārjuna khedam āpnoti na rākasagaeśvara
   samam āsīt tayor yuddha yathā pūrva balīndrayo
58 śṛṅgair maharabhau yadvad dantāgrair iva kuñjarau
   paraspara vinighnantau nararākasasattamau
59 tato 'rjunena kruddhena sarvaprāena sā gadā
   stanayor antare muktā rāvaasya mahāhave
60 varadānaktatrāe sā gadā rāvaorasi
   durbaleva yathā senā dvidhābhūtāpatat kitau
61 sa tv arjunapramuktena gadāpātena rāvaa
   apāsarpad dhanurmātra niasāada ca niṣṭanan
62 sa vihvala tad ālakya daśagrīva tato 'rjuna
   sahasā pratijagrāha garutmān iva pannagam
63 sa ta bāhusahasrea balād ghya daśānanam
   babandha balavān rājā bali nārāyao yathā
64 badhyamāne daśagrīve siddhacāraadevatā
   sādhvīti vādina pupai kiranty arjunamūrdhani
65 vyāghro mgam ivādāya siharā iva dantinam
   rarāsa haihayo rājā harād ambudavan muhu
66 prahastas tu samāśvasto dṛṣṭvā baddha daśānanam
   saha tai rākasai kruddha abhidudrāva pārthivam
67 naktacarāā vegas tu teām āpatatā babhau
   uddhta ātapāpāye samudrāām ivādbhuta
68 muñca muñceti bhāantas tiṣṭha tiṣṭheti cāsakt
   musalāni ca śūlāni utsasarjus tadārjune
69 aprāptāny eva tāny āśu asabhrāntas tadārjuna
   āyudhāny amarārīā jagrāha ripusūdana
70 tatas tair eva rakāsi durdharai pravarāyudhai
   bhittvā vidrāvayām āsa vāyur ambudharān iva
71 rākasās trāsayitvā tu kārtavīryārjunas tadā
   rāvaa ghya nagara praviveśa suhdvta
72 sa kīryamāa kusumākatotkarair; dvijai sapaurai puruhūtasanibha
   tadārjuna sapraviveśa tā purī; bali nighyaiva sahasralocana




Book 7
Chapter 33





1 rāvaagrahaa tat tu vāyugrahaasanibham
  ṛṣi pulastya śuśrāva kathita divi daivatai
 2 tata putrasutasnehāt kampyamāno mahādhti
  māhimatīpati draṣṭum ājagāma mahān ṛṣi
 3 sa vāyumārgam āsthāya vāyutulyagatir dvija
  purī māhimatī prāpto manasatāpavikrama
 4 so 'marāvatisakāśā hṛṣṭapuṣṭajanāvtām
  praviveśa purī brahmā indrasyevāmarāvatīm
 5 pādacāram ivāditya nipatanta sudurdśam
  tatas te pratyabhijñāya arjunāya nyavedayan
 6 pulastya iti ta śrutvā vacana haihayādhipa
  śirasy añjalim uddhtya pratyudgacchad dvijottamam
 7 purohito 'syā ghyārghya madhuparka tathāiva ca
  purastāt prayayau rājña indrasyeva bhaspati
 8 tatas tam ṛṣim āyāntam udyantam iva bhāskaram
  arjuno dśya saprāpta vavandendra iveśvaram
 9 sa tasya madhuparka ca pādyam arghya ca dāpayan
  pulastyam āha rājendro haragadgadayā girā
 10 adyeyam amarāvatyā tulyā māhimatī k
   adyāha tu dvijendrendra yasmāt paśyāmi durdśam
11 adya me kuśala deva adya me kulam uddhtam
   yat te devagaair vandyau vande 'ha caraāv imau
12 ida rājyam ime putrā ime dārā ime vayam
   brahman ki kurma ki kāryam ājñāpayatu no bhavān
13 ta dharme 'gniu bhtyeu śiva pṛṣṭvātha pārthivam
   pulastyovāca rājāna haihayānā tadārjunam
14 rājendrāmalapadmākapūracandranibhānana
   atula te bala yena daśagrīvas tvayā jita
15 bhayād yasyāvatiṣṭhetā nipandau sāgarānilau
   so 'yam adya tvayā baddha pautro me 'tīvadurjaya
16 tat putraka yaśa sphīta nāma viśrāvita tvayā
   madvākyād yācyamāno 'dya muñca vatsa daśānanam
17 pulastyājñā sa ghyātha akicanavaco 'rjuna
   mumoca pārthivendrendro rākasendra prahṛṣṭavat
18 sa ta pramuktvā tridaśārim arjuna; prapūjya divyābharaasragambarai
   ahisāka sakhyam upetya sāgnika; praamya sa brahmasuta gha yayau
19 pulastyenāpi sagamya rākasendra pratāpavān
   parivagaktātithyo lajjamāno visarjita
20 pitāmahasutaś cāpi pulastyo munisattama
   mocayitvā daśagrīva brahmaloka jagāma sa
21 eva sa rāvaa prāpta kārtavīryāt tu dharaāt
   pulastyavacanāc cāpi punar mokam avāptavān
22 eva balibhyo balina santi rāghavanandana
   nāvajñā parata kāryā ya icchec chreya ātmana
23 tata sa rājā piśitāśanānā; sahasrabāhor upalabhya maitrīm
   punar narāā kadana cakāra; cacāra sarvā pthivī ca darpāt




Book 7
Chapter 34



 1 arjunena vimuktas tu rāvao rākasādhipa
  cacāra pthivī sarvām anirviṇṇas tathā kta
 2 rākasa vā manuya vā śṛṇute ya balādhikam
  rāvaas ta samāsādya yuddhe hvayati darpita
 3 tata kadā cit kikindhā nagarī vālipālitām
  gatvāhvayati yuddhāya vālina hemamālinam
 4 tatas ta vānarāmātyas tāras tārāpitā prabhu
  uvāca rāvaa vākya yuddhaprepsum upāgatam
 5 rākasendra gato vālī yas te pratibalo bhavet
  nānya pramukhata sthātu tava śakta plavagama
 6 caturbhyo 'pi samudrebhya sadhyām anvāsya rāvaa
  ima muhūrtam āyāti vālī tiṣṭha muhūrtakam
 7 etān asthicayān paśya ya ete śakhapāṇḍurā
  yuddhārthinām ime rājan vānarādhipatejasā
 8 yad vāmtarasa pītas tvayā rāvaarākasa
  tathā vālinam āsādya tadanta tava jīvitam
 9 atha vā tvarase martu gaccha dakiasāgaram
  vālina drakyase tatra bhūmiṣṭham iva bhāskaram
 10 sa tu tāra vinirbhartsya rāvao rākaseśvara
   pupaka tat samāruhya prayayau dakiāravam
11 tatra hemagiriprakhya taruārkanibhānanam
   rāvao vālina dṛṣṭvā sadhyopāsanatatparam
12 pupakād avaruhyātha rāvao 'ñjanasanibha
   grahītu vālina tūra niśabdapadam ādravat
13 yadcchayonmīlayatā vālināpi sa rāvaa
   pāpābhiprāyavān dṛṣṭaś cakāra na ca sabhramam
14 śaśam ālakya siho vā pannaga garuo yathā
   na cintayati ta vālī rāvaa pāpaniścayam
15 jighkamāam adyaina rāvaa pāpabuddhinam
   kakāvalambina ktvā gamiyāmi mahāravān
16 drakyanty ari mamākastha srasitorukarāmbaram
   lambamāna daśagrīva garuasyeva pannagam
17 ity eva matim āsthāya vālī karam upāśrita
   japan vai naigamān mantrās tasthau parvatarā iva
18 tāv anyonya jighkantau harirākasapārthivau
   prayatnavantau tat karma īhatur baladarpitau
19 hastagrāhya tu ta matvā pādaśabdena rāvaam
   parāmukho 'pi jagrāha vālī sarpam ivāṇḍaja
20 grahītukāma ta ghya rakasām īśvara hari
   kham utpapāta vegena ktvā kakāvalambinam
21 sa tadayamānas tu vitudanta nakhair muhu
   jahāra rāvaa vālī pavanas toyada yathā
22 atha te rākasāmātyā hriyamāe daśānane
   mumokayiavo ghorā ravamāā hy abhidravan
23 anvīyamānas tair vālī bhrājate 'mbaramadhyaga
   anvīyamāno meghaughair ambarastha ivāśumān
24 te 'śaknuvanta saprāpta vālina rākasottamā
   tasya bāhūruvegena pariśrānta patanti ca
25 vālimārgād apākrāman parvatendrā hi gacchata
26 apakigaasapāto vānarendro mahājava
   kramaśa sāgarān sarvān sadhyākālam avandata
27 sabhājyamāno bhūtais tu khecarai khecaro hari
   paścima sāgara vālī ājagāma sarāvaa
28 tatra sadhyām upāsitvā snātvā japtvā ca vānara
   uttara sāgara prāyād vahamāno daśānanam
29 uttare sāgare sadhyām upāsitvā daśānanam
   vahamāno 'gamad vālī pūrvam ambumahānidhim
30 tatrāpi sadhyām anvāsya vāsavi sa harīśvara
   kikindhābhimukho ghya rāvaa punar āgamat
31 caturv api samudreu sadhyām anvāsya vānara
   rāvaodvahanaśrānta kikindhopavane 'patat
32 rāvaa tu mumocātha svakakāt kapisattama
   kutas tvam iti covāca prahasan rāvaa prati
33 vismaya tu mahad gatvā śramalokanirīkaa
   rākaseśo harīśa tam ida vacanam abravīt
34 vānarendra mahendrābha rākasendro 'smi rāvaa
   yuddhepsur aha saprāpta sa cādyāsāditas tvayā
35 aho balam aho vīryam aho gambhīratā ca te
   yenāha paśuvad ghya bhrāmitaś caturo 'ravān
36 evam aśrāntavad vīra śīghram eva ca vānara
   mā caivodvahamānas tu ko 'nyo vīra kramiyati
37 trayāām eva bhūtānā gatir eā plavagama
   mano'nilasuparānā tava vā nātra saśaya
38 so 'ha dṛṣṭabalas tubhyam icchāmi haripugava
   tvayā saha cira sakhya susnigdha pāvakāgrata
39 dārā putrā puraṣṭra bhogācchādanabhojanam
   sarvam evāvibhakta nau bhaviyati harīśvara
40 tata prajvālayitvāgni tāv ubhau harirākasau
   bhrāttvam upasapannau parivajya parasparam
41 anyonya lambitakarau tatas tau harirākasau
   kikindhā viśatur hṛṣṭau sihau giriguhām iva
42 sa tatra māsam uita sugrīva iva rāvaa
   amātyair āgatair nīcas trailokyotsādanārthibhi
43 evam etat purāvtta vālinā rāvaa prabho
   dharitaś ca ktaś cāpi bhrātā pāvakasanidhau
44 balam apratima rāma vālino 'bhavad uttamam
   so 'pi tayā vinirdagdha śalabho vahninā yathā



Book 7
Chapter 35




 1 apcchata tato rāmo dakiāśālaya munim
  prāñjalir vinayopeta idam āha vaco 'rthavat
 2 atula balam etābhyā vālino rāvaasya ca
  na tv etau hanumadvīryai samāv iti matir mama
 3 śaurya dākya bala dhairya prājñatā nayasādhanam
  vikramaś ca prabhāvaś ca hanūmati ktālayā
 4 dṛṣṭvodadhi viīdantī tadaia kapivāhinīm
  samāśvāsya kapīn bhūyo yojanānā śata pluta
 5 dharayitvā purī la rāvaāntapura tathā
  dṛṣṭvā sabhāitā cāpi sītā viśvāsitā tathā
 6 senāgragā mantrisutā kikarā rāvaātmaja
  ete hanumatā tatra ekena vinipātitā
 7 bhūyo bandhād vimuktena sabhāitvā daśānanam
  lakā bhasmīktā tena pāvakeneva medinī
 8 na kālasya na śakrasya na viṣṇor vittapasya ca
  karmāi tāni śrūyante yāni yuddhe hanūmata
 9 etasya bāhuvīryea lakā sītā ca lakmaa
  prāpto mayā jayaś caiva rājya mitrāi bāndhavā
 10 hanūmān yadi me na syād vānarādhipate sakhā
   pravttam api ko vettu jānakyā śaktimān bhavet
11 kimartha vālī caitena sugrīvapriyakāmyayā
   tadā vaire samutpanne na dagdho vīrudho yathā
12 na hi veditavān manye hanūmān ātmano balam
   yad dṛṣṭavāñ jīviteṣṭa kliśyanta vānarādhipam
13 etan me bhagavan sarva hanūmati mahāmune
   vistarea yathātattva kathayāmarapūjita
14 rāghavasya vaca śrutvā hetuyuktam ṛṣis tata
   hanūmata samaka tam ida vacanam abravīt
15 satyam etad raghuśreṣṭha yad bravīi hanūmata
   na bale vidyate tulyo na gatau na matau para
16 amoghaśāpai śāpas tu datto 'sya ṛṣibhi purā
   na veditā bala yena balī sann arimardana
17 bālye 'py etena yat karma kta rāma mahābala
   tan na varayitu śakyam atibālatayāsya te
18 yadi vāsti tv abhiprāyas tac chrotu tava rāghava
   samādhāya mati rāma niśāmaya vadāmy aham
19 sūryadattavarasvara sumerur nāma parvata
   yatra rājya praśāsty asya kearī nāma vai pitā
20 tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
   janayām āsa tasyā vai vāyur ātmajam uttamam
21 śāliśūkasamābhāsa prāsūtema tadāñjanā
   phalāny āhartukāmā vai nikrāntā gahane carā
22 ea mātur viyogāc ca kudhayā ca bhśārdita
   ruroda śiśur atyartha śiśu śarabharā iva
23 tatodyanta vivasvanta japā pupotkaropamam
   dadśe phalalobhāc ca utpapāta ravi prati
24 bālārkābhimukho bālo bālārka iva mūrtimān
   grahītukāmo bālārka plavate 'mbaramadhyaga
25 etasmin plavanāne tu śiśubhāve hanūmati
   devadānavasiddhānā vismaya sumahān abhūt
26 nāpy eva vegavān vāyur garuo na manas tathā
   yathāya vāyuputras tu kramate 'mbaram uttamam
27 yadi tāvac chiśor asya īdśau gativikramau
   yauvana balam āsādya katha vego bhaviyati
28 tam anuplavate vāyu plavanta putram ātmana
   sūryadāhabhayād rakas tuāracayaśītala
29 bahuyojanasāhasra kramaty ea tato 'mbaram
   pitur balāc ca bālyāc ca bhāskarābhyāśam āgata
30 śiśur ea tv adoajña iti matvā divākara
   kārya cātra samāyattam ity eva na dadāha sa
31 yam eva divasa hy ea grahītu bhāskara pluta
   tam eva divasa rāhur jighkati divākaram
32 anena ca parāmṛṣṭo rāma sūryarathopati
   apakrāntas tatas trasto rāhuś candrārkamardana
33 sa indrabhavana gatvā saroa sihikāsuta
   abravīd bhrukuī ktvā deva devagaair vtam
34 bubhukāpanaya dattvā candrārkau mama vāsava
   kim ida tat tvayā dattam anyasya balavtrahan
35 adyāha parvakāle tu jighku sūryam āgata
   athānyo rāhur āsādya jagrāha sahasā ravim
36 sa rāhor vacana śrutvā vāsava sabhramānvita
   utpapātāsana hitvā udvahan kāñcanasrajam
37 tata kailāsakūābha caturdanta madasravam
   śṛṅgārakāria prāṃṣu svaraghaṇṭāṭṭahāsinam
38 indra karīndram āruhya rāhu ktvā purasaram
   prāyād yatrābhavat sūrya sahānena hanūmatā
39 athātirabhasenāgād rāhur utsjya vāsavam
   anena ca sa vai dṛṣṭa ādhāvañ śailakūavat
40 tata sūrya samutsjya rāhum evam avekya ca
   utpapāta punar vyoma grahītu sihikā sutam
41 utsjyārkam ima rāma ādhāvanta plavagamam
   dṛṣṭvā rāhu parāvtya mukhaśea parāmukha
42 indram āśasamānas tu trātāra sihikāsuta
   indra indreti satrāsān muhur muhur abhāata
43 rāhor vikrośamānasya prāg evālakita svara
   śrutvendrovāca mā bhaiīr ayam ena nihanmy aham
44 airāvata tato dṛṣṭvā mahat tad idam ity api
   phala ta hastirājānam abhidudrāva māruti
45 tadāsya dhāvato rūpam airāvatajighkayā
   muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
46 evam ādhāvamāna tu nātikruddha śacīpati
   hastāntenātimuktena kuliśenābhyatāayat
47 tato girau papātaia indravajrābhitāita
   patamānasya caitasya vāmo hanur abhajyata
48 tasmis tu patite bāle vajratāanavihvale
   cukrodhendrāya pavana prajānām aśivāya ca
49 vimūtrāśayam āvtya prajāsv antargata prabhu
   rurodha sarvabhūtāni yathā varāi vāsava
50 vāyuprakopād bhūtāni nirucchvāsāni sarvata
   sadhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
51 nisvadha nirvaakāra nikriya dharmavarjitam
   vāyuprakopāt trailokya nirayastham ivābabhau
52 tata prajā sagandharvā sadevāsuramānuā
   prajāpati samādhāvann asukhārtā sukhaiia
53 ūcu prāñjalayo devā darodaranibhodarā
   tvayā sma bhagavan sṛṣṭā prajānātha caturvidhā
54 tvayā datto 'yam asmākam āyua pavana pati
   so 'smān prāeśvaro bhūtvā kasmād eo 'dya sattama
55 rurodha dukha janayann antapura iva striya
   tasmāt tvā śaraa prāptā vāyunopahatā vibho
56 vāyusarodhaja dukham ida no nuda śatruhan
57 etat prajānā śrutvā tu prajānātha prajāpati
   kāraād iti tān uktvā prajā punar abhāata
58 yasmin va kārae vāyuś cukrodha ca rurodha ca
   prajā śṛṇudhva tat sarva śrotavya cātmana kamam
59 putras tasyāmareśena indreādya nipātita
   rāhor vacanam ājñāya rājñā va kopito 'nila
60 aśarīra śarīreu vāyuś carati pālayan
   śarīra hi vinā vāyu samatā yāti reubhi
61 vāyu prāā sukha vāyur vāyu sarvam ida jagat
   vāyunā saparityakta na sukha vindate jagat
62 adyaiva ca parityakta vāyunā jagad āyuā
   adyaiveme nirucchvāsāṣṭhakuyopamā sthitā
63 tad yāmas tatra yatrāste māruto rukprado hi va
   mā vināśa gamiyāma aprasādyādite sutam
64 tata prajābhi sahita prajāpati; sadevagandharvabhujagaguhyaka
   jagāma tatrāsyati yatra māruta; suta surendrābhihata praghya sa
65 tato 'rkavaiśvānarakāñcanaprabha; suta tadotsagagata sadā gate
   caturmukho vīkya kpām athākarot; sadevasiddharibhujagarākasa



Book 7
Chapter 36




 1 tata pitāmaha dṛṣṭvā vāyu putravadhārdita
  śiśuka ta samādāya uttasthau dhātur agrata
 2 calatkuṇḍalamaulisraktapanīyavibhūaa
  pādayor nyapatad vāyus tisro' vasthāya vedhase
 3 ta tu vedavidādyas tu lambābharaaśobhinā
  vāyum utthāpya hastena śiśu ta parimṛṣṭavān
 4 spṛṣṭamātras tata so 'tha salīla padmajanmanā
  jalasikta yathā sasya punar jīvitam āptavān
 5 prāavantam ima dṛṣṭvā prāo gandhavaho mudā
  cacāra sarvabhūteu saniruddha yathāpurā
 6 marudrogavinirmuktā prajā vai muditābhavan
  śītavātavinirmuktā padminya iva sāmbujā
 7 tatas triyugmas trikakut tridhāmā tridaśārcita
  uvāca devatā brahmā mārutapriyakāmyayā
 8 bho mahendrāgnivaruadhaneśvaramaheśvarā
  jānatām api tat sarva hita vakyāmi śrūyatām
 9 anena śiśunā kārya kartavya vo bhaviyati
  dadatāsya varān sarve mārutasyāsya tuṣṭidān
 10 tata sahasranayana prītirakta śubhānana
   kuśe śayamayī mālā samutkipyedam abravīt
11 matkarotsṛṣṭavajrea hanur asya yathā kata
   nāmnaia kapiśārdūlo bhavitā hanumān iti
12 aham evāsya dāsyāmi parama varam uttamam
   ata prabhti vajrasya mamāvadhyo bhaviyati
13 mārtāṇḍas tv abravīt tatra bhagavās timirāpaha
   tejaso 'sya madīyasya dadāmi śatikā kalām
14 yadā tu śāstrāy adhyetu śaktir asya bhaviyati
   tadāsya śāstra dāsyāmi yena vāgmī bhaviyati
15 varuaś ca vara prādān nāsya mtyur bhaviyati
   varāyutaśatenāpi matpāśād udakād api
16 yamo 'pi daṇḍāvadhyatvam arogatva ca nityaśa
   diśate 'sya vara tuṣṭa aviāda ca sayuge
17 gadeya māmikā naina sayugeu vadhiyati
   ity eva varada prāha tadā hy ekākipigala
18 matto madāyudhānā ca na vadhyo 'ya bhaviyati
   ity eva śakareāpi datto 'sya paramo vara
19 sarveā brahmadaṇḍānām avadhyo 'ya bhaviyati
   dīrghāayuś ca mahātmā ca iti brahmābravīd vaca
20 viśvakarmā tu dṛṣṭvaina bālasūryopama śiśum
   śilpinā pravara prāha varam asya mahāmati
21 vinirmitāni devānām āyudhānīha yāni tu
   teā sagrāmakāle tu avadhyo 'ya bhaviyati
22 tata surāā tu varair dṛṣṭvā hy enam akaktam
   caturmukhas tuṣṭamukho vāyum āha jagadguru
23 amitrāā bhayakaro mitrāām abhayakara
   ajeyo bhavitā te 'tra putro mārutamāruti
24 rāvaotsādanārthāni rāmaprītikarāi ca
   romaharakarāy ea kartā karmāi sayuge
25 evam uktvā tam āmantrya māruta te 'marai saha
   yathāgata yayu sarve pitāmahapurogamā
26 so 'pi gandhavaha putra praghya gham ānayat
   añjanāyāstam ākhyāya vara datta vinista
27 prāpya rāma varān ea varadānabalānvita
   balenātmani sasthena so 'pūryata yathārava
28 balenāpūryamāo hi ea vānarapugava
   āśrameu maharīām aparādhyati nirbhaya
29 srugbhāṇḍān agnihotra ca valkalānā ca sacayān
   bhagnavicchinnavidhvastān suśāntānā karoty ayam
30 sarveā brahmadaṇḍānām avadhya brahmaā ktam
   jānanta ṛṣayas ta vai kamante tasya nityaśa
31 yadā keariā tv ea vāyunā sāñjanena ca
   pratiiddho 'pi maryādā laghayaty eva vānara
32 tato maharaya kruddhā bhgvagirasavaśajā
   śepur ena raghuśreṣṭha nātikruddhātimanyava
33 bādhase yat samāśritya balam asmān plavagama
   tad dīrghakāla vettāsi nāsmāka śāpamohita
34 tatas tu htatejaujā maharivacanaujasā
   eo śramāi nānyeti mdubhāvagataś caran
35 atha karajā nāma vālisugrīvayo pitā
   sarvavānararājāsīt tejasā iva bhāskara
36 sa tu rājya cira ktvā vānarāā harīśvara
   tatas tvarkarajā nāma kāladharmea sagata
37 tasminn astamite vālī mantribhir mantrakovidai
   pitrye pade kto rājā sugrīvo vālina pade
38 sugrīvea sama tv asya advaidha chidravarjitam
   ahārya sakhyam abhavad anilasya yathāgninā
39 ea śāpavaśād eva na vedabalam ātmana
   vālisugrīvayor vaira yadā rāmasamutthitam
40 na hy ea rāma sugrīvo bhrāmyamāo 'pi vālinā
   vedayāno na ca hy ea balam ātmani māruti
41 parākramotsāha matipratāpai; sauśīlyamādhuryanayānayaiś ca
   gāmbhīryacāturyasuvīryadhairyair; hanūmata ko 'py adhiko 'sti loke
42 asau purā vyākaraa grahīyan; sūryonmukha pṛṣṭhagama kapīndra
   udyadgirer astagiri jagāma; grantha mahad dhārayad aprameya
43 pravīvivikor iva sāgarasya; lokān didhakor iva pāvakasya
   lokakayev eva yathāntakasya; hanūmata sthāsyati ka purastāt
44 eo 'pi cānye ca mahākapīndrā; sugrīvamaindadvividā sanīlā
   satāratāreyanalā sarambhās; tvatkāraād rāma surair hi sṛṣṭā
45 tad etat kathita sarva yan mā tva paripcchasi
   hanūmato bālabhāve karmaitat kathita mayā
46 dṛṣṭa sabhāitaś cāsi rāma gacchamahe vayam
   evam uktvā gatā sarve ṛṣayas te yathāgatam



Book 7
Chapter 37




 1 vimśya ca tato rāmo vayasyam akutobhayam
  pratardana kāśipati parivajyedam abravīt
 2 darśitā bhavatā prītir darśita sauhda param
  udyogaś ca kto rājan bharatena tvayā saha
 3 tad bhavān adya kāśeyī purī vārāasī vraja
  ramaīyā tvayā guptā suprākārā sutoraām
 4 etāvad uktvā utthāya kākutstha paramāsanāt
  paryavajata dharmātmā nirantaram urogatam
 5 visjya ta vayasya sa svāgatān pthivīpatīn
  prahasan rāghavo vākyam uvāca madhurākaram
 6 bhavatā prītir avyagrā tejasā parirakitā
  dharmaś ca niyato nitya satya ca bhavatā sadā
 7 yumāka ca prabhāvena tejasā ca mahātmanām
  hato durātmā durbuddhī rāvao rākasādhipa
 8 hetumātram aha tatra bhavatā tejasā hata
  rāvaa sagao yuddhe saputra sahabāndhava
 9 bhavantaś ca samānītā bharatena mahātmanā
  śrutvā janakarājasya kānane tanayā htām
 10 udyuktānā ca sarveā pārthivānā mahātmanām
   kālo hy atīta sumahān gamane rocatā mati
11 pratyūcus ta ca rājāno harea mahatānvitā
   diṣṭyā tva vijayī rāma rājya cāpi pratiṣṭhitam
12 diṣṭyā pratyāhtā sītā diṣṭyā śatru parājita
   ea na parama kāma eā na kīrtir uttamā
13 yat tvā vijayina rāma paśyāmo hataśātravam
   upapanna ca kākutstha yat tvam asmān praśasasi
14 praśasārhā hi jānanti praśa vaktum īdśīm
   āpcchāmo gamiyāmo hdistho na sadā bhavān
15 bhavec ca te mahārāja prītir asmāsu nityadā



Book 7
Chapter 38




1 te prayātā mahātmāna pārthivā sarvato diśam
  kampayanto mahī vīrā svapurāi prahṛṣṭavat
 2 akauhiī sahasrais te samavetās tv anekaśa
  hṛṣṭā pratigatā sarve rāghavārthe samāgatā
 3 ūcuś caiva mahīpālā baladarpasamanvitā
  na nāma rāvaa yuddhe paśyāma purata sthitam
 4 bharatena vaya paścāt samānītā nirarthakam
  hatā hi rākasās tatra pārthivai syur na saśaya
 5 rāmasya bāhuvīryea pālitā lakmaasya ca
  sukha pāre samudrasya yudhyema vigatajvarā
 6 etāś cānyāś ca rājāna kathās tatra sahasraśa
  kathayanta svarāṣṭi viviśus te mahārathā
 7 yathāpurāi te gatvā ratnāni vividhāni ca
  rāmāya priyakāmārtham upahārān npā dadu
 8 aśvān ratnāni vastrāi hastinaś ca madotkaān
  candanāni ca divyāni divyāny ābharaāni ca
 9 bharato lakmaaś caiva śatrughnaś ca mahāratha
  ādāya tāni ratnāni ayodhyām agaman puna
 10 āgatāś ca purī ramyām ayodhyā puruarabhā
   dadu sarvāi ratnāni rāghavāya mahātmane
11 pratighya ca tat sarva prītiyukta sa rāghava
   sarvāi tāni pradadau sugrīvāya mahātmane
12 vibhīaāya ca dadau ye cānye kavānarā
   hanūmatpramukhā vīrā rākasāś ca mahābalā
13 te sarve hṛṣṭamanaso rāmadattāni tāny atha
   śirobhir dhārayām āsur bāhubhiś ca mahābalā
14 papuś caiva sugandhīni madhūni vividhāni ca
   māsāni ca sumṛṣṭāni phalāny āsvādayanti ca
15 eva teā nivasatā māsa sāgro gatas tadā
   muhūrtam iva tat sarva rāmabhaktyā samarthayan
16 reme rāma sa tai sārdha vānarai kāmarūpibhi
   rājabhiś ca mahāvīryai rākasaiś ca mahābalai
17 eva teā yayau māso dvitīya śaiśira sukham
   vānarāā prahṛṣṭānā rākasānā ca sarvaśa




Book 7
Chapter 39






1 tathā sma teā vasatām kavānararakasām
  rāghavas tu mahātejā sugrīvam idam abravīt
 2 gamyatā saumya kikindhā durādhara surāsurai
  pālayasva sahāmātyai rājya nihatakaṇṭakam
 3 agada ca mahābāho prītyā paramayānvita
  paśya tva hanumanta ca nala ca sumahābalam
 4 suea śvaśura śūra tāra ca balinā varam
  kumuda caiva durdhara nīla ca sumahābalam
 5 vīra śatabali caiva mainda dvividam eva ca
  gaja gavāka gavaya śarabha ca mahābalam
 6 karāja ca durdhara jāmbavanta mahābalam
  paśya prītisamāyukto gandhamādanam eva ca
 7 ye cānye sumahātmāno madarthe tyaktajīvitā
  paśya tva prītisayukto mā caiā vipriya kthā
 8 evam uktvā ca sugrīva praśasya ca puna puna
  vibhīaam athovāca rāmo madhurayā girā
 9 ta praśādhi dharmea samato hy asi pārthiva
  purasya rākasānā ca bhrātur vaiśvaraasya ca
 10 mā ca buddhim adharme tva kuryā rājan katha cana
   buddhimanto hi rājāno dhruvam aśnanti medinīm
11 aha ca nityaśo rājan sugrīvasahitas tvayā
   smartavya parayā prītyā gaccha tva vigatajvara
12 rāmasya bhāita śrutvā ṛṣkavānararākasā
   sādhu sādhv iti kākutstha praśaśasu puna puna
13 tava buddhir mahābāho vīryam adbhutam eva ca
   mādhurya parama rāma svayambhor iva nityadā
14 teām eva bruvāānā vānarāā ca rakasām
   hanūmatpraato bhūtvā rāghava vākyam abravīt
15 sneho me paramo rājas tvayi nitya pratiṣṭhita
   bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
16 yāvad rāmakathā vīra śroye 'ha pthivītale
   tāvac charīre vatsyantu mama prāā na saśaya
17 eva bruvāa rājendro hanūmantam athāsanāt
   utthāya ca parivajya vākyam etad uvāca ha
18 evam etat kapiśreṣṭha bhavitā nātra saśaya
   lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
19 cariyati kathā yāval lokān eā hi māmikā
   tāvac charīre vatsyanti prāās tava na saśaya
20 tato 'sya hāra candrābha mucya kaṇṭhāt sa rāghava
   vaidūryatarala snehād ābabandhe hanūmati
21 tenorasi nibaddhena hārea sa mahākapi
   rarāja hemaśailendraś candreākrāntamastaka
22 śrutvā tu rāghavasyaitad utthāyotthāya vānarā
   praamya śirasā pādau prajagmus te mahābalā
23 sugrīvaś caiva rāmea parivakto mahābhuja
   vibhīaaś ca dharmātmā nirantaram urogata
24 sarve ca te bāpagalā sāśrunetrā vicetasa
   sahā iva dukhena tyajante rāghava tadā




Book 7
Chapter 40





1 visjya ca mahābāhur kavānararākasān
  bhrātbhi sahito rāma pramumoda sukhī sukham
 2 athāparāhasamaye bhrātbhi saha rāghava
  śuśrāva madhurāīm antarikāt prabhāitām
 3 saumya rāma nirīkasva saumyena vadanena mām
  kailāsaśikharāt prāpta viddhi mā pukara prabho
 4 tava śāsanam ājñāya gato 'smi dhanada prati
  upasthātu naraśreṣṭha sa ca mā pratyabhāata
 5 nirjitas tva narendrea rāghavea mahātmanā
  nihatya yudhi durdhara rāvaa rākasādhipam
 6 mamāpi paramā prītir hate tasmin durātmani
  rāvae sagae saumya saputrāmātyabāndhave
 7 sa tva rāmea lakāyā nirjita paramātmanā
  vaha saumya tam eva tvam aham ājñāpayāmi te
 8 ea me parama kāmo yat tva rāghavanandanam
  vaher lokasya sayāna gacchasva vigatajvara
 9 tacchāsanam aha jñātvā dhanadasya mahātmana
  tvatsakāśa puna prāpta sa eva pratigha mām
 10ham ity eva kākutstha pupaka samapūjayat
   lājākataiś ca pupaiś ca gandhaiś ca susugandhibhi
11 gamyatā ca yathākāmam āgacches tva yadā smare
   evam astv iti rāmea visṛṣṭa pupaka puna
   abhipretā diśa prāyāt pupaka pupabhūita
12 evam antarhite tasmin pupake vividhātmani
   bharata prāñjalir vākyam uvāca raghunandanam
13 atyadbhutāni dśyante tvayi rājya praśāsati
   amānuāā sattvānā vyāhtāni muhur muhu
14 anāmayāc ca martyānā sāgro māso gato hy ayam
   jīrānām api sattvānā mtyur nāyāti rāghava
15 putrān nārya prasūyante vapumantaś ca mānavā
   haraś cābhyadhiko rājañ janasya puravāsina
16 kāle ca vāsavo vara pātayaty amtopamam
   vāyavaś cāpi vāyante sparśavanta sukhapradā
17 īdśo naś cira rājā bhavatv iti nareśvara
   kathayanti pure paurā janā janapadeu ca
18 etā vāca sumadhurā bharatena samīritā
   śrutvā rāmo mudā yukta pramumoda sukhī sukham



No comments:

Post a Comment